BhG 18.17

yasya nāhaṃ-kṛto bhāvo buddhir yasya na lipyate
hatvāpi sa imāṃl lokān na hanti na nibadhyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yasya (kogo) ahaṃ-kṛtaḥ bhāvaḥ (natura uczyniona z ‘ja’) na [asti] (nie jest),
yasya (kogo) buddhiḥ (roztropność) na lipyate (nie jest plamiona),
saḥ (ten) imān lokān (tych ludzi) hatvā api (nawet zabiwszy) na hanti (nie zabija) [tena] (dlatego) na nibadhyate (nie jest pętany).
 

tłumaczenie polskie


Kogo jestestwo nie jest uczynione z ‘ja’, kogo roztropność nie jest plamiona,
ten nawet zabiwszy tych ludzi, nie zabija i nie jest pętany.
 

analiza gramatyczna

yasya yat sn. 6i.1 m. kogo, którego;
na av. nie;
ahaṃ-kṛtaḥ ahaṃ-kṛta 1i.1 m. uczyniony z ‘ja’ (od: aham – ja; kṛ – robić, PP kṛta – uczyniony);
bhāvaḥ bhāva 1i.1 m. egzystencja, istnienie, natura, emocje (od: bhū – być);
buddhiḥ buddhi 1i.1 f. roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd (od: budh – budzić, rozumieć, percepować);
yasya yat sn. 6i.1 m. kogo, którego;
na av. nie;
lipyate lip (namaszczać, smarować, plamić, kleić, pokrywać) Praes. pass. 1c.1 jest obsmarowany, jest plamiony;
hatvā han (zabić) absol. zabiwszy;
api av. chociaż, jak również, także, co więcej, nawet;
saḥ tat sn. 1i.1 m. on;
imān idam sn. 2i.3 m. te;
lokān loka 2i.3 m. światy, ludzi;
na av. nie;
hanti han (zabijać, uderzać) Praes. P 1c.1 zabija;
na av. nie;
nibadhyate ni-bandh (wiązać, pętać) Praes. pass. 1c.1 jest pętany;

 

warianty tekstu


nāhaṃ-kṛto nāhaṃ-kṛte (nie w uczynionym z ‘ja’);
buddhir yasya yasya buddhir (czyja roztropność);
hatvā → kṛtvā / hivtā (uczyniwszy / uderzywszy);
na hanti na nibadhyate → na nihaṃti na badyate (nie zabija, nie jest pętany);
 
 



Śāṃkara


kaḥ punaḥ sumatiḥ ? yaḥ samyak paśyatīty ucyate—
yasya śāstrācāryopadeśa-nyāya-saṃskṛtātmano na bhavaty ahaṃkṛto’haṃ kartā ity evaṃ-lakṣaṇo bhāvo bhāvanā pratyayaḥ | eta eva pañcādhiṣṭhānādayo’vidyayātmani kalpitāḥ sarva-karmaṇāṃ kartāraḥ, nāham | ahaṃ tu tad-vyāpārāṇāṃ sākṣi-bhūtaḥ | aprāṇo hy amanāḥ śubhro hy akṣarāt parataḥ paraḥ kevalo’vikriya [mu.u. 2.1.2] ity evaṃ paśyatīti etat | buddhir antaḥ-karaṇaṃ yasya ātmana upādhi-bhūtā na lipyate nānuśayinī bhavati—idam aham akārṣam, tenāhaṃ narakaṃ gamiṣyāmīty evaṃ yasya buddhir na lipyate—sa sumatiḥ, sa paśyati | hatvāpi sa imān lokān, sarvān imān prāṇinaḥ ity arthaḥ, na hanti hanana-kriyāṃ na karoti, na nibadhyate nāpi tat-kāryeṇādharma-phalena sambadhyate |

nanu hatvāpi na hantīti vipratiṣiddham ucyate yady api stutiḥ | naiṣa doṣaḥ | laukika-pāramārthika-dṛṣṭy-apekṣayā tad-upapatteḥ | dehādy-ātma-buddhyā hantāham iti laukikīṃ dṛṣṭim āśritya hatvāpīty āha | yathā-darśitāṃ pāramārthikīṃ dṛṣṭim āśritya na hanti na nibadhyata iti | etad ubhayam upapadyata eva |

nanv adhiṣṭhānādibhiḥ sambhūya karoty evātmā | kartāram ātmānaṃ kevalaṃ tv [gītā 18.16] iti kevala-śabda-prayogāt | naiṣa doṣaḥ | ātmano’vikriya-svabhāvatve’dhiṣṭhānādibhiḥ saṃhatatvānupapatteḥ | vikriyāvato hy anyaiḥ saṃhananaṃ sambhavati, saṃhatya vā kartṛtvaṃ syāt | na tv avikriyasyātmanaḥ kenacit saṃhananam astīti na sambhūya kartṛtvam upapadyate | ataḥ kevalatvam ātmanaḥ svābhāvikam iti kevala-śabdo’nuvāda-mātram |

avikriyatvaṃ cātmanaḥ śruti-smṛti-nyāya-prasiddham | avikāryo’yam ucyate [gītā 2.15] guṇair eva karmāṇi kriyante [gītā 3.27] śarīra-stho’pi na karotīty [gītā 13.31] ādy asakṛd upapāditaṃ gītāsv eva tāvat | śrutiṣu ca dhyāyatīva lelāyatīva [bhāvāū 4.3.7] ity evam ādyāsu | nyāyataś ca niravayavam aparatantram avikriyam ātma-tattvam iti rāja-mārgaḥ | vikriyāvattvābhyupagame’py ātmanaḥ svakīyaiva vikriyā svasya bhavitum arhati, nādhiṣṭhānādīnāṃ karmāṇy ātma-kartṛkāṇi syuḥ | na hi parasya karma pareṇākṛtam āgantum arhati |

yat tv avidyayā gamitam, na tat tasya | yathā rajatatvaṃ na śuktikāyāḥ | yathā vā tala-malinatvaṃ bālair gamitam avidyayā, nākāśasya, tathādhiṣṭhānādi-vikriyāpi teṣām eva, nātmanaḥ | tasmād yuktam uktam ahaṃkṛtatva-buddhi-lepābhāvād vidvān na hanti vā nibadhyata iti | nāyaṃ hanti vā hanyate [gītā 2.19] iti pratijñāya na jāyate [gītā 2.20] ity ādi-hetu-vacanenāvikriyatvam ātmana uktvā, vedāvināśinaṃ [gītā 2.21] iti viduṣaḥ karmādhikāra-nivṛttiṃ śāstrādau saṃkṣepata uktvā, madhye prasāritāṃ tatra tatra prasaṅgaṃ kṛtveha upasaṃharati śāstrārtha-piṇḍīkaraṇāya vidvān na hanti na nibadhyate iti |

evaṃ ca sati deha-bhṛttvābhimānānupapattau avidyā-kṛtāśeṣa-karma-saṃnyāsopapatteḥ saṃnyāsinām aniṣṭādi tri-vidhaṃ karmaṇaḥ phalaṃ na bhavati [gītā 18.12] ity upapannam | tad-viparyayāc cetareṣāṃ bhavatīty etac cāparihāryam ity eṣa gītā-śāstrārtha upasaṃhṛtaḥ | sa eṣa sarva-vedārtha-sāro nipuṇa-matibhiḥ paṇḍitair vicārya pratipattavya iti tatra tatra prakaraṇa-vibhāgena darśito’smābhiḥ śāstra-nyāyānusāreṇa

 

Rāmānuja


paramapuruṣakartṛtvānusaṃdhānena yasya bhāvaḥ kartṛtvaviṣayo manovṛttiviśeṣaḥ nāhaṃkṛtaḥ nāhamabhimānakṛtaḥ / ahaṃ karomīti jñānaṃ yasya na vidyata ityarthaḥ / buddhir yasya na lipyate asmin karmaṇi mama kartṛtvābhāvād etatphalaṃ na mayā saṃbadhyate, na ca madīyaṃ karmeti yasya buddhir jāyata ityarthaḥ / sa imān lokān yuddhe hatvāpi tān na nihanti; na kevalaṃ bhīṣmādīn ityarthaḥ / tatas tena yuddhākhyena karmaṇā na nibadhyate / tatphalaṃ nānubhavatītyarthaḥ
 

Śrīdhara


kas tarhi sumatir yasya karma-lepo nāstīty uktam ity apekṣāyām āha – yasyeti | aham iti kṛto ‚haṃ kartā ity evambhūto bhāvaḥ | yad vā ahaṅkṛto ‚haṅkārasya bhāvaḥ svabhāvaḥ | kartṛtvābhiniveśo yasya nāsti | śarīrādīnām eva karma-kartṛtvālocanād ity arthaḥ | ataeva yasya buddhir na lipyate iṣṭāniṣṭa-buddhyā karmasu na sajjate | na evambhūto dehādi-vyatiriktātma-darśī imān lokān sarvān api prāṇino loka-dṛṣṭyā hatvāpi viviktatayā sva-dṛṣṭyā na hanti, na tat-phalair nibadhyate bandhaṃ na prāpnoti | kiṃ punaḥ sattva-śuddhi-dvārā parokṣa-jñānotpatti-hetubhiḥ karmabhis tasya baddha-śaṅkety arthaḥ | tad uktaṃ – brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ | lipyate na sa pāpena padma-patram ivāmbhasā || (Gītā 5.10)
 

Viśvanātha


kas tarhi sumatiś cakṣuṣmān ity ata āha yasyeti | ahaṅkṛto ahaṅkārasya bhāvaḥ svabhāvaḥ kartṛtvābhiniveśo yasya nāsti ataeva yasya buddhir na lipyate iṣṭāniṣṭa-buddhyā karmasu nāsajjati, sa hi karma-phalaṃ na prāpnotīti kiṃ kartavyam | sa hi karma bhadrābhadraṃ kurvann api naiva karotīty āha hatvāpīti, sa imān sarvān api prāṇino loka-dṛṣṭyā hatvāpi sva-dṛṣṭyā naiva hanti | nirabhisandhitvād iti bhāvaḥ | ato na badhyate karma-phalaṃ na prāpnotīti |
 

Baladeva


kas tarhi cakṣuṣmān sumatis tatrāha yasyeti | yasya puruṣasya manovṛtti-lakṣaṇo bhāvo nāhaṅkṛtaḥ sva-kartṛtve pareśāyatte ‚nusandhite sati karmāṇy aham eva karomīty abhimāna-kṛto na bhavet | yasya ca buddhir na lipyate karma-phala-spṛhayā, sa imāṅl lokān na kevalaṃ bhīṣmādīn hatvāpi na hanti, na ca tena sarva-loka-hananena karmaṇā nibadhyate lipyate |
 
 



Michalski


Kto nie uważa siebie za sprawcę, czyj umysł nie jest zmącony, ten chociażby zabił tych ludzi, właściwie ani nie zabija, ani nie wiąże się ze światem.
 

Olszewski


Kto niema w sobie pychy i czyj rozum nie jest zamroczony, ten zabijając tych wojowników, nie staje się przez to mordercą i nie jest grzechem związany.
 

Dynowska


Lecz człowiek od samości swej całkowicie wolny, dalekowidzący i o czystym sądzie, nawet śmierć tych ludzi powodując nie będzie zabójcą , ani czynów swoich niewolnikiem.
 

Sachse


A ten, kto wolny jest od poczucia własnego „ja”,
czyj rozum nie jest skażony [egoizmem|.
ten nawet jeśliby zabił tych oto ludzi,
nie zabija, ani też nie wikła się [w więzach czynu].
 

Kudelska


Ten, który wolny od myśli, iż on czynu sprawcą, którego umysł nie jest do tej myśli przywiązany,
On choćby zabił tych oto ludzi, to ani ich nie zabija, ani tym działaniem nie jest związany.
 

Rucińska


Kto czuje, że nie on działa, i rozum czyj się nie plami,
Ten, choćby zabił tych ludzi, nie zabił ich, od pęt wolny!
 

Szuwalska


Lecz człowiek, który wolny jest od swego ego
I czystą ma naturę, rozum niezmącony,
Nie ma związku z tym światem, nie czyni nic złego,
Choćby przez niego życia ktoś był pozbawiony.
 
 

Both comments and pings are currently closed.