BhG 4.12

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ
kṣipraṃ hi mānuṣe loke siddhir bhavati karma-jā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

karmaṇām (czynów) siddhim (doskonałości) kāṅkṣantaḥ (pragnący)
iha (tutaj) devatāḥ (bóstwom) yajante (składają ofiary).
mānuṣe loke (w świecie ludzkim) karma-jā (zrodzona z czynu) siddhiḥ (doskonałość) kṣipram hi (zaiste szybko) bhavati (jest).

 

tłumaczenie polskie

Pragnący w tym świecie doskonałości czynów składają ofiary bóstwom.
Zaiste szybko w ludzkim świecie można zdobyć doskonałość zrodzoną z czynu.

 

analiza gramatyczna

kāṅkṣantaḥ kāṅkṣant  (kāṅkṣ – pragnąć, tęsknić) PPr 1i.3 m. pragnący;
karmaṇām karman 6i.3 n. czynów, działań (od: kṛ – robić);
siddhim siddhi 2i.1 f. osiągnięcie, spełnienie, doskonałość, sukces (od: sidh – odnosić sukces, osiągać doskonałość);
yajante yaj (poświęcać, składać w ofierze, czcić) Praes. Ā 1c.3 czczą, składają ofiary;
iha av. tutaj (często w znaczeniu: w tym świecie);
devatāḥ devatā 2i.3 f. bóstwa, ubóstwione (od: div – jaśnieć, bawić się, deva – bóg, niebianin);
kṣipram av. szybko, natychmiast (od: kṣipra – szybki);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
mānuṣe mānuṣa 7i.1 m. w ludzkim (od: man – myśleć, manu – człowiek);
loke loka 7i.1 m. w świecie;
siddhiḥ siddhi 1i.1 f. osiągnięcie, spełnienie, doskonałość, sukces (od: sidh – odnosić sukces, osiągać doskonałość);
bhavati bhū (być) Praes. P 1c.1 staje się, jest;
karma-jā karma-ja 1i.1 f. zrodzona z czynu (od: kṛ – robić,  karman  – czyn, działanie i jego skutki; jan – rodzić się, ja – na końcu wyrazów: zrodzony);

 

warianty tekstu

karmaṇāṃ → karmaṇaḥ / paramāṃ (czynu / najwyższej);

iha → iti (tak);

 
 

Śāṃkara


yadi taveśvarasya rāgādi-doṣābhāvāt sarva-prāṇiṣv anujighṛkṣāyāṃ tulyāyāṃ sarva-phala-pradāna-samarthe ca tvayi sati vāsudevaḥ sarvaṃ [gītā 7.19] iti jñānenaiva mumukṣavaḥ santaḥ kasmāt tvām eva sarve na pratipadyante ? iti śṛṇu tatra kāraṇaṃ—

kāṅkṣanto’bhīpsantaḥ karmaṇāṃ siddhiṃ phala-niṣpattiṃ prārthayanto yajanta ihāsmin loke devatā indrādgny-ādyāḥ | atha yo’nyāṃ devatām upāste’nyo’sāv anyo’ham asmīti na sa veda, yathā paśuḥ | evaṃ sa devānāṃ [bhāvātmauttaṃ 1.4.10] iti śruteḥ | teṣāṃ hi bhinna-devatāyājināṃ phalākāṅkṣiṇāṃ kṣipraṃ śīghraṃ hi yasmān mānuṣe loke | manuṣya-loke hi śāstrādhikāraḥ | kṣipraṃ hi mānuṣe loke iti viśeṣaṇāt | anyeṣv api karma-phala-siddhiṃ darśayati bhagavān | mānuṣe loke varṇāśramādi-karmādhikāra iti viśeṣaḥ | teṣāṃ ca varṇāśramādhikāriṇāṃ karmiṇāṃ phala-siddhiḥ kṣipraṃ bhavati karmajā karmaṇo jātā

 

Rāmānuja


idānīṃ prāsaṅgikaṃ parisamāpya prakṛtasya karmayogasya jñānākāratāprakāraṃ vaktuṃ tathāvidhakarmayogādhikāriṇo durlabhatvam āha

sarva eva puruṣāḥ karmaṇāṃ phalaṃ kāṅkṣamāṇāḥ indrādidevatāmātraṃ yajante ārādhayanti, na tu kaścid anabhisaṃhitaphalaḥ indrādidevatātmabhūtaṃ sarvayajñānāṃ bhoktāraṃ māṃ yajate / kuta etat? yataḥ kṣiprasminn eva mānuṣe loke karmajā putrapaśvannādysiddhir bhavati / manuṣyalokaśabdaḥ svargādīnām api pradarśanārthaḥ / sarvaṃ eva laukikāḥ puruṣā akṣīṇānādikālapravṛttānantapāpasaṃcayatayā avivekinaḥ kṣipraphalākāṅkṣiṇaḥ putrapaśvannādyasvargādyarthatayā sarvāṇi karmāṇīndrādidevatārādhanamātrāṇi kurvate; na tu kaścit saṃsārodvignahṛdayo mumukṣuḥ uktalakṣaṇaṃ karmayogaṃ madārādhanabhūtam ārabhata ityarthaḥ

 

Śrīdhara


tarhi mokṣārtham eva kim iti sarve tvāṃ na bhajantīti | ata āha kāṅkṣanta iti | karmaṇāṃ siddhiṃ karma-phalaṃ kāṅkṣantaḥ prāyeneha mānuṣya-loke indrādi-devatā eva yajante | na tu sākṣān mām eva | hi yasmāt karmajā siddhiḥ karmajaṃ phalaṃ śīghraṃ bhavati | na tu jñāna-phalaṃ kaivalyaṃ, duṣprāpyatvāj jñānasya

 

Madhusūdana


nanu tvām eva bhagavantaṃ vāsudevaṃ kim iti sarve na prapadyanta iti tatrāha kāṅkṣanta iti | karmaṇāṃ siddhiṃ phala-niṣpattiṃ kāṅkṣanta iha loke devatā devān indrāgny-ādyān yajante pūjayanti ajñāna-pratihatatvān na tu niṣkāmāḥ santo māṃ bhagavantaṃ vāsudevam iti śeṣaḥ | kasmāt ? hi yasmād indrādi-devatā-yājināṃ tat-phala-kāṅkṣiṇāṃ karmajā siddhiḥ karma-janyaṃ phalaṃ kṣipraṃ śīghram eva bhavati mānuṣe loke | jñāna-phalaṃ tv antaḥkaraṇa-śuddhi-sāpekṣatvān na kṣipraṃ bhavati |

mānuṣe loke karma-phalaṃ śīghraṃ bhavatīti viśeṣaṇād anya-loke ‚pi varṇāśrama-dharma-vyatirikta-karma-phala-siddhir bhagavatā sūcitā | yatas tat tat kṣudra-phala-siddhy-arthaṃ sa-kāmā mokṣa-vimukhā anyā devatā yajante ‚to na mumukṣava iva māṃ vāsudevaṃ sākṣāt te prapadyanta ity arthaḥ

 

Viśvanātha


tatrāpi manuṣyeṣu madhye kāminas tu mama sākṣād-bhūtam api bhakti-mārgaṃ parihāya śīghra-phala-sādhakaṃ karma-vartmaivānuvartanta ity āha kāṅkṣanta iti | karmajā siddhiḥ svargādimayī

 

Baladeva


evaṃ prāsaṅgikaṃ procya prakṛtasya niṣkāma-karmaṇo jñānākāratvaṃ vadiṣyaṃs tad anuṣṭhātuṃ viralatvam āha kāṅkṣanta iti | iha loke ‚nādi-bhoga-vāsanā-niyantritāḥ prāṇinaḥ karmaṇāṃ siddhiṃ paśuputrādi-phala-niṣpattiṃ kāṅkṣanto ‚nityālpa-dān apīndrādi-devān yajante sakāmaiḥ karmabhir na tu sarva-deveśvaraṃ nityānanda-phala-pradam api māṃ niṣkāmais tair yajante | hi yasmād asmin mānuṣe loke karmajā siddhiḥ kṣipraṃ bhavati | niṣkāma-karmārādhitān matto jñānato mokṣa-lakṣaṇā siddhis tu cireṇaiva bhavatīti | sarve lokā bhoga-vāsanā-grasta-sad-asad-vivekāḥ śīghra-bhogecchavas tad-arthaṃ mad-bhṛtyān devān bhajanti | na tu kaścit sad-asad-vivekī saṃsāra-duḥkha-vitrasta-duḥkha-nivṛttaye niṣkāma-karmabhiḥ sarva-deveśaṃ māṃ bhajatīti viralas tad-adhikārīti bhāvaḥ

 
 

Michalski


Ci, którzy pragną owoców swych czynów, składają tu na ziemi bóstwom ofiary; na tym ludzkim świecie szybko owoc wyłania się z, czynu.

 

Olszewski


Lecz ci, którzy pragną nagrody za swoje czyny, składają ofiary bóstwom; rychło też na tym świecie śmiertelnym nagroda za czyny przypada im w udziale.

 

Dynowska


Kto w ziemskiej pracy pragnie powodzenia, ten Świetlistym składa ofiary; gdyż w tym świecie człowieka bezpośrednie powodzenie jest czynów następstwem.

 

Sachse


Spragnieni powodzenia swych czynów
składają ofiary bóstwom [czczonym] tu na ziemi.
Albowiem w tym ludzkim świecie
szybko przychodzi powodzenie zrodzone z czynu.

 

Kudelska


Ci, którzy pożądają owoców swojego działania, składają ofiary bóstwom;
Gdyż na tym ziemskim świecie szybkie powodzenie ma swe źródło w czynie.

 

Rucińska


Spragnieni owocu czynów; tutaj, na ziemi, czczą bogów,
Albowiem w tym ludzkim świecie czyn szybko przynosi owoc.

 

Szuwalska


Pragnąc doskonałości w działaniu dla zysku,
Ludzie poprzez ofiary oddają cześć bogom
I natychmiast nagrodę otrzymują w zamian.

 
 

Both comments and pings are currently closed.