BhG 7.4

bhūmir āpo nalo vāyuḥ khaṃ mano buddhir eva ca
ahaṃ-kāra itīyaṃ me bhinnā prakṛtir aṣṭadhā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


bhūmiḥ (ziemia) āpaḥ (woda) analaḥ (ogień) vāyuḥ (powietrze) kham (przestwór) manaḥ (umysł) buddhiḥ (roztropność) ahaṃ-kāraḥ eva ca iti (i zaiste egotyzm)
iyam (ta) me (moja) aṣṭadhā (ośmioraka) bhinnā (podzielona) prakṛtiḥ (natura).

 

tłumaczenie polskie


„Ziemia, woda, ogień, wiatr, przestwór, umysł, roztropność i egotyzm” –
oto moja oddzielona ośmioraka natura.

 

analiza gramatyczna

bhūmiḥ bhūmi 1i.1 f. ziemia;
āpaḥ ap 1i.3 f. woda (odmieniane zawsze w l. mnogiej);
analaḥ anala 1i.1 m. ogień (an – oddychać, żyć);
vāyuḥ vāyu 1i.1 m. wiatr (od: – dmuchać);
kham kha 1i.1 n. zagłębienie, otwór (np. w ciele), pusta przestrzeń, przestwór, niebo, eter;
manaḥ manas 1i.1 n. umysł (od: man – myśleć);
buddhiḥ buddhi 1i.1 f. roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd (od: budh – budzić, rozumieć, percepować);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
ahaṃ-kāraḥ ahaṃ-kāra 1i.1 m. egotyzm, ego, samolubność, duma (od: aham – ja; kṛ – robić, kāra – twórca);
iti av. tak (zaznacza koniec wypowiedzi);
iyam idam sn. 1i.1 f. ona;
me asmat sn. 6i.1 moja (skrócona forma od: mama);
bhinnā bhinnā (bhid – rozdzielać) PP 1i.1 f. rozdzielona, odłączona, podzielona;
prakṛtiḥ prakṛti 1i.1 f. natura, podstawa, praprzyczyna, przejawiony świat (od: pra-kṛ – stwarzać);
aṣṭa-dhā aṣṭa-dhā av.  – ośmiorako (od: aṣṭa – osiem; -dhā – sufiks dodawany do liczebnika, by utworzyć liczebnik wieloraki);

 
 

Śāṃkara


śrotāraṃ prarocanenābhimukhīkṛtyāha—

bhūmiḥ pṛthivī-tanmātram ucyate, na sthūlā | bhinnā prakṛtir aṣṭadhā iti vacanāt | tathāb-ādayo’pi tanmātrāṇy eva ucyante—āpo’nalo vāyuḥ kham | mana iti manasaḥ kāraṇam ahaṃkāro gṛhyate | buddhir ity ahaṃkāra-kāraṇaṃ mahat-tattvam | ahaṃkāra ity avidyā-saṃyuktam avyaktam | yathā viṣa-saṃyuktam annaṃ viṣam ity ucyate, evam ahaṃkāra-vāsanāvad avyaktaṃ mūla-kāraṇam ahaṃkāra ity ucyate, pravartakatvāt ahaṃkārasya | ahaṃkāra eva hi sarvasya pravṛtti-bījaṃ dṛṣṭaṃ loke | itīyaṃ yathoktā prakṛtir me mamaiśvarī māyā-śaktir aṣṭadhā bhinnā bhedam āgatā

 

Rāmānuja


asya vicitrānantabhogyabhogopakaraṇabhogasthānarūpeṇāvasthitasya jagataḥ prakṛtir iyaṃ gandhādiguṇakapṛthivyaptejovāyvākāśādirūpeṇa manaḥprabhṛtīndriyarūpeṇa mahadahaṃkārarūpeṇa cāṣṭadhā bhinnā madīyeti viddhi

 

Śrīdhara


evaṃ śrotāram abhimukhīkṛtyedānīṃ prakṛti-dvārā sṛṣṭy-ādi-kartṛtveneśvara-tattvaṃ pratijñātaṃ nirūpayiṣyan parāpara-bhedena prakṛti-dvayam āha bhūmir iti dvyābhyām | bhūmy-ādi-śabdaiḥ pañca-gandhādi-tan-mātrāṇy ucyante | manaḥ-śabdena tat-kāraṇa-bhūto 'haṅkāraḥ | buddhi-śabdena tat-kāraṇaṃ mahat-tattvam ahaṅkāra-śabdena tat-kāraṇam avidyā | ity evam aṣṭadhā bhinnā | yad vā bhūmy-ādi-śabdaiḥ pañca-mahā-bhūtāni sūkṣmaiḥ sahikīkṛtya gṛhyante | ahaṅkāra-śabdenaivāhaṅkāras tenaiva tat-kāryāṇīndriyāṇy api gṛhyante | buddhir iti mahat-tattvam | manaḥ-śabdena tu manasaivonneyam avyakta-rūpaṃ pradhānam iti | anena prakāreṇa me pakṛtir māyākhyā śaktir aṣṭadhā bhinnā vibhāgaṃ prāptā | caturviṃśati-bheda-bhinnāpy aṣṭa-svaivāntarbhāva-vivakṣayāṣṭadhā bhinnety uktam | tathā ca kṣetrādhyāya imām eva prakṛtiṃ caturviṃśati-tattvātmanā prapañcayiṣyati –

mahābhūtāny ahaṅkāro buddhir avyaktam eva ca |
indriyāṇi daśaikaṃ ca pañca cendriya-gocarāḥ || [Gītā 13.5] iti

 

Madhusūdana


evaṃ prarocanena śrotāram abhimukhīkṛtyātmanaḥ sarvātmakatvena paripūrṇatvam avatārayann ādāv aparāṃ prakṛtim upanyasyati bhūmir iti | sāṅkhyair hi pañca tan-mātrāṇy ahaṅkāro mahān avyaktam ity aṣṭau prakṛtayaḥ pañca mahā-bhūtāni pañca karmendriyāṇi pañca jñānendriyāṇi ubhaya-sādhāraṇaṃ manaś ceti ṣoḍaśa vikārā ucyante | etāny eva caturviṃśatis tattvāni | tatra bhūmir āpo 'nalo vāyuḥ kham iti pṛthvy-ap-tejo-vāyv-ākāśākhya-pañca-mahābhūta-sūkṣmāvasthā-rūpāṇi gandha-rasa-rūpa-sparśa-śabdātmakāni pañca-tan-mātrāṇi lakṣyante | buddhy-ahaṅkāra-śabdau tu svārthāv eva | manaḥ-śabdena ca pariśiṣṭam avyaktaṃ lakṣyante prakṛti-śabda-sāmānādhikaraṇyena svārtha-hāner āvaśyakatvāt |

manaḥ-śabdena vā sva-kāraṇam ahaṅkāro lakṣyate pañca-tanmātra-saṃnikarṣāt | buddhi-śabdas tv ahaṅkāra-kāraṇe mahat-tattve mukhya-vṛttir eva | ahaṅkāra-śabdena ca sarva-vāsanā-vāsitam avidyātmakam avyaktaṃ lakṣyante pravartakatvādy-asādhāraṇa-dharma-yogāc ca | iti ukta-prakāreṇeyam aparokṣā sākṣi-bhāsyatvāt prakṛtir māyākhyā pārameśvarī śaktir anirvacanīya-svabhāvā triguṇātmikāṣṭadhā bhinno 'ṣṭabhiḥ prakārair bhedam āgatā | sarvo 'pi jaḍa-vargo 'traivāntarbhavatīty arthaḥ | sva-siddhānte cekṣaṇa-saṅkalpātmakau māyā-pariṇāmāv eva buddhy-ahaṅkārau | pañca-tan-mātrāṇi cāpañcīkṛta-pañca-mahā-bhūtānīty asakṛd avocām

 

Viśvanātha


atha bhakti-mate jñānaṃ nāma bhagavad-aiśvarya-jñānam eva, na tu dehādy-atiriktātma-jñānam eveti | ataḥ svīyaiśvarya-jñānaṃ nirūpayan parāpara-bhedena svīya-prakṛti-dvayam āha bhūmir iti dvābhyām | bhūmy-ādi-śabdaiḥ pañca-mahā-bhūtāni sūkṣma-bhūtair gandhādibhiḥ sahaikīkṛtya saṅgṛhyante, ahaṅkāra-śabdena tat-kārya-bhūtānīndriyāṇi tat-kāraṇa-bhūta-mahat-tattvam api gṛhyate | buddhi-manasoḥ pṛthag-uktis tattveṣu tayoḥ prādhānyāt

 

Baladeva


evaṃ śrotāraṃ pārtham abhimukhīkṛtya svasya kāraṇa-svarūpaṃ cid-acic-chaktimad vaktuṃ te śaktī prāha bhūmir iti dvābhyām | caturviṃśatidhā prakṛtir bhūmy-ādy-ātmanāṣṭadhā bhinnā me madīyā bodhyā tan-mātrādīnāṃ bhūmy-ādiṣv antarbhāvād ihāpi caturviṃśatidhaivāvaseyā | tatra bhūmy-ādiṣu pañcasu bhūteṣu tat-kāraṇānāṃ gandhānāṃ pañcānāṃ tan-mātrāṇām antar-bhāvaḥ | ahaṅkāre tat-kāryāṇām ekādaśānām indriyāṇām | buddhi-śabdo mahat-tattvam āha | manaḥ-śabdas tu mano-gamyam avyakta-rūpaṃ pradhānam iti | śrutiś caivam āha-caturviṃśati-saṅkhyānām avyaktaṃ vyaktam ucyate iti | svayaṃ ca kṣetrādhyāye vakṣyati mahābhūtāny ahaṅkāraḥ [Gītā 13.5] ity ādinā

 
 

Michalski


Ziemia, woda, ogień, powietrze, osnowa, serce, rozum i jaźń: – tak ośmiorako jest rozszczepiona moja rozsnowa.

 

Olszewski


Ziemia, woda, ogień, wiatr, powietrze, duch, rozum i jaźń: taką jest moja natura, podzielona na osiem pierwiastków.

 

Dynowska


Pięć żywiołów: ziemia, woda, ogień, powietrze, eter oraz umysł, Rozum, a także indywidualnej osobowości poczucie – oto ośmioraki Mej Prakriti – Przyrody Mej – podział.

 

Sachse


Ziemia, woda, ogień, powietrze, przestrzeń,
umysł, rozum, poczucie własnego „ja” —
tak oto dzieli się ma ośmioraka natura.

 

Kudelska


Ziemia, woda, ogień, powietrze, przestrzeń, umysł, rozum,
Poczucie „ja”, oto ośmioraki podział mojej natury.

 

Rucińska


Ziemia i woda, wiatr, ogień, przestworza, umysł i rozum,
I jaźń – to ma ośmioraka zróżnicowana Przyroda.

 

Szuwalska


Ziemia, woda i ogień, powietrze i eter,
Umysł, inteligencja oraz złudne ego,
To osiem Mych energii.

 
 

Both comments and pings are currently closed.