BhG 7.13

tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṃ jagat
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


ebhiḥ (przez te) tribhiḥ (przez trzy) guṇa-mayaiḥ (przez uczynione z gun) bhāvaiḥ (przez stany) sarvam idam (wszystko to) jagat (świat) mohitam (jest omroczony).
[ataḥ eva] (dlatego) [tat jagat] (ten świat) ebhyaḥ param (wyższego od tych) avyayam (niezmiennego) mām (mnie) na abhijānāti (nie rozpoznaje).

 

tłumaczenie polskie


Cały ten świat omroczony przez owe trzy stany uczynione z gun
nie rozpoznaje mnie, który jestem od nich wyższy i niezmienny.

 

analiza gramatyczna

tribhiḥ tri 3i.3 m. przez trzy;
guṇa-mayaiḥ guṇa-maya 3i.3 m. przez uczynione z gun (od: grah – chwytać, guṇa – cecha, zaleta, sznur; –maya – w złożeniach: uczyniony z, składający się z);
bhāvaiḥ bhāva 3i.3 m. przez byty, przez stany, przez natury (od: bhū – być);
ebhiḥ idam sn. 3i.3 m. przez te;
sarvam sarva sn. 1i.1 n. wszystko, całość (sarvam idam – najczęściej w znaczeniu „ten cały świat”);
idam idam sn. 1i.1 n. to;
jagat jagat 1i.1 n. świat, poruszający się, ludzkość (od: gam – iść);
mohitam mohita (muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym) PP caus. 1i.1 n. omroczony;
na av. nie;
abhijānāti abhi-jñā (rozpoznawać) Praes. P 1c.1 rozpoznaje, rozumie;
mām asmat sn. 2i.1mnie;
ebhyaḥ idam sn. 5i.3 m. od nich;
param para 2i.1 m. dalekiego, odległego, poza, wcześniejszego, starożytnego, ostatecznego, najwyższego, najlepszego;
avyayam a-vyaya 2i.1 m. niezmiennego (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);

 

warianty tekstu


sarvam → kṛtsnam (cały);
mohitaṃ → mohanaṃ (omroczony);
 
 

Śāṃkara


evaṃ-bhūtam api parameśvaraṃ nitya-śuddha-buddha-mukta-svabhāvaṃ sarva-bhūtātmānaṃ nirguṇaṃ saṃsāra-doṣa-bīja-pradāha-kāraṇaṃ māṃ nābhijānāti jagad ity anukrośaṃ darśayati bhagavān | tac ca kiṃ-nimittaṃ jagato’jñānaṃ ? ity ucyate—

tribhir guṇa-mayaiḥ guṇa-vikāraiḥ rāga-dveṣa-mohādi-prakārair bhāvaiḥ padārthair ebhir yathoktaiḥ sarvam idaṃ prāṇi-jātaṃ jagan mohitam avivekitām āpāditaṃ san nābhijānāni mām | ebhyo yathoktebhyo guṇebhyaḥ paraṃ vyatiriktaṃ vilakṣaṇaṃ cāvyayaṃ vyaya-rahitaṃ janmādi-sarva-bhāva-vikāra-varjitam ity arthaḥ

 

Rāmānuja


tad evaṃ cetanācetanātmakaṃ kṛtsnaṃ jagan madīyaṃ kāle kāle matta evotpadyate, mayi ca pralīyate, mayy evāvasthitam, maccharīrabhūtam, madātmakaṃ cety aham eva kāraṇāvasthāyāṃ kāryāvathāyāṃ ca sarvaśarīratayā sarvaprakāro ‚vasthitaḥ / ataḥ kāraṇatvena śeṣitvena ca jñānādyasaṅkhyeyakalyāṇaguṇagaṇaiś cāham eva sarvaiḥ prakāraiḥ parataraḥ, matto ‚nyat kenāpi kalyāṇaguṇagaṇena parataraṃ na vidyate / evaṃbhūtaṃ māṃ tribhyaḥ sāttvikarājasatāmasaguṇamayebhyo bhāvebhyaḥ paraṃ madasādhāraṇaiḥ kalyāṇaguṇagaṇais tattadbhogyatāprakāraiś ca param utkṛṣṭatamam, avyayaṃ sadaikarūpam api tair eva tribhir guṇamayair nihīnataraiḥ kṣaṇadhvaṃsibhiḥ pūrvakarmānuguṇadehendriyabhogyatvenāvasthitaiḥ padārthair mohitaṃ devatiryaṅmanuṣyasthāvarātmanāvasthitaṃ sarvam idaṃ jagan nābhijānāti

 

Śrīdhara


evambhūtam īśvaraṃ tvām ayaṃ janaḥ kim iti na jānātīti ? ata āha tribhir iti | tribhis trividhair ebhiḥ pūrvoktair guṇa-mayaiḥ kāma-lobhādibhir guṇa-vikārair bhāvaiḥ svabhāvair mohitam idaṃ jagat | ato māma nābhijānāti | kathambhūtam ? ebhyo bhāvebhyaḥ param | ebhir aspṛṣṭam eteṣāṃ niyantāram | ataevāvyayaṃ nirvikāram ity arthaḥ

 

Madhusūdana


tava parameśvarasya svātantrye nitya-śuddha-buddham ukta-svabhāvatve ca sati kuto jagatas tvad-ātmakasya saṃsāritvam | evaṃvidha-matsvarūpāparijñānād iti cet, tad eva kuta ity ata āha tribhir iti | ebhiḥ prāg-uktais tribhis trividhair guṇa-mayaiḥ sattva-rajas-tamo-guṇa-vikārair bhāvaiḥ sarvair api bhavana-dharmabhir sarvam idaṃ jagat prāṇi-jātaṃ mohitam vivekāyogyatvam āpāditaṃ sad ebhyo guṇamayebhyo bhāvebhyaḥ param eṣāṃ kalpanādhiṣṭhānam atyanta-vilakṣaṇam avyayaṃ sarva-vikriyā-śūnyam aprapañcam ānanda-ghanam ātma-prakāśam avyavahitam api māṃ nābhijānāti | tataś ca svarūpāparicayāt saṃsaratīvety aho daurbhāgyam aviveki-janasyety anukrośaṃ darśayati bhagavān

 

Viśvanātha


nanv evambhūtaṃ tvā parameśvaraṃ katham ayaṃ jano na jānātīty ata āha tribhir iti | guṇamayaiḥ śama-damādi-harṣādi-śokādyair bhāvaiḥ svābhāvībhūtair jagaj jagaj-jāta-jīva-vṛndaṃ mohitaṃ sat māṃ nirguṇatvād ebhyaḥ param avyayaṃ nirvikāram

 

Baladeva


atha śakti-dvaya-viviktaṃ svasya dhyeya-svarūpaṃ darśayan tasyājñāne tad-āsaktim eva hetum āha tribhir iti | ebhiḥ pūrvoditair guṇamayair man-māyā-guṇa-kāryais trividhaiḥ sāttvikādibhir bhāvair bhavana-dharmibhiḥ kṣaṇa-pariṇāmibhis tat-tat-karmānuguṇa-śarīrendriya-viṣayātmanāvasthitair mohitam avivekitāṃ nītaṃ sat sarvam idaṃ jagat surāsura-manuṣyādy-ātmanāvasthitaṃ jīva-vṛndaṃ kartṛ ebhyaḥ sāttvikādibhyo bhāvebhyaḥ paraṃ tair aspṛṣṭam ananta-kalyāṇa-guṇa-ratnākaraṃ vijñānānanda-ghanaṃ sarveśvaram avyayam apracyuta-svabhāvaṃ māṃ kṛṣṇaṃ nābhijānāti pratyāsūyati

 
 

Michalski


Cały świat, obłąkany temi trzema na żywiołach opartemi stanami, nie poznaje, że ja wyższy jestem nad te stany i nieprzemijający.

 

Olszewski


Otumaniony odmianami tych trzech własności, cały ten świat nie wie, że jestem wyższy od nich i że jestem niezniszczalny.

 

Dynowska


Świat cały złudzony tych stanów grą – co są tylko energii Przyrody wyrazem – poza nimi dojrzeć Mnie nie umie, Mnie com niezmienny jest i ponad wszystkie wznoszę się Guny.

 

Sachse


Cały ten świat
zwiedziony przez, owe trzy stany zależne od gun
nie wie, że wyższy jestem od nich, i niezmienny.

 

Kudelska


Cały ten świat omotany jest trzema zmiennymi postaciami natury
l nie rozpoznaje, iż Ja niezmienny jestem ponad nimi.

 

Rucińska


Przez trójgunowe uczucia cały ten świat jest mamiony,
Nie rozpoznaje mnie, od nich wyższego i niezmiennego!

 

Szuwalska


Pod wpływem tych żywiołów świat tkwi w zapomnieniu,
Nie dostrzegając Mojej wyższości nad nimi.

 
 

Both comments and pings are currently closed.