BhG 6.40

śrī-bhagavān uvāca
pārtha naiveha nāmutra vināśas tasya vidyate
na hi kalyāṇa-kṛt kaś-cid durgatiṃ tāta gacchati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


śrī-bhagavān (chwalebny Pan) uvāca (powiedział):
he pārtha (Prythowicu!), he tāta (o miły),
na eva iha (zaiste nie tutaj) na amutra (nie w zaświatach) tasya [yoga-bhraṣṭasya] (tego odpadłego od jogi) vināśaḥ (zniszczenie) na vidyate (nie istnieje).
kaś-cit (żaden) kalyāṇa-kṛt (czyńca dobra) durgatim (ku nieszczęściu) na hi gacchati (zaiste nie idzie).

 

tłumaczenie polskie


Chwalebny Pan rzekł:
Prythowicu, zaiste ani tutaj, ani po śmierci nie zazna on zniszczenia.
O miły, nikt kto czyni dobro nie zdąża ku nieszczęściu.

 

analiza gramatyczna

śrī-bhagavān śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān itiPan połączony z majestatem (od: śrī – blask, majestat, fortuna; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny);
uvāca vac (mówić) Perf. P 1c.1 powiedział;
pārtha pārtha 8i.1 m. o synu Prythy (od: pṛth – rozszerzać, pṛthā – Kunti, matka Pandowiców);
na av. nie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
iha av. tutaj (często w znaczeniu: w tym świecie);
na av. nie;
amutra av. tam, w następnym świecie, w następnym życiu (od: adas – tamten – odległy, nie dostępny wzrokowi; locativus nieodmienny zakończony na -tra);
vināśaḥ vināśa 1i.1 m. zniszczenie, zanik (od: vi-naś – niszczeć, zanikać);
tasya tat sn. 6i.1 m. jego;
vidyate vid (być, istnieć) Praes. Ā 1c.1 jest;
na av. nie;
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
kalyāṇa-kṛt kalyāṇa-kṛt 1i.1 m. ; yaḥ kalyāṇaṃ karoti saḥ ten który czyni dobro (od: kalyāṇa – piękno, dobro, pomyślność; kṛ – robić; -kṛt – na końcu złożeń wskazuje na sprawcę, twórcę);
kaś-cit kim-cit sn. 1i.1 m. jakikolwiek (od: kim – co?; -cit – partykuła nieokreśloności);
durgatim dur-gati 2i.1 f. nieszczęście, cierpienie, bieda, piekło (od: dur / dus – prefiks: trudny, zły, twardy; gam – iść, gati – poruszanie się, droga, podróż, rezultat, schronienie, źródło);
tāta tāta 8i.1 m. miły, kochany (zwrot pełen uczucia);
gacchati gam (iść, osiągać) Praes. P 1c.1 osiąga, idzie;

 

warianty tekstu


tāta → jātu (zawsze);

 
 

Śāṃkara


he pārtha naiva iha loke nāmutra parasmin vā loke vināśas tasya vidyate nāsti | nāśo nāma pūrvasmāt hīnajanmaprāptiḥ sa yogabhraṣṭasya nāsti | na hi yasmāt kalyāṇakṛt śubhakṛt kaścit durgatiṃ kutsitāṃ gatiṃ he tāta, tanoti ātmānaṃ putrarūpeṇeti pitā tāta ucyate | pitaiva putreti putro’pi tāta ucyate | śiṣyo’pi putra ucyate | yato na gacchati

 

Rāmānuja


śraddhayā yoge prakrāntasya tasmāt pracyutasyeha cāmutra ca vināśo na vidyate prākṛtasvargādibhogānubhave brahmānubhave cābhilaṣitān avāptirūpaḥ pratyavāyākhyāniṣṭāvāptirūpaś ca vināśo na vidyata ityarthaḥ / na hi niratiśayakalyāṇarūpayogakṛt kaścit kālatraye ‚pi durgatiṃ gacchati

 

Śrīdhara


tatrottaraṃ śrī-bhagavān uvāca pārtheti sārdhaiś caturbhiḥ | iha-loke nāśa ubhaya-bhraṣṭāt pātityam | amutra para-loke nāśo naraka-prāptiḥ | tad ubhayaṃ tasya nāsty eva | yataḥ kalyāṇa-kṛc cubha-kārī kaścid api durgatiṃ na gacchati | ayaṃ ca śubhakārī śraddayā yoge pravṛttatvāt | tāteti loka-rītyopalālayan sambodhayati

 

Madhusūdana


evam arjunasya yoginaṃ prati nāśāśaṅkāṃ pariharann uttaraṃ śrī-bhagavān uvāca pārtheti | ubhaya-vibhraṣṭo yogī naśyatīti ko ‚rthaḥ | kim iha loke śiṣṭa-garhaṇīyo bhavati veda-vihita-karma-tyāgāt | yathā kaścid ucchṛṅkhalaḥ | kiṃ vā paratra nikṛṣṭāṃ gatiṃ prāpnoti | yathoktaṃ śrutyā – athaitayoḥ pathor na katareṇacana te kīṭāḥ pataṅgā yadi dandaśūkam iti | tathā coktaṃ manunā — vāntāśy ulkā-mukhaḥ preto vipro dharmāt svakāc cyutaḥ [Manu 12.71] ity ādi | tad ubhayam api nety āha he pārtha pārtha naiveha nāmutra vināśas tasya yathā-śāstraṃ kṛta-sarva-karma-saṃnyāsasya sarvato viraktasya gurum upasṛtya vedānta-śravaṇādi kurvato ‚ntarāle mṛtasya yoga-bhraṣṭasya vidyate |

ubhayatrāpi tasya vināśo nāstīty atra hetum āha hi yasmāt kalyāṇa-kṛc chāstra-vihita-kārī kaścid api durgatim ihākīrtiṃ paratra ca kīṭādi-rūpatāṃ na gacchati | ayaṃ tu sarvotkṛṣṭa eva san durgatiṃ na gacchatīti kim u vaktavyam ity arthaḥ | tanoty ātmānaṃ putra-rūpeṇeti pitā tata ucyate | svārthike ‚ṇi tata eva tāto rākṣasa-vāyasādivat | pitaiva ca putra-rūpeṇa bhajatīti putra-sthānīyasya śiṣyasya tāteti sambodhanaṃ kṛpātiśaya-sūcanārtham | yad uktaṃ yoga-bhraṣṭaḥ kaṣṭāṃ gatiṃ gacchati ajñatve sati deva-yāna-pitṛ-yāna-mārgānyatarāsambandhitvāt svadharma-bhraṣṭavad iti | tad ayuktam | etasya devayāna-mārga-sambandhitvena hetor asiddhatvāt | pañcāgni-vidyāyāṃ ya itthaṃ vidur ye cāmī araṇye śraddhāṃ satyam upāsate te ‚rcir abhisambhavantīty aviśeṣeṇa pañcāgni-vidām ivātaskratūnāṃ śraddhā-satyavatāṃ mumukṣūṇām api deva-yāna-mārgeṇa brahma-loka-prāpti-kathanāt | śravaṇādi-parāyaṇasya ca yoga-bhraṣṭasya śraddhānvito bhūtvety anena śraddhāyāḥ prāptatvāt | śānto dānta ity anena cānṛta-bhāṣaṇa-rūpa-vāg-vyāpāra-nirodha-rūpasya satyasya labdhatvāt | bahir indiryāṇām ucchṛṅkhala-vyāpāra-nirodho hi damaḥ | yoga-śāstre ca ahiṃsā-satyāsteya-brahmacaryāparigrahā yamāḥ [YogaS 2.30] iti yogāṅga-svenoktatvāt | yadi tu satya-śabdena brahmaivocyate tadāpi na kṣatiḥ | vedānta-śravaṇāder api satya-brahma-cintana-rūpatvāt | atat-kratutve ‚pi ca pañcāgni-vidām iva brahma-loka-prāpti-sambhavāt | tathā ca smṛtiḥ saṃnyāsād brahmaṇaḥ sthānam iti | tathā prātyahika-vedānta-vākya-vicārasyāpi brahma-loka-prāpti-sādhanatvāt samuditānāṃ teṣāṃ tat-sādhanatvaṃ kiṃ citram | ataeva sarva-sukṛta-rūpatvaṃ yogi-caritasya taittirīyā āmananti tasyaivaṃ viduṣo yajñasya ity ādinā | smaryate ca –
snātaṃ tena samasta-tīrtha-salile sarvā ‚pi dattāvanir
yajñānāṃ ca kṛtaṃ sahasram akhilā devāś ca sampūjitāḥ |
saṃsārāc ca samuddhṛtāḥ sva-pitaras trailokya-pūjyo ‚py asau
yasya brahma-vicāraṇe kṣaṇam api sthairyaṃ manaḥ prāpnuyāt || iti

 

Viśvanātha


iha loke amutra para-loke ‚pi kalyāṇaṃ kalyāṇa-prāpakaṃ yogaṃ karotīti saḥ

 

Baladeva


evaṃ pṛṣṭo bhagavān uvāca pārtheti | tasyokta-lakṣaṇasya yogina iha prākṛtike loke ‚mutrāprākṛtike ca loke vināśaḥ svargādi-sukha-vibhraṃśa-lakṣaṇaḥ paramātmāvalokana-vibhraṃśa-lakṣaṇaś ca na vidyate na bhavati | kiṃ cottaratra tat-prāptir bhaved eve | hi yataḥ | kalyāṇa-kṛt niḥśreyasopāya-bhūta-sad-dharma-yogārambhī durgatiṃ tad-ubhayābhāva-rūpāṃ daridratāṃ na gacchati | he tātety ativātsalyāt saṃbodhanam | tenātyātmānaṃ putra-rūpeṇa iti vyutpattes | tataḥ pitā svārthike ‚ṇi | tata eva tātaḥ putraṃ śiṣyaṃ cātikṛpayā jyeṣṭas tathā sambodhayati

 
 

Michalski


Wzniosły rzekł:
Ani na tym ani na tamtym świecie niema dlań zaguby, o Partho! Nikt bowiem, kto dobrze czyni, nie pójdzie na zatratę, ukochany!

 

Olszewski


Błogosławiony.
Synu Prithy, ani tu ani tam taki człowiek nie może zginąć. Człowiek prawy, przyjacielu, nie wchodzi nigdy na drogę nieszczęśliwą.

 

Dynowska


Błogosławiony rzecze Pan:
Zaprawdę, o synu Prity, ani w tym, ani w tamtym świecie nie czeka go zatracenie, albowiem człowiek sprawiedliwy, o przyjacielu mój, nie może nigdy na srogi los zasłużyć.

 

Sachse


Czcigodny rzekł:
Ani tu, na tym świecie, ani na tamtym —
nigdzie nie czeka go zguba, o synu Prithy.
Nikogo bowiem, kto czyni dobro, mój miły,
nie czeka zły los.

 

Kudelska


Czcigodny pan rzecze:
Ani tu w tym życiu, ani na innym świecie zguba go, Partho, nie spotka,
Gdyż tak się nigdy nie dzieje, mój drogi, aby zły los dotykał ludzi szlachetnych.

 

Rucińska


Rzekł Pan:
Ni tu, ni na tamtym świecie nie czeka go zguba, Partho.
Nikt bowiem, kto dobrze czyni, nie wpadnie w biedę, mój drogi!

 

Szuwalska


»Synu Kunti – rzekł na to Władca Wszystkich Bogactw –
Nigdy – teraz ni później zniszczony nie będzie
Ten, kto podjął starania, by dążyć do prawdy.

 
 

Both comments and pings are currently closed.