BhG 5.23

śaknotīhaiva yaḥ soḍhuṃ prāk śarīra-vimokṣaṇāt
kāma-krodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yaḥ (kto) iha eva (właśnie tutaj) śarīra-vimokṣaṇāt prāk (przed uwolnieniem z ciała) kāma-krodhodbhavaṃ (powstały z żądzy i złości) vegam (impuls) soḍhum (znosić) śaknoti (jest w stanie),
saḥ naraḥ (ten człowiek) yuktaḥ (zaprzęgnięty) [asti] (jest),
saḥ (ten) sukhī (szczęśliwy) [asti] (jest).

 

tłumaczenie polskie


Kto w tym świecie zanim porzuci ciało
znieść potrafi impuls z żądzy i gniewu powstały,
ten jest zaprzężonym, ten jest szczęśliwym człowiekiem.

 

analiza gramatyczna

śaknoti śak (być w stanie) Praes. P 1c.1 może;
iha av. tutaj (często w znaczeniu: w tym świecie);
eva av. z pewnością, właśnie, dokładnie, jedynie;
yaḥ yat sn. 1i.1 m. kto;
soḍhum sah (pokonywać, znosić) inf. tolerować;
prāk av. wcześniej, przed (od: prañc – skierowany ku, będący z przodu, będący na przeciwko, wschodni; przed – wymaga ablativusu);
śarīra-vimokṣaṇāt śarīra-vimokṣaṇa 5i.1 n. ; TP : śarīrasya vimokṣaṇād iti [przed] uwolnieniem z ciała / [przed] śmiercią (od: śri – spoczywać na, wspierać się na; lub od: śṝ – łamać, niszczyć, śarīra – łatwe do zniszczenia, ciało; vi-muc – wyzwalać, vimokṣaṇa – uwolnienie, wyzwolenie, porzucenie);
kāma-krodhodbhavam kāma-krodha-udbhava 2i.1 m. ; DV / BV : yasya kāmāt krodhāc codbhavo ‘sti tamtego, który powstał z żądzy i gniewu (od: kam –pragnąć, kochać, tęsknić, kāma – pragnienie, miłość, przyjemność; krudh – gniewać się, krodha – złość, gniew; ud-bhū – powstawać, wyłaniać się, udbhava – wyłonienie się, powstanie);
vegam vega 2i.1 m. impuls, siłę, pęd (od: vij – spieszyć się, zawracać);
saḥ tat sn. 1i.1 m. on;
yuktaḥ yukta (yuj – zaprzęgać, łączyć) PP 1i.1 m. połączony, zaprzęgnięty, zajęty, właściwy, odpowiedni;
saḥ tat sn. 1i.1 m. on;
sukhī sukhin 1i.1 m. szczęśliwy, mający szczęście (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha  – cierpienie, niedola);
naraḥ nara 1i.1 m. człowiek (od: nṛ człowiek, ludzkość);

 

warianty tekstu


śarīra-vimokṣaṇātśarīra-vimocanāt ([przed] uwolnieniem się od ciała);
kāma-krodhodbhavaṃ vegaṃkāmottha-vegānuroddhaḥ (ten, który zatrzymał impuls powstały z żądzy);
sa yuktaḥ → sa yogī / saṃyuktaḥ (taki jogin / dobrze zaprzężony);
sa sukhī → parmo / susukhī (najwyższy / najszczęśliwszy);
naraḥ → mataḥ (jest uważany);
 
 


Śāṃkara


ayaṃ ca śreyo-mārga-pratipakṣī kaṣṭatamo doṣaḥ sarvānartha-prāpti-hetur durnivāraś ceti tat-parihāre yatnādhikyaṃ kartavyam ity āha bhagavān—

śaknoty utsahata ihaiva jīvann eva yaḥ soḍhuṃ prasahituṃ prāk pūrvaṃ śarīravimokṣaṇāt ā maraṇāt ity arthaḥ | maraṇa-sīmā-karaṇaṃ jīvato’vayaṃbhāvi hi kāma-krodhodbhavo vegaḥ, anantanimittavān hi saḥ iti yāvat maraṇaṃ tāvat na visrāmbhaṇīya ity arthaḥ | kāmaḥ indriyagocaraprāpte iṣṭo viṣaye śrūyamāṇe smaryamāṇe vā anubhūte sukhahetau yā gajñāṃdhas tṛṣṇā sa kāmaḥ | krodhaś cātmanaḥ pratikūleṣu duḥkha-hetuṣu dṛyamāneṣu śrūyamāṇeṣu smaryamāṇeṣu vā yo dveṣaḥ sa krodhaḥ | tau kāma-krodhāv udbhavo yasya vegasya sa kāma-krodhodbhavo vegaḥ | romāñcana-prahṛṣṭa-netra-vadanādi-liṅgo’ntaḥ-karaṇa-prakṣobha-rūpaḥ kāmodbhavo vegaḥ | gātra-prakampa-prasveda-saṃdaṣṭauṣṭha-puṭa-rakta-netrādi-liṅgaḥ krodhodbhavo vegaḥ | taṃ kāma-krodhodbhavaṃ vegaṃ ya utsahate prasahate soḍhuṃ prasahitum, so yukto yogī sukhī ceha loke naraḥ

 

Rāmānuja


śarīravimokṣaṇāt prāk ih+eva sādhanānuṣṭhānadaśāyam eva ātmānubhavaprītyā kāmakrodhodbhavaṃ vegaṃ soḍhuṃ niroddhuṃ yaḥ śaknoti, sa yuktaḥ ātmānubhavāyārhaḥ / sa eva śarīravimokṣottarakālam ātmānubhavaikasukhas saṃpatsyate

 

Śrīdhara


yasmān mokṣa eva paramaḥ puruṣārthaḥ | tasya ca kāma-krodha-vego ‚tipratipakṣaḥ | atas tat-sahana-samartha eva mokṣa-bhāg ity āha śaknotīti | kāmāt kordhāc codbhavati yo vego mano-netrādi-kṣobhādi-lakṣaṇaḥ | tam ihaiva tad-uttara-samaya eva yo naraḥ soḍhuṃ pratiroddhuṃ śaknoti, tad api na kṣaṇa-mātram | kintu śarīra-vimokṣaṇāt prāk, yāvad-deha-pātam ity arthaḥ | ya evaṃbhūtaḥ sa eva yuktaḥ samāhitaḥ sukhī ca bhavati | nānyaḥ | yad vā maraṇād ūrdhvaṃ vilapantībhir yuvatībhir āliṅgyamāno ‚pi putrādibhir dahyamāno ‚pi yathā prāṇa-śūnyaḥ kāma-krodha-vegaṃ sahate tathā maraṇāt prāg api jīvann eva yaḥ sahate sa eva yuktaḥ sukhī cety arthaḥ | tad uktaṃ vaśiṣṭhena –

prāṇe gate yathā dehaḥ sukhaṃ duḥkhaṃ na vindati |
tathā cet prāṇa-yukto ‚pi sa kaivalyāśrayo bhavet || iti

 

Madhusūdana


sarvānartha-prāpti-hetur durnivāro ‚yaṃ śreyo-mārga-pratipakṣaḥ kaṣṭatamo doṣo mahatā yatnena mumukṣuṇā nivāraṇīya iti yatnādhikya-vidhānāya punar āha śaknotīti | ātmano ‚nukūleṣu sukha-hetuṣu dṛśyamāneṣu smaryamāṇeṣu vā tad-guṇānusandhānābhyāsena yo raty-ātmako gardho ‚bhilāṣas tṛṣṇā lobhaḥ sa kāmaḥ | strī-puṃsayoḥ paraspara-vyatikarābhilāṣe tv atyanta-nirūḍhaḥ kāma-śabdaḥ | etad-abhilāṣeṇa kāmaḥ krodhas tathā lobha ity atra dhana-tṛṣṇā lobhaḥ strī-vyatikara-tṛṣṇā kāma iti kāma-lobhau pṛthag uktau | iha tu tṛṣṇā-sāmānyābhiprāyeṇa kāma-śabdaḥ prayukta iti lobhaḥ pṛthaṅ noktaḥ | evam ātmanaḥ pratikūleṣu duḥkha-hetuṣu dṛśyamāneṣu śrūyamāṇeṣu vā tad-doṣānusandhānābhyāsena yaḥprajvalanātmako dveṣo manyuḥ sa krodhaḥ | tayor utkaṭāvasthā loka-veda-virodha-pratisandhāna-pratibandhakatayā loka-veda-viruddha-pravṛtty-unmukhatva-rūpā nadī-vega-sāmyena vega ity ucyate | yathā hi nadyā vego varṣāsv atiprabalatayā loka-veda-virodha-pratisandhānenānicchantam api garte pātayitvā majjayati cādho nayati ca, tathā kāma-krodhayor vego viṣayābhidhyānābhyāsena varṣā-kāla-sthānīyenātiprabalo loka-veda-virodha-pratisandhānenānicchantam api viṣaya-garte pātayitvā saṃsāra-samudre majjayati cādho mahā-narakān nayati ceti vega-pada-prayogeṇa sūcitam | etac cātha kena prayukto ‚yam ity atra nivṛttam |

tam etādṛśaṃ kāma-krodhodbhavaṃ vegam antaḥkaraṇa-prakṣobha-rūpaṃ stambha-svedādy-aneka-bāhya-vikāra-liṅgam ā-śarīra-vimokṣaṇāc charīra-vimokṣaṇa-paryantam aneka-nimitta-vaśāt sarvadā sambhāvyamānatvenāvisrambhaṇīyam antar utpanna-doṣa-darśanābhyāsajena vaśīkāra-saṃjñaka-vairāgyeṇa soḍhuṃ tad-anurūpa-kāryāsampādanenānarthakaṃ kartuṃ śaknoti samartho bhavati, sa eva yukto yogī, sa eva sukhī, sa eva naraḥ pumān puruṣārtha-sampādanāt | tad-itaras tv āhāra-nidrā-bhaya-maithunādi-paśu-dharma-mātra-ratatvena manuṣyākāraḥ paśur eveti bhāvaḥ |

ā-śarīra-vimokṣaṇād ity atrānyad vyākhyānam – yathā maraṇād ūrdhvaṃ vilapantībhir yuvatībhir āliṅgyamāno ‚pi putrādibhir dahyamāno ‚pi prāṇa-śūnyatvāt kāma-krodha-vegaṃ sahate, tathā maraṇāt prāg api jīvann eva yaḥ sahate sa yukta ity ādi | atra yadi maraṇavaj jīvane ‚pi kāma-krodhānutpatti-mātraṃ brūyāt tadaitad yujyate | yathoktaṃ vaśiṣṭhena –

prāṇe gate yathā dehaḥ sukhaṃ duḥkhaṃ na vindati |
tathā cet prāṇa-yukto ‚pi sa kaivalyāśrame vaset || iti |

iha tūpannayoḥ kāma-krodhayor vega-sahane prastute tayor anutpatti-mātraṃ na dārṣṭānta iti kim atinirbandhena

 

Viśvanātha


saṃsāra-sindhau patito ‚py eṣa eva yogī eṣa eva sukhīty āha śaknotīti

 

Baladeva


śaknotīhaiva yaḥ soḍhuṃ prāk śarīra-vimokṣaṇāt | kāma-krodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ

 
 


Michalski


Kto przezwycięży tu natarcia złości i żądzy, jeszcze zanim się z ciała wyzwoli, ten jest prawdziwie oddany, ten jest szczęśliwy.

 

Olszewski


Człowiek, który zanim wyzwoli się z ciała, może wstrzymać natarcia żądz i namiętności, jest zjednoczony duchowo, jest szczęśliwy.

 

Dynowska


Ten, który umie, jeszcze tu na ziemi w fizycznym przebywając ciele, nie poddawać się gniewu i żądz naporom, ten posiadł harmonię Jogi i jest człowiekiem szczęśliwym.

 

Sachse


Ten, kto tu, jeszcze przed wyzwoleniem się z ciała,
może pokonać gwałtowność
płynącą z pożądania i gniewu,
ten jest na ścieżce jogi,
ten jest człowiekiem szczęśliwym.

 

Kudelska


Ten, kto potrafi tu na ziemi, zanim swe ciało porzuci, wybuchy namiętności i gniewu powstrzymać,
Jest szczęśliwym człowiekiem, on jest naprawdę joginem.

 

Rucińska


Kto tu, nim ciało opuści, potrafi znieść poryw żądzy
I gniewu, ten jest skupiony, ten jest szczęśliwym człowiekiem!

 

Szuwalska


Kto opanował żądzę i porywy gniewu,
Zanim się jeszcze z ciała uwolnił ziemskiego,
Ten jest prawdziwie wolnym, szczęśliwym człowiekiem.

 
 

Both comments and pings are currently closed.