BhG 16.18

ahaṃ-kāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ
mām ātma-para-deheṣu pradviṣanto bhyasūyakāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


[te] abhyasūyakāḥ (ci zazdrośnicy) ahaṃ-kāram (na egotyzmie) balam (na sile) darpam (na dumie) kāmam (na żądzy) krodham ca (na gniewie) saṃśritāḥ (którzy się wsparli)
ātma-para-deheṣu (w [ich] własnym i w innych ciałach) mām (mnie) pradviṣantaḥ (nienawidzący) [santi] (są).
 

tłumaczenie polskie


Ci zazdrośnicy wsparci na egotyzmie, sile, dumie, żądzy i gniewie
nienawidzą mnie [przebywającego] w nich, jak i w innych ciałach.
 

analiza gramatyczna

ahaṃ-kāram ahaṃ-kāra 2i.1 m. egotyzm, ego, samolubność, dumę (od: aham – ja; kṛ – robić, kāra – twórca);
balam bala 2i.1 n. siłę, armię;
darpam darpa 2i.1 m. dumę, arogancję (od: dṛp – być szalonym, być dumnym);
kāmam kāma 2i.1 m. pragnienie, żądzę (od: kam –pragnąć, kochać, tęsknić);
krodham krodha 2i.1 m. złość, gniew (od: krudh – gniewać się);
ca av. i;
saṃśritāḥ saṃśrita (sam-śri – przylegać, spoczywać na, wspierać się na, polegać na) PP 1i.3 m. wsparci, którzy się schronili (u kogo? – łączy się z accusativusem);
mām asmat sn. 2i.1mnie;
ātma-para-deheṣu ātma-para-deha 7i.3 m. ; DV / TP : ātmanaḥ svasya pareṣāṃ ca deheṣuw ciałach innych i we własnym (od: ātman – jaźń; para – inny, drugi; dih – namaszczać, kleić, deha – forma, kształt, ciało);
pradviṣantaḥ pra-dviṣant (pra-dviṣ nienawidzić, czuć odrazę) PPr 1i.3 m. nienawidzący, czujący odrazę;
abhyasūyakāḥ abhy-asūyaka 1i.3 m. oburzeni, zawistni, zazdrośni, złośliwi (od: asūya – być niezadowolonym)

 

warianty tekstu


kāmaṃ krodhaṃ kāma-krodhe (żądzę i gniew);
ca saṃśritāḥsamāśritāḥ / ca saṃsthitāḥ (wsparci / i stojący);
mām ātma-para-deheṣu māmātmā para-deheṣu (jaźń mnie w innych ciałach);
abhyasūyakāḥabhisūryakaḥ / hy asūyakāḥ / abhyasūyayā (przypominający słońce / zaiste zawistni / przez zawiść);

Pierwsza i druga pada BhG 16.18 są podobne do pierwszej i drugiej pady BhG 18.53;

 
 



Śāṃkara


ahaṃkāram ahaṃkaraṇam ahaṃkāraḥ | vidyamānair avidyamānaiś ca guṇair ātmany adhyāropitair viśiṣṭam ātmānam aham iti manyate, so’haṃkāro’vidyākhyaḥ kaṣṭatamaḥ sarva-doṣāṇāṃ mūlaṃ sarvānartha-pravṛttīnāṃ ca, tam | tathā balaṃ parābhibhava-nimittaṃ kāma-rāgānvitam | darpaṃ darpo nāma yasya udbhave dharmam atikrāmati so’yam antaḥkaraṇāśrayo doṣa-viśeṣaḥ | kāmaṃ stry-ādi-viṣayam | krodham aniṣṭa-viṣayam | etān anyāṃś ca mahato doṣān saṃśritāḥ | kiṃ ca te mām īśvaram ātma-para-deheṣu sva-dehe para-deheṣu ca tad-buddhi-karma-sākṣi-bhūtaṃ māṃ pradviṣantaḥ, mac-chāsanātivartitvaṃ pradveṣaḥ, taṃ kurvanto’bhyasūyakāḥ san-mārga-sthānāṃ guṇeṣu asahamānāḥ
 

Rāmānuja


te cedṛgbhūtā yajanta ity āha
ananyāpekṣo 'ham eva sarvaṃ karomītyevaṃrūpam ahaṃkāram āśritāḥ, tathā sarvasya karaṇe madbalam eva paryāptam iti ca balam, ato matsadṛśo na kaścid astīti ca darpam, evaṃbhūtasya mama kāmamātreṇa sarvaṃ saṃpatsyata iti kāmam, mama ye aniṣṭakāriṇas tān sarvān haniṣyāmīti ca krodham, evam etān saṃśritāḥ, svadeheṣu paradeheṣu cāvasthitaṃ sarvasya kārayitāraṃ puruṣottamaṃ mām abhyasūyakāḥ pradviṣantaḥ, kuyuktibhir matsthitau doṣam āviṣkurvanto mām asahamānāḥ / ahaṃkārādikān saṃśritā yāgādikaṃ sarvaṃ kriyājātaṃ kurvata ityarthaḥ
 

Śrīdhara


avidhi-pūrvakatvam eva prapañcayati ahaṅkāram iti | ahaṅkārādīn saṃśritāḥ santaḥ ātma-para-deheṣv ātma-deheṣu para-deheṣu ca cid-aṃśena sthitaṃ māṃ pradviṣanto yajante | dambha-yajñeṣu śraddhāyā abhāvād ātmano vṛthaiva pīḍā bhavati | tathā paśv-ādīnām apy avidhinā hiṃsāyāṃ caitanya-droha evāvaśiṣyata iti pradviṣanta ity uktam | abhyasūyakāḥ san-mārga-vartināṃ guṇeṣu doṣāropakāḥ
 

Madhusūdana


yakṣye dāsyāmīty ādi-saṅkalpena dambhāhaṅkārādi-pradhānena pravṛttānām āsurāṇāṃ bahiraṅga-sādhanam api yāga-dānādikaṃ karma na sidhyati, antaraṅga-sādhanaṃ tu jñāna-vairāgya-bhagavad-bhajanādi teṣāṃ durāpās tam evety āha ahaṅkāram iti | aham abhimāna-rūpo yo 'haṅkāraḥ sa sarva-sādhāraṇaḥ | etais tv āropitair guṇair ātmano mahattvābhimānam ahaṅkāraṃ tathā balaṃ para-paribhava-nimittaṃ śarīra-gata-sāmarthya-viśeṣaṃ darpaṃ parāvadhīraṇā-rūpaṃ guru-nṛpādy-atikrama-kāraṇaṃ citta-doṣa-viśeṣaṃ kāmam iṣṭa-viṣayābhilāṣaṃ krodham aniṣṭa-viṣaya-dveṣam | ca-kārāt para-guṇāsahiṣṇutva-rūpaṃ mātsaryam | evam anyāṃś ca mahato doṣān saṃśritāḥ |
etādṛśā api patitās tava bhaktyā pūtāḥ santo narake na patiṣyantīti cen nety āha mām īśvaraṃ bhagavantam apara-deheṣu ātmanāṃ teṣām āsurāṇāṃ pareṣāṃ ca tat-putra-bhāryādīnāṃ deheṣu premāspadeṣu tat-tad-buddhi-karma-sākṣitayā santam atipremāspadam api durdaiva-paripākāt pradviṣanta īśvarasya mama śāsanaṃ śruti-smṛti-rūpaṃ tad-uktārthānuṣṭhāna-parāṅmukhatayā tad-ativartanaṃ me pradveṣas taṃ kurvantaḥ | nṛpādy-ājñā-laṅghanam eva hi tat-pradveṣa iti prasiddhaṃ loke |
nanu gurvādayaḥ kathaṃ tān nānuśāsati tatrāha abhyasūyakā gurv-ādīnāṃ vaidika-mārga-sthānāṃ kāruṇyādi-guṇeṣu pratāraṇādi-doṣāropakāḥ | atas te sarva-sādhana-śūnyā naraka eva patantīty arthaḥ |
mām ātma-para-deheṣv ity asyāparā vyākhyā sva-deheṣu para-deheṣu ca cid-aṃśena sthitaṃ māṃ pradviṣantāṃ yajante dambha-yajñeṣu śraddhāyā abhāvād dīkṣādinātmano vṛtahiva pīḍā bhavati | tathā paśv-ādīnām apy avidhinā hiṃsayā caitanya-droha-mātram avaśiṣyata iti |
aparā vyākhyā ātma-dehe jīvān āviṣṭe bhagaval-līlā-vigrahe vāsudevādi-samākhye manuṣyatvādi-bhramān māṃ pradviṣantaḥ | tathā para-deheṣu bhakta-deheṣu prahlādādi-samākhyeṣu sarvadāvirbhūtaṃ māṃ pradviṣanta iti yojanā | uktaṃ hi navame –
avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam |
paraṃ bhāvam ajānanto mama bhūta-maheśvaram ||
moghāśā mogha-karmāṇo mogha-jñānā vicetasaḥ |
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ || [Gītā 9.11-12]
avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ [Gītā 8.23] iti cānyatra | tathā ca bhajanīye dveṣān na bhaktyā pūtanā teṣāṃ sambhavatīty arthaḥ
 

Viśvanātha


māṃ paramātmānam amānayanta eva pradviṣantaḥ | yad vā ātma-parāḥ paramātma-parāyaṇāḥ sādhavas teṣāṃ deheṣu sthitaṃ māṃ pradviṣantaḥ sādhu-deha-dveṣād eva mad-dveṣa iti bhāvaḥ | abhyasūyakāḥ sādhūnāṃ guṇeṣu doṣāropakāḥ
 

Baladeva


sarvathā veda-tat-pratipādyeśvarāvamantarāc ta ity āha ahaṅkāram iti | ahaṅkārādīn saṃśritās te ātmanaḥ pareṣāṃ ca deheṣu niyāmakatayā bhartṛtayā cāvasthitaṃ māṃ sarveśvaraṃ mad-viṣayakaṃ vedaṃ ca pradviṣanto 'vajñayākurvanto bhavanti | abhyasūyakāḥ kuṭila-yuktibhir mama vedasya ca guṇeṣu doṣān āropayantaḥ | aham eva svatantraḥ karomīty ahaṅkāraḥ | aham eva parākramīti balam | mat-tulyo na ko 'py astīti darpaḥ | mad-icchaiva sarva-sādhiketi kāmaḥ | mat-pratīpam aham eva haniṣyāmīti krodhaś ca
 
 



Michalski


Oddani samolubstwu, gwałtom, chwale swej, żądzy i gniewowi, nienawidzą oni mnie we własnych i cudzych ciałach, – wiecznie szemrzący!
 

Olszewski


Samolubni, gwałtowni, próżni, rozpustni, unoszący się gniewem, potwarcy, oni mię nienawidzą w innych i w sobie samych.
 

Dynowska


Przez egoizm i poczucie swej siły opętani, powodowani swych gniewów i chuci gwałtownością, a zapalczywym uniesieni zuchwalstwem, gardzą Mną w sobie samych i w innych.
 

Sachse


Pełni pychy, poczucia siły, buty,
pożądliwości i gniewu,
nienawidzą mnie,
obecnego w nich samych i w innych ciałach.
Zżera ich zawiść.
 

Kudelska


Samolubni, pewni swej siły, zuchwalstwa, pożądań i gniewu,
Ci zawistni ludzie gardzą mną, zarówno w sobie, jak i w ciałach innych.
 

Rucińska


W egoizm, siłę i butę, pragnienie i gniew przybrani,
Nie cierpią mnie, co w ich ciele i cudzym mieszkam, zawistni!
 

Szuwalska


Samolubni, swą siłą pysznią się i płoną
Z pożądania i gniewu, a Mną pogardzają.
Nienawidzą Mnie w sobie, nienawidzą w innych.
Zawistni tak i mściwi,
 
 

Both comments and pings are currently closed.