BhG 13.16

avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam
bhūta-bhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


tat jñeyam (to do poznania) bhūteṣu ca (i w bytach) avibhaktam [api] (choć nie oddzielone) vibhaktam iva ca (niczym oddzielone) sthitam (trwające).
bhūta-bhartṛ (utrzymujące byty) grasiṣṇu (pożerające) prabhaviṣṇu ca (i władające) [asti] (jest).
 

tłumaczenie polskie


To, co należy poznać [choć] niepodzielone
w bytach niczym podzielone trwa.
Ono utrzymuje byty, jest pożerającym i władającym.
 

analiza gramatyczna

avibhaktam a-vi-bhakta (vi-bhāj – dzielić, rozszczepiać) PP 1i.1 n. nierozdzielone, niepodzielone;
ca av. i;
bhūteṣu bhūta (bhū – być), PP 7i.3 we wszystkich bytach;
vibhaktam vi-bhakta (vi-bhāj – dzielić, rozszczepiać) PP 1i.1 n. rozdzielone, podzielone;
iva av. jakby, w taki sam sposób, niczym, prawie, dokładnie;
ca av. i;
sthitam sthita (sthā – stać) PP 1i.1 n. stojące, ustalone, stałe;
bhūta-bhartṛ bhūta-bhartṛ 1i.1 n. ; TP : bhūtānāṃ bhartr iti utrzymujące byty (od: bhū – być, PP bhūta – będący, prawdziwy, istota, byt; bhṛ – dzierżyć, bhartṛ – utrzymujący, dzierżący);
ca av. i;
tat tat sn. 1i.1 n. to;
jñeyam jñeya (jñā – wiedzieć) PF 1i.1 n. do poznania, do dowiedzenia się;
grasiṣṇu grasiṣṇu 1i.1 n. nawykłe do pożerania (od: gras – jeść);
prabhaviṣṇu pra-bhaviṣṇu 1i.1 n. władca, dominujące (od: pra-bhū – powstawać, wyłaniać się, prabhava – powstanie, źródło);
ca av. i;

 

warianty tekstu


ca bhūteṣu → vibhakteṣu / tu bhūteṣu (w rozdzielonych / ale w bytach);
ca sthitamsaṃsthitam (pozostający);
bhūta-bhartṛ ca bhūta-bhṛn na ca (i nie jest utrzymującym byty);
taj jñeyam → vijñeyam / taṃ jñeyam (do rozpoznania / ten do poznania);
 
 



Śāṃkara


kiṃ ca—
avibhaktaṃ ca pratidehaṃ vyomavat tad ekam | bhūteṣu sarva-prāṇiṣu vibhaktam iva ca sthitaṃ deheṣv eva vibhāvyamānatvāt | bhūta-bhartṛ ca bhūtāni bibharti taj jñeyaṃ bhūta-bhartṛ ca sthiti-kāle | pralaya-kāle grasiṣṇu grasana-śīlam | utpatti-kāle prabhaviṣṇu ca prabhavana-śīlaṃ yathā rajjvādiḥ sarpāder mithyā-kalpitasya
 

Rāmānuja


devamanuṣyādibhūteṣu sarvatra sthitam ātmavastu veditṛtvaikākāratayā avibhaktam / aviduṣāṃ devādyākāreṇa „ayaṃ devo manuṣyaḥ” iti vibhaktam iva ca sthitam / devo ‚ham, manuṣyo ‚ham iti dehasāmānādhikaraṇyenānusandhīyamānam api veditṛtvena dehād arthāntarabhūtaṃ jñātuṃ śakyam iti ādāv uktam eva, „etad yo vetti” iti, idānīṃ prakārāntaraiś ca jñātuṃ śakyam ity āja bhūtabhartṛ ceti / bhūtānāṃ pṛthivyādīnāṃ deharūpeṇa saṃhatānāṃ yad bhartṛ, tad bhartavyebhyo bhūtebhyo ‚rthāntaraṃ jñeyam; arthāntaram iti jñātuṃ śakyam ityarthaḥ / tathā grasiṣṇu annādīnāṃ bhautikānāṃ grasiṣṇu, grasyamānebhyo bhūtebhyo grasitṛtvenārthāntrabhūtam iti jñātuṃ śakyam / prabhaviṣṇu ca prabhavahetuś ca, grastānām annādīnām ākārāntareṇa pariṇatānāṃ prabhahetuḥ, tebhyo ‚rthāntaram iti jñātuṃ śakyam ityarthaḥ; mṛtaśarīre grasanaprabhavādīnām adarśanān na bhūtasaṃghātarūpaṃ kṣetraṃ grasanaprabhavabharaṇahetur iti niścīyate
 

Śrīdhara


kiṃ ca — avibhaktam iti | bhūteṣu sthāvara-jaṅgamātmakeṣu avibhaktaṃ kāraṇātmanābhinnaṃ kāryātmanā vibhaktaṃ bhinnam ivāvasthitaṃ ca samudrāj jātaṃ phenādi samudrād anyan na bhavati | tat-svarūpam evoktaṃ jñeyaṃ bhūtānāṃ bhartṛ ca poṣakaṃ sthiti-kāle | pralaya-kāle ca grasiṣṇu grasana-śīlaṃ sṛṣṭi-kāle ca prabhaviṣṇu nānā-kāryātmanā prabhavana-śīlam
 

Madhusūdana


yad uktam ekam eva sarvam āvṛtya tiṣṭhatīti tad vivṛṇoti pratideham ātma-bheda-vādināṃ nirāsāya avibhaktam iti | bhūteṣu sarva-prāṇiṣu avibhaktam abhinnam ekam eva tat | na tu pratidehaṃ bhinnaṃ vyomavat sarva-vyāpakatvāt | tathāpi deha-tādātmyena pratīyamānatvāt pratidehaṃ vibhaktam iva ca sthitam | aupādikatvenāpāramārthiko vyomnīva tatra bhedāvabhāsa ity arthaḥ |
nanu bhavatu kṣetrajñaḥ sarva-vyāpaka ekaḥ, brahma tu jagat-kāraṇaṃ tato bhinnam eveti | nety āha bhūta-bhartṛ ca bhūtāni sarvāṇi sthiti-kāle bibhartīti tathā pralaya-kāle grasiṣṇu grasana-śīlam utpatti-kāle prabhaviṣṇu ca prabhavana-śīlaṃ sarvasya | yathā rajjv-ādiḥ sarpāder māyā-kalpitasya | tasmād yaj jagataḥ sthiti-layotpatti-kāraṇaṃ brahma tad eva kṣetrajñaṃ pratideham ekaṃ jñeyaṃ na tato ‚nyad ity arthaḥ
 

Viśvanātha


bhūteṣu sthāvara-jaṅgamātmakeṣu avibhaktaṃ kāraṇātmanā abhinnaṃ kāryātmanā vibhaktaṃ bhinnam ivā sthitaṃ | tad eva śrī-nārāyaṇa-svarūpaṃ sat | bhūtānāṃ bhartṛ sthiti-kāle pālakaṃ | pralaya-kāle grasiṣṇu saṃhārakam | sṛṣṭikāle prabhaviṣṇu ca nānā-kāryātmanā prabhavana-śīlam
 

Baladeva


avibhaktam iti | vibhakteṣu mitho bhinneṣu jīveṣv avibhaktam ekaṃ tad brahma vibhaktam iva prati-jīvaṃ bhinnam iva sthitam | ekaṃ santaṃ bahudhā dṛśyamānam iti śruteḥ |
eka eva paro viṣṇuḥ
sarvatrāpi na saṃśayaḥ |
aiśvaryād rūpam ekaṃ ca
sūryavad bahudheyate || iti smṛteś ca |
tac ca bhūta-bhartṛ-sthitau bhūtānāṃ pālakaṃ pralaye teṣāṃ grasiṣṇu kāla-śaktyā saṃhārakaṃ, sarge prabhaviṣṇu pradhāna-jīva-śaktibhyāṃ nānā-kāryātmanā prabhavana-śīlaṃ | śrutiś ca yato vā imāni bhūtāni jāyante yena jātāni jīvanti yat prayanty abhisaṃviśanti tad brahma tad vijijñāsasva [TaittU 3.1.1] iti
 
 



Michalski


Niepodzielny zamieszkuje wszystkie istnienia, a jednak jakoby podzielny. Należy go uznać za zachowawcę, gubiciela i twórcę istnień.
 

Olszewski


Nie będąc podzielony między istoty jest w nich wszystkich obecny; opora istot, pochłania je i wypuszcza kolejno.
 

Dynowska


Niepodzielny, a przecie w każdym z niezliczonych zamieszkały tworów; wszech-istnień opora, On wszystkość stwarza i On to wchłania w Siebie z powrotem; On – przenajwyższe TO.
 

Sachse


niepodzielny,
a jednak znajduje się w każdym ze stworzeń,
jak gdyby był podzielny.
W nim to poznać trzeba pana stworzeń,
tego, co przyjmuje [do siebie] i wydaje [na świat].
 

Kudelska


On niepodzielny, a przecież stały i przebywa w każdym stworzeniu,
Znany jest jako ten, który świat podtrzymuje, pochłania i na nowo stwarza.
 

Rucińska


Nie dzieli się on w istotach, a jakby był podzielony,
Wiedz, że on wspiera istoty, on je pochłania i rodzi!
 

Szuwalska


Niepodzielny, a jednak na byty się dzieli.
Podtrzymuje istnienie, pochłania i tworzy.
 
 

Both comments and pings are currently closed.