BhG 15.2

adhaś cordhvaṃ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ
adhaś ca mūlāny anusaṃtatāni karmānubandhīni manuṣya-loke

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


manuṣya-loke (w świecie ludzi) tasya [aśvatthasya] (tego figowca) guṇa-pravṛddhāḥ (wyrośnięte dzięki gunom) viṣaya-pravālāḥ  (których przedmioty są młodymi pędami) śākhāḥ (gałęzie) adhaḥ (w dół) ūrdhvam ca (i w górę) prasṛtāḥ (wyciągające się) [santi] (są),
karmānubandhīni ca (a których rezultatem jest czyn) mūlāni (korzenie) adhaḥ (w dół) anusantatāni (rozpostarte) [santi] (są).
 

tłumaczenie polskie


W ludzkim świecie jego gałęzie wyciągają się w górę i w dół,
wzrastają dzięki gunom, a ich młodymi pędami są przedmioty,
natomiast korzenie rozpostarte w dole skutkują w czynach.
 

analiza gramatyczna

adhaḥ av. w dół, niżej;
ca av. i;
urdhvam av. w górę, wyżej;
prasṛtāḥ prasṛta  (pra-sṛ – poruszać się do przodu) PP 1i.3 f. wyciągające się, rozprzestrzeniające się;
tasya tat sn. 6i.1 m. jego;
śākhāḥ śākhā 1i.3 f. gałęzie, części, działy;
guṇa-pravṛddhāḥ guṇa-pravṛddha 1i.3 f. ; TP : guṇaiḥ pravṛddhā iti odżywione dzięki gunom (od: grah – chwytać, guṇa – cecha, zaleta, sznur; vṛdh – wzrastać, pra-vṛddha – stary, doświadczony, potężny, mocny);
viṣaya-pravālāḥ viṣaya-pravāla 1i.3 f. ; TP : yāsāṃ viṣayāḥ pravālāḥ santi tāḥ te, których młodymi pędami są przedmioty (od: viṣ – być aktywnym, działać; viṣa – aktywny, trucizna, viṣaya – sfera, terytorium, zasięg, obiekt zmysłów, przedmiot; val – zwracać się, poruszać się, pra-vāla – młode pędy, świeże listki, młode gałązki);
adhaḥ av. w dół, niżej;
ca av. i;
mūlāni mūla 1i.3 n. korzenie, źródła, podstawy, fundamenty;
anusaṃtatāni anu-saṃ-tata (tan – rozciągać, pokrywać) PP 1i.3 n. rozpostarte, przykryte, wypełnione;
karmānubandhīni karma-anubandhi 1i.3 n. ; BV : yeṣāṃ karmānubandhy asti tānite, których konsekwencją jest czyn (od: kṛ – robić, karman – czyn, działanie i jego skutki; anu-bandh – wiązać, pętać, anu-bandha – pętanie, sklejanie, konsekwencje, rezultat; anu-bandhin – związany z, będący konsekwencją; -in, -min, -vin – sufiksy tworzące przymiotniki posesywne);
manuṣya-loke manuṣya-loke 7i.1 m. ; manuṣyāṇāṃ loka itiw świecie ludzi (od: man – myśleć, manu – człowiek; loka – świat);

 

warianty tekstu


cordhvaṃ → cordhvaṃ ca (i w górze i);
tasya → yasya (którego);
karmānubandhīni → karmānubaṃdhena ([rozpostarte] dzięki związkowi z czynem);

Pierwsza pada BhG 15.2 podobna do trzeciej pady Muṇḍakopaniṣad 2.2.11;

 
 



Śāṃkara


tasyaitasya saṃsāra-vṛkṣasyāparāvayava-kalpanocyate—
adho manuṣyādibhyo yāvat sthāvaram, ata ūrdhvaṃ ca yāvad brahmaṇo viśva-sṛjo dhāma ity etad-antaṃ yathā-karma yathā-śrutaṃ jñāna-karma-phalāni, tasya vṛkṣasya śākhā iva śākhāḥ prasṛtāḥ pragatāḥ | guṇa-pravṛddhāḥ guṇaiḥ sattva-rajas-tamobhiḥ pravṛddhāḥ sthūlīkṛtā upādāna-bhūtaiḥ | viṣaya-pravālā viṣayāḥ śabdādayaḥ pravālā iva dehādi-karma-phalebhyaḥ śākhābhyo’ṅkurī-bhavantīva, tena viṣaya-pravālāḥ śākhāḥ | saṃsāra-vṛkṣasya parama-mūlam upādāna-kāraṇaṃ pūrvam uktam | athedānīṃ karma-phala-janita-rāga-dveṣādi-vāsanā mūlānīva dharmādharma-pravṛtti-kāraṇāny avāntara-bhāvīni tāny adhaś ca devādy-apekṣayā mūlāny anusantatāny anupraviṣṭani karmānubandhīni karma dharmādharma-lakṣaṇam anubandhaḥ paścād-bhāvi, yeṣām udbhūtim anu udbhavati, tāni karmānubandhīni manuṣya-loke viśeṣataḥ | atra hi manuṣyāṇāṃ karmādhikāraḥ prasiddhaḥ
 

Rāmānuja


tasya manuṣyādiśākhasya vṛkṣasya tattatkarmakṛtā aparāś ca adhaḥ śākhāḥ punar api manuṣyapaśvādirūpeṇa prasṛtā bhavanti; ūrdhvaṃ ca gandharvayakṣadevādirūpeṇa prasṛtā bhavanti / tāś ca guṇapravṛddhāḥ guṇaiḥ sattvādibhiḥ pravṛddhāḥ, viṣayapravālāḥ śabdādiviṣayapallavāḥ / katham ity atrāha
brahmalokamūlasyāsya vṛkṣasya manuṣyāgrasya, adho manuṣyaloke mūlāny anusantatāni; tāni ca karmānubandhīni karmāṇy evānubandhīni mūlāni adho manuṣyaloke ca bhavantītyarthaḥ / manuṣyatvāvasthāyāṃ kṛtair hi karmabhiḥ adho manuṣyapaśvādayaḥ, ūrdhvaṃ ca devādayo bhavanti /
asya vṛkṣasya caturmukhāditvenordhvamūlatvam, tatsantānaparamparayā manuṣyāgratvenādhaś śākhatvam, manuṣyatve kṛtaiḥ karmabhir mūlabhūtaiḥ punar apy adhaś cordhvaṃ ca prasṛtaśākhatvam iti yathedaṃ rūpaṃ nirdiṣṭam, na tathā saṃsāribhir upalabhyate / manuṣyo ‚haṃ devadattasya putro yajñadattasya pitā tadanurūpaprigrahaś cety etāvanmātram upalabhyate / tathā asya vṛkṣasya antaḥ vināśo ‚pi guṇamayabhogeṣv asaṅgakṛta iti nopalabhyate / tathā asya guṇasaṅga evādir iti nopalabhyate / tasya pratiṣṭhā ca anātmani ātmābhimānarūpam ajñānam iti nopalabhyate; pratitiṣṭhaty asminn+eveti hy ajñānam evāsya pratiṣṭhā /
 

Śrīdhara


kiṃ ca adhaś ceti | hiraṇyagarbhādayaḥ kāryopādhayo jīvāḥ śākhā-sthānīyatvenoktāḥ | teṣu ca ye duṣkṛtinas te ‚dhaḥ paśv-ādi-yoniṣu prasṛtās tasya saṃsāra-vṛkṣasya śākhāḥ | kiṃ ca, guṇaiḥ sattvādi-vṛttibhir jala-secanair iva yathāyathaṃ pravṛddhā vṛddhiṃ prāptāḥ | kiṃ ca, viṣayā rūpādayaḥ pravālāḥ pallava-sthānīyā yāsāṃ tāḥ | śākhāgra-sthānīyābhir indriya-vṛttibhiḥ saṃyuktatvāt | kiṃ ca, adhaś ca ca-śabdād ūrdhvaṃ ca | mūlāny anusantatāni virūḍhāni | mukhyaṃ mūlam īśvara eva | imāni tv antarālāni mūlāni tat-tad-bhoga-vāsanā-lakṣaṇāni | teṣāṃ kāryam āha manuṣya-loke karmānubandhīnīti | karmaivānubandhy uttara-kāla-bhāvi yeṣāṃ tāni | ūrdhvādho-lokeṣūpabhukta-tat-tad-bhoga-vāsanādibhir hi karma-kṣaye manuṣya-lokaṃ prāptānāṃ tat-tad-anurūpeṣu karmasu pravṛttir bhavati | tasminn eva hi karmādhikāro nānyeṣu lokeṣu | ato manuṣya-loka ity uktam
 

Madhusūdana


tasyaiva saṃsāra-vṛkṣasyāvayava-sambandhiny aparā kalpanocyate adhaś ceti | pūrvaṃ hiraṇyagarbhādayaḥ kāryopādhayo jīvāḥ śākhā-sthānīyatvenoktāḥ | idānīṃ tu tad-gato viśeṣa ucyate | teṣu ye kapūya-caraṇā duṣkṛtinas te ‚dhaḥ paśv-ādi-yoniṣu prasṛtā vistāraṃ gatāḥ | ye tu ramaṇīya-caraṇāḥ sukṛtinas ta ūrdhvaṃ devādi-yoniṣu prasṛtā ato ‚dhaś ca manuṣyatvād ārabhya viriñci-paryantam ūrdhvaṃ ca tasmād evārabhya satya-loka-paryantaṃ prasṛtās tasya saṃsāra-vṛkṣasya śākhāḥ | kīdṛśas tāḥ ? guṇaiḥ sattva-rajas-tamo bhir dehendriya-viṣayākāra-pariṇatair jala-secanair iva pravṛddhāḥ sthūlībhūtāḥ | kiṃ ca, viṣayāḥ śabdādayaḥ pravālāḥ pallavā iva yāsāṃ saṃsāra-vṛkṣa-śākhānāṃ tās tathā śākhāgra-sthānīyābhir indriya-vṛttibhiḥ sambandhād rāgādhiṣṭhānatvāc ca |saṃyuktatvāt | kiṃ ca, adhaś ca ca-śabdād ūrdhvaṃ ca mūlāny avāntarāṇi tat-tad-bhoga-janita-rāga-dveṣādi-vāsanā-lakṣaṇāni mūlānīva dharmādharma-pravṛtti-kārakāṇi tasya saṃsāra-vṛkṣasyānusantatāni anusyūtāni | mukhyaṃ ca mūlaṃ brahmaiveti na doṣaḥ | kīdṛśāny avāntara-mūlāni ? karma dharmādharma-lakṣaṇam anubandhuṃ paścāj janayituṃ śīlaṃ yeṣāṃ tāni karmānubandhīni | kutra ? manuṣya-loke manuṣyaś cāsau lokaaś cety adhikṛto brāhmaṇyādi-viśiṣṭo deho manuṣya-lokas tasmin bāhulyena karmānubandhīni | manuṣyāṇāṃ hi karmādhikāraḥ prasiddhaḥ
 

Viśvanātha


adhaḥ paśv-ādi-yoniṣu ūrdhve devādi-yoniṣu prasṛtās tasya saṃsāra-vṛkṣasya guṇaiḥ sattvādi-vṛttibhir jala-sekair iva pravṛddhāḥ | viṣayā śabdādayaḥ pravālāḥ pallava-sthānīyā yāsāṃ tāḥ | kiṃ ca tasya mūle sarva-lokair alakṣito mahā-nidhiḥ kaścid astīty anumīyate yam eva mūla-jaṭābhir avalambya sthitasya tasyāśvattha-vṛkṣasyāpi baṭa-vṛkṣasyeva śākhāsv api bāhyā jaṭāḥ santīty āha adhaś ceti | brahma-loka-mūlasyāpi tasyādhaś ca manuṣya-loke karmānubandhīni karmānulambīni mūlāny anusantatāni nirantaraṃ vistṛtāni bhavanti | karma-phalānāṃ yatas tato bhogānte punar manuṣya-janmany eva karmasu pravṛttāni bhavantīty arthaḥ
 

Baladeva


kiṃ cādha iti | tasyokta-lakṣaṇasya saṃsārāśvatthasya śākhā adha ūrdhvaṃ ca prasṛtāḥ | adho manuṣya-paśv-ādi-yoniṣu duṣkṛtair ūrdhvaṃ ca deva-gandharvādi-yoniṣu sukṛtair vistṛtāḥ | guṇaiḥ sattvādi-vṛttibhir ambu-niṣekair iva pravṛddhāḥ sthaulya-bhājaḥ | viṣayāḥ śabda-sparśādayaḥ pravālāḥ pallavā yāsāṃ tāḥ | śākhāgra-sthānīyābhiḥ śrotrādi-vṛttibhir yogād rāgādhiṣṭhānatvāc ca śabdādīnāṃ pallava-sthānīyatvam |
tasyāśvatthasyādhaś ca śabdād ūrdhvaṃ cāvāntarāṇi mūlāny anusantatāni vistṛtāni santi | tāni ca tat-tad-bhoga-janita-rāga-dveṣādi-vāsanā-rūpāṇi dharmādharma-pravṛtti-kāritvān mūla-tulyāny ucyante | mukhyaṃ mūlaṃ tādṛk caturmukhas tat-tad-vāsanās tv avāntara-mūlāni nyagrodhasyaiva jaṭopajaṭāvṛndānīti bhāvaḥ | tāni kīdṛśānīty āha manuṣya-loke karmānubandhīni yatas tataḥ karma-phala-bhogāvasāne sati punar manuṣya-loke karma-hetu-bhūtāni bhavantīty arthaḥ | sa lokaḥ khalu karma-bhūmir iti prasiddham
 
 



Michalski


W dół i do góry biegną gałęzie tego drzewa, wyrastając z żywiołów, rzeczy zmysłowe są gałązkami, – na dół spadają jego korzenie, – które na świecie wśród ludzi prowadzą do czynów.
 

Olszewski


Ma ono konary, które się rozchodzą do góry i na dół, mając za gałęzie te trzy przymioty, za pąkowie rzeczy zmysłowe; ma ono korzenie, które się wydłużają ku dołowi i które na tym świecie skuwają ludzi więzami czynów.
 

Dynowska


W górę i w dół rozpościerają się jego gałęzie, energiami Przyrody żywione; pędy jego to zmysłów przedmioty, a wtórne korzenie, co w dół się spuszczają, to pragnienia, rodzące więzy nie kończących się działań w tym świecie człowieka.
 

Sachse


W dół i w górę kierują się jego gałęzie
wyrastające z gun.
Drobno pędy to świat podpadający pod zmysły.
Korzenie skłaniają się [także] w dół
prowadząc w świecie śmiertelnych do czynu,
 

Kudelska


W górę i w dół rozpościerają się jego gałęzie, rozrastające się dzięki cechom przyrody,
Młode listki to przedmioty zmysłów, w dół rozciągają się korzenie, które przywiązują do czynów w człowieczym świecie.
 

Rucińska


W górę i na dół ciągną się gałęzie
z trzech guń wyrosłe, o pędach z przedmiotów,
A jej korzenie na dół się rozchodzą,
w człowieczym świecie w czyny wikłające.
 

Szuwalska


Gałęzie tego drzewa rosną w dół i w górę,
Rozwijając się dzięki żywiołom natury.
A przedmioty zmysłowe – to mniejsze gałęzie.
Korzenie, które z góry ponownie w dół rosną,
To wysiłki, co wiążą ludzi na tym świecie.
 
 

Both comments and pings are currently closed.