BhG 7.6

etad-yonīni bhūtāni sarvāṇīty upadhāraya
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


sarvāṇi bhūtāni (wszystkie istoty) etad-yonīni iti (mające źródło w tej [naturze]) upadhāraya (uważaj za).
aham (ja) kṛtsnasya jagataḥ (całego świata) prabhavaḥ (powstanie) tathā pralayaḥ (podobnie zniknięcie).

 

tłumaczenie polskie


Wiedz, że wszystkie istoty mają w niej źródło.
Ja jestem powstaniem jak również końcem całego świata.

 

analiza gramatyczna

etad-yonīni etad-yoni 1i.3 n. ; BV : yeṣām ete [parāpara-prakṛtī] yony asti tāni te, których źródłem jest ta [natura będąca wyższą i niższą] (od: etat – to; yoni / yonī – łono, pochwa, miejsce powstania, źródło);
bhūtāni bhūta 1i.3 n. istoty, stworzenia (od: bhū – być, PP bhūta – będący, prawdziwy, świat);
sarvāṇi sarva sn. 1i.3 n. wszystkie;
iti av. tak (zaznacza koniec wypowiedzi);
upadhāraya upa-dhṛ (utrzymywać) Imperat. caus. P 2c.1 m. rozważ, uważaj za, pojmij;
aham asmat sn. 1i.1ja;
kṛtsnasya kṛtsna 6i.1 n. całego;
jagataḥ jagat 6i.1 n. świata, poruszającego się, ludzkości (od: gam – iść);
prabhavaḥ prabhava 1i.1 m. powstanie, źródło (od: pra-bhū – powstawać, wyłaniać się);
pralayaḥ pralaya 1i.1 m. zniknięcie, rozpuszczenie, koniec, śmierć (od: pra- – rozpuszczać, zakańczać);
tathā av. tak, w ten sposób, podobnie;

 

warianty tekstu


bhūtāni sarvāṇītysarvāṇi bhūtānīty (wszystkie istoty);
upadhāraya → avādhāraya (myśl o);
kṛtsnasya → sarvasya (całego);
prabhavaḥ pralayas → pralayaḥ prabhavas (zniszczeniem i źródłem);
 
 

Śāṃkara


etad-yonīni ete parāpare kṣetra-kṣetrajña-lakṣaṇe prakṛtī yonir yeṣāṃ bhūtānāṃ tāni etad-yonīni, bhūtāni sarvāṇīti evam upadhāraya jānīhi | yasmāt mama prakṛti yoniḥ kāraṇaṃ sarva-bhūtānām, ato’haṃ kṛtsnasya samastasya jagataḥ prabhava utpattiḥ pralayo vināśas tathā | prakṛti-dvaya-dvāreṇāhaṃ sarvajña īśvaro jagataḥ kāraṇam ity arthaḥ

 

Rāmānuja


etadcetanācetanasamaṣṭirūpamadīyaprakṛtidvayayonīni brahmādistambaparyantāni uccāvacabhāvenāvasthitāni cidacinmiśrāṇi madīyāni sarvāṇi bhūtānīty upadhāraya / madīyaprakṛtidvayayonīni hi tāni madīyāny eva / tathā prakṛtidvayayonitvena kṛtsnasya jagataḥ, tayor dvayor api madyonitvena madīyatvena ca, kṛtsnasya jagataḥ aham eva prabhavo 'ham eva ca pralayo 'ham eva ca śeṣīty upadhāraya / tayoḥ cidacitsamaṣṭibhūtayoḥ prakṛtipuruṣayor api paramapuruṣayonitvaṃ śrutismṛtisiddham / „mahān avyakte līyate / avyaktam akṣare līyate / akṣaraṃ tamasi līyate / tamaḥ pare deva ekībhavati”, „viṣṇos svarūpāt paratodite dve rūpe prdhānaṃ puruṣaś ca vipra”, „prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī / puruṣaś cāpy ubhāv etau līyate paramātmani / paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ / viṣṇunāmā sa vedeṣu vedānteṣu ca gīyate

 

Śrīdhara


anayoḥ prakṛtitvaṃ darśayan svasya tad-dvārā sṛṣṭy-ādi-kāraṇatvam āha etad iti | ete kṣetra-kṣetrajña-rūpe prakṛtī yonī kāraṇa-bhūte yeṣāṃ tāny etad-yonīni | sthāvara-jaṅgamātmakāni sarvāṇi bhūtānīty upadhāraya budhyasva | tatra jaḍā prakṛtir deha-rūpeṇa pariṇamate | cetanā tu mad-aṃśa-bhūtā bhoktṛtvena deheṣu praviśya svakarmaṇā tāni dhārayati | te ca madīye prakṛtī mattaḥ sambhūte | ato 'ham eva kṛtsnasya sa-prakṛtikasya jagataḥ prabhavaḥ | prakarṣeṇa bhavaty asmād iti prabhavaḥ | paraṃ kāraṇam aham ity arthaḥ | tathā pralīyate 'neneti pralayaḥ | saṃhartāpy aham evety arthaḥ

 

Madhusūdana


ukta-prakṛti-dvaye kārya-liṅgakam anumānaṃ pramāṇayan svasya tad-dvārā jaga-sṛṣṭy-ādi-kāraṇatvaṃ darśayati etad-yonīnīti | ete aparatvena paratvena ca prāg-ukte kṣetra-kṣetrajña-lakṣaṇe prakṛtī yonir yeṣāṃ tāny etad-yonīni bhūtāni bhavana-dharmakāṇi sarvāṇi cetanācetanātmakāni janimanti nikhilānīty evam upadhāraya jānīhi | kāryāṇāṃ cid-acid-granthi-rūpatvāt kāraṇam api cid-acid-granthi-rūpam anuminv ity arthaḥ | evaṃ kṣetra-kṣetrajña-lakṣaṇe mamopādhi-bhūte yataḥ prakṛtī bhavatas tatas tad-dvārāhaṃ sarvajñaḥ sarveśvaro 'nanta-śakti-māyopādhiḥ kṛtsnasya carācarātmakasya jagataḥ sarvasya kārya-vargasya prabhava utpatti-kāraṇaṃ pralayas tathā vināśa-kāraṇam | svāpnikasyeva prapañcasya māyikasya māyāśarayatva-viṣayatvābhyāṃ māyāvy aham evopādānaṃ draṣṭā cety arthaḥ

 

Viśvanātha


etac chakti-dvaya-dvāraiva svasya jagat-kāraṇatvam āha etad iti | ete māyā-śakti-jīva-śaktī kṣetra-kṣetrajña-rūpe yonī kāraṇa-bhūte yeṣāṃ tāni sthāvara-jaṅgamātmakāni bhūtāni jānīhi | ataḥ kṛtsnasya sarvasyāsya jagataḥ prabhavo mac-chakti-dvaya-prabhūtatvād aham eva sraṣṭā | pralayas tac-chaktimati mayy eva pralīna-bhāvitvād aham evāsya saṃhartā

 

Baladeva


etac chakti-dvaya-dvāraiva sarva-jagat-kāraṇatāṃ svasyāha etad iti | sarvāṇi sthira-carāṇi bhūtāny etad-yonīni upadhāraya viddhi | ete 'para-pare kṣetra-kṣetrajña-śabda-vācye mac-chaktī yonī kāraṇa-bhūte yeṣāṃ tānīty arthaḥ | te ca prakṛtī madīye matta eva sambhūte | ataḥ kṛtsnasya sa-prakṛtikasya jagato 'ham eva prabhava utpatti-hetuḥ | prabhavaty asmāt iti vyutpatteḥ | tasya pralaya-saṃhartāpy aham eva pralīyate 'nena iti vyutpatteḥ

 
 

Michalski


Wiedz, że te dwie moje natury są macierzyńskim łonem wszystkich istot. Ja jestem początkiem wszechświata i jego zagładą.

 

Olszewski


W jej łonie przebywają wszystkie stworzenia żyjące; pojmij to: ja jestem stworzeniem i zagładą Wszechświata.

 

Dynowska


Wiedz, iż Ona to jest istot wszystkich macierzystym łonem. Wszechświat cały we Mnie początek swój bierze i we Mnie koniec znajduje.

 

Sachse


Wiedz, że to z nich obu
rodzą się wszelkie stworzenia.
Ja jestem źródłem całego świata
i zniszczeniem.

 

Kudelska


Wiedz, że to ona jest wszystkich istot zarodkiem,
Ale to Ja jestem przyczyną sprawczą tego świata, jak i jego zniszczeniem.

 

Rucińska


Pojmij, że wszystkie stworzenia z nich właśnie się wyłaniają,
Jam jest początkiem wszechświata, tak samo jak jego końcem!

 

Szuwalska


To ona jest wszystkiego łonem i naturą,
A Ja jestem początkiem i unicestwieniem.

 
 

Both comments and pings are currently closed.