BhG 13.13

sarvataḥ pāṇi-pādaṃ tat sarvato ‘kṣi-śiro-mukham
sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


tat [jñeyam] (to do poznania) sarvataḥ (zewsząd) pāṇi-pādam (mające ręce i stopy) sarvataḥ (zewsząd) akṣi-śiro-mukham (mające oczy, głowy, twarze) sarvataḥ (zewsząd) śrutimat (mające uszy) [asti] (jest),
loke (w świecie) sarvam (wszystko) āvṛtya (okrywszy) tiṣṭhati (trwa).
 

tłumaczenie polskie


Mający ręce i nogi wszędzie, mający oczy, głowy, twarze wszędzie
mający wszędzie uszy okrył wszystko w świecie i trwa.
 

analiza gramatyczna

sarvataḥ av. zewsząd, całkowicie, wszędzie, ze wszystkich stron (od: sarva – wszystko; ablativus nieodmienny zakończony na -tas);
pāṇi-pādam pāṇi-pāda 1i.1 n. ; DV / BV : yasya pāṇayaś ca pādāś ca santi tatto, co ma ręce i nogi (od: paṇ – oddawać cześć, kupować, wygrywać, pāṇi – ręka, rynek; pad – padać, stawiać, iść, pāda – stopa, część);
tat tat sn. 1i.1 n. to;
sarvataḥ   av. zewsząd, całkowicie, wszędzie, ze wszystkich stron (od: sarva – wszystko; ablativus nieodmienny zakończony na -tas);
akṣi-śiro-mukham akṣi-śiro-mukha 1i.1 n. ; DV / BV : yasya akṣīṇi ca śirāṃsi ca mukhāni ca santi tatto, co ma oczy, głowy i twarze (od: īkṣ – widzieć lub – osiągać, docierać, akṣa = akṣi  – oko; śiras – głowa; mukha – twarz);
sarvataḥ av. zewsząd, całkowicie, wszędzie, ze wszystkich stron (od: sarva – wszystko; ablativus nieodmienny zakończony na -tas);
śrutimat śruti-mant 1i.1 n. mający uszy (od: śru – słuchać, śruti – słyszenie, uszy; -mant / -vant – sufiks oznaczający posiadacza);
loke loka 7i.1 m. w świecie;
sarvam sarva sn. 2i.1 n. wszystko, całość (sarvam idam – najczęściej w znaczeniu „ten cały świat”);
āvṛtya ā-vṛ (okrywać) absol. okrywszy;
tiṣṭhati sthā (stać) Praes. P 1c.1 stoi, pozostaje;

 

warianty tekstu


pāṇi-pādaṃ tat pāṇi-pādāṃtaṃ / pāṇi-pādaṃ ca (kres rąk i nóg / oraz mający ręce i nogi);
‘kṣi-śiro-mukham‘kṣi-śiro-mukhaḥ (mający oczy, głowy i twarze);

Werset BhG 13.13 jest taki sam jak Śvetāśvataropaniṣad 3.16;

 
 



Śāṃkara


sac-chabda-pratyayāviṣayatvād asattvāśaṅkāyāṃ jñeyasya sarva-prāṇi-karaṇopādhi-dvāreṇa tad-astitvaṃ pratipādayan tad-āśaṅkā-nivṛtty-artham āha—
sarvataḥ pāṇi-pādaṃ sarvataḥ pāṇayaḥ pādāś cāsyeti sarvataḥ pāṇi-pādaṃ taj jñeyam | sarva-prāṇi-karaṇopādhibhiḥ kṣetrajñasyāstitvaṃ vibhāvyate | kṣetrajñaś ca kṣetropādhita ucyate | kṣetraṃ ca pāṇi-pādādibhir anekadhā bhinnam | kṣetropādhi-bheda-kṛtaṃ viśeṣa-jātaṃ mithyaiva kṣetrajñasya, iti tad-apanayanena jñeyatvam uktaṃ na sat tan nāsad ucyate iti | upādhi-kṛtaṃ mithyā-rūpam apy astitvādhigamāya jñeya-dharmavat parikalpya ucyate sarvataḥ pāṇi-pādam ity ādi | tathā hi saṃpradāya-vidāṃ vacanaṃ—adhyāropāpavādābhyāṃ niṣprapañcaṃ prapañcyate iti | sarvatra sarva-dehāvayavatvena gamyamānāḥ pāṇi-pādādayo jñeya-śakti-sad-bhāva-nimitta-svakāryā iti jñeya-sad-bhāve liṅgāni jñeyasyeti upacārata ucyante | tathā vyākhyeyam anyat | sarvataḥ pāṇi-pādaṃ taj jñeyam | sarvato’kṣi-śiro-mukhaṃ sarvato’kṣīṇi śirāṃsi mukhāni ca yasya tat sarvato’kṣi-śiro-mukham | sarvataḥ śrutimat | śrutiḥ śravaṇendriyam, tat yasya tat śrutimat | loke prāṇi-nikāye | sarvam āvṛtya saṃvyāpya tiṣṭhati sthitiṃ labhate
 

Rāmānuja


sarvataḥ pāṇipādaṃ tat pariśuddhātmasvarūpaṃ sarvataḥ pāṇipādakāryaśaktam, tathā sarvato ‚kṣiśiromukhaṃ sarvataś śrutimat sarvataś cakṣurādikāryakṛt, „apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ” iti parasya brahmaṇo ‚pāṇipādasyāpi sarvataḥ pāṇipādādikāryakṛttvaṃ śrūyate / pratyagātmano ‚pi pariśuddhasya tatsāmyāpattyā sarvataḥ pāṇipādādikāryakṛttvaṃ śrutisiddham eva / „tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti” iti hi śrūyate / „idaṃ jñānam upāśritya mama sādharmyam āgatāḥ” iti ca vakṣyate / loke sarvam āvṛtya tiṣṭhati loke yad vastujātaṃ tat sarvaṃ vyāpya tiṣṭhati, pariśuddhasvarūpaṃ deśādiparicchedarahitatayā sarvagatam ityarthaḥ
 

Śrīdhara


nanv evaṃ brahmaṇaḥ sad-asad-vilakṣaṇatve sati — sarvaṃ khalv idaṃ brahma brahmaivedaṃ sarvam ity ādi-śrutibhir virudhyeta ity āśaṅkya parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca ity ādi śruti-prasiddhayācintya-śaktyā sarvātmatāṃ tasya darśayann āha sarvata iti pañcabhiḥ | sarvataḥ sarvatra pāṇayaḥ pādāś ca yasya tat | sarvato ‚kṣīṇi śirāṃsi mukhāni ca yasya tat | sarvataḥ śrutimat śravaṇendriyair yuktaṃ sal-loke sarvam āvṛtya vyāpya tiṣṭhati | sarva-prāṇi-vṛttibhiḥ pāṇy-ādibhir upādhibhiḥ sarva-vyavahārāspadatvena tiṣṭhatīty arthaḥ
 

Madhusūdana


evaṃ nirupādhikasya brahmaṇaḥ sac-chabda-pratyayāviṣayatvād asattvāśaṅkāyāṃ nāsad ity anenāpāstāyām api vistareṇa tad-āśaṅkā-nivṛtty-arthaṃ sarva-prāṇi-karaṇopādhi-dvāreṇa cetana-kṣetrajña-rūpatayā tad-astitvaṃ pratipādayann āha sarvata iti |
sarvataḥ sarveṣu deheṣu pāṇayaḥ pādāś cācetanāḥ sva-sva-vyāpāreṣu pravartanīyā ysays cetanasya kṣetrajṇasya tat sarvataḥ pāṇi-pādaṃ jñeyaṃ brahma | sarvācetana-pravṛttīnāṃ cetanādhiṣṭhāna-pūrvakatvāt tasmin kṣetrajñe cetane brahmaṇi jñeye sarvācetana-varga-pravṛtti-hetau nāsti nāstitāśaṅkety arthaḥ | evaṃ sarvato ‚kṣīṇi śirāṃsi mukhāni ca yasya pravartanīyāni santi tat sarvato ‚kṣi-śiro-mukhaṃ | evaṃ sarvataḥ śrutayaḥ śravaṇendriyāṇi yasya pravartanīyatvena santa tat sarvataḥ śrutimat | loke sarva-prāṇi-nikāye | ekam eva nityaṃ vibhu ca sarvam acetanavargam āvṛtya sva-sattayā sphūrtyā cādhyāsikena sambandhena vyāpya tiṣṭhati nirvikāram eva sthitiṃ labhate, na tu svādhyastasya jaḍa-prapañcasya doṣeṇa guṇena vāṇu-mātreṇāpi sambadhyata ity arthaḥ | yathā ca sarveṣu deheṣv ekam eva cetanaṃ nityaṃ vibhu ca na pratidehaṃ bhinnaṃ tathā prapañcitaṃ prāk
 

Viśvanātha


nanv evaṃ brahmaṇaḥ sad-asad-vilakṣaṇatve sati — sarvaṃ khalv idaṃ brahma brahmaivedaṃ sarvam ity ādi-śrutir virudhyeta ity āśaṅkya svarūpataḥ kārya-kāraṇātītatve ‚pi śakti-śaktimator abhedāt kārya-kāraṇātmakam api tad ity āha sarvata eva pāṇayaḥ pādāś ca yasya tat | brahmādi-pipīlikāntānāṃ pāṇi-pāda-vṛndaiḥ sarvatra dṛṣṭair eva tad brahmaivāsaṅkhya-pāṇi-pādair yuktm ity arthaḥ | evam eva sarvato ‚kṣīty ādi
 

Baladeva


atha paramātma-vastūpadiśati sarvataḥ pāṇīti | tat paramātmavastu | sarvataḥ pāṇi-pādam ity ādi visphuṭārtham
 
 



Michalski


Wszędzie posiadający ręce i nogi, wszędzie oczy, głowy i twarze, wszędzie mający uszy na świecie, wszystko sobą napełnia.
 

Olszewski


Mając wszędy ręce i stopy, oczy i uszy, głowy i twarze, Bóg przebywa w świecie, który całkowicie obejmuje.
 

Dynowska


Z wszech stron nas swymi członkami otacza; Jego to ręce i głowy i oczy i lica gdziekolwiek się zwrócimy w niezliczonych nas witają postaciach; niezmierzony, wszechsłyszący, jedyny, wszystkość Sobą wypełnia i przenika na wskroś.
 

Sachse


Wszędzie sięgają jego dłonie i stopy,
wszędzie sięgają jego oczy, głowy i twarze,
wszechobecny jest jego słuch.
On to trwa, przesłaniając wszystko.
 

Kudelska


Z rękoma i stopami skierowanymi na wszystkie strony, z oczami, głową
i twarzą zwróconą w każdym kierunku,
On wszystko słyszy, on przenika wszystko i tak tkwi w tym świecie.
 

Rucińska


Wszędzie ma ręce i nogi, oczy i głowy, i twarze,
Wszędzie ma uszy – wśród świata trwa, wszystko to przenikając!
 

Szuwalska


Członki, głowy, oblicza, oczy otaczają
Ze wszech stron wszędzie, wszystko we wszechświecie wszczęte.
 
 

Both comments and pings are currently closed.