BhG 13.5-6

mahā-bhūtāny ahaṃ-kāro buddhir avyaktam eva ca
indriyāṇi daśaikaṃ ca pañca cendriya-gocarāḥ
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā dhṛtiḥ
etat kṣetraṃ samāsena sa-vikāram udāhṛtam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


mahā-bhūtāni (wielkie byty) ahaṅkāraḥ (egotyzm) buddhiḥ (roztropność) avyaktam eva ca (i właśnie nieprzejawione) daśa (dziesięć) ekam ca (i jeden) indriyāṇi (zmysłów) pañca indriya-gocarāḥ (pięć pól działania zmysłów) icchā dveṣaḥ (pragnienie i awersja) sukham duḥkham (szczęście i cierpienie) saṅghātaḥ (zbiór materii) cetanā (świadomość) dhṛtiḥ (wola)
etat (to) samāsena (w skrócie) sa-vikāram kṣetram (pole wraz z przemianą) udāhṛtam (nazwane) [asti] (jest).
 

tłumaczenie polskie


Wielkie byty, egotyzm, roztropność i nieprzejawione,
zmysłów dziesięć oraz jeden, pięć pól działania zmysłów,
pragnienie i nienawiść, szczęście i cierpienie,
zbiór materii, świadomość, wola –
oto w skrócie nazwane pole wraz z przemianami.
 

analiza gramatyczna

mahā-bhūtāni mahā-bhūta 1i.3 n. ; mahanti bhūtānītiwielkie byty (od: mah – powiększać, mahant – wielki; bhū – być, PP bhūta – będący, prawdziwy, świat; kṣity-ap-tejo-marud-vyomākhyāni pañca – pięć [wielkich elementów] nazywanych: ziemia, woda, ogień, wiatr, przestwór);
ahaṃ-kāraḥ ahaṃ-kāra 1i.1 m. egotyzm, ego, samolubność, duma (od: aham – ja; kṛ – robić, kāra – twórca);
buddhiḥ buddhi 1i.1 f. roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd (od: budh – budzić, rozumieć, percepować);
avyaktam a-vyakta (vi-añj – dekorować, przejawiać) PP 1i.1 m. niewidoczne, nieprzejawione;
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
indriyāṇi indriya 1i.3 n. zmysły (od: ind – posiadać moc; cakṣuḥ-karṇa-nāsikā-tvag-jihvā-vāk-pāṇi-pāda-pāyūpasthākhyāni – [zmysły] nazywane: oko, ucho, nos, skóra, język, mowa, ręka, noga, odbyt, genitalia);
daśa daśa 1i.3 n. dziesięć;
ekam eka sn. 1i.1 n. jedno;
ca av. i;
pañca pañca 1i.3 n. pięć;
ca av. i;
indriya-gocarāḥ indriya-gocara 1i.3 m. ; TP : indriyāṇāṃ gocarā itipola działania dla zmysłów (od: ind – posiadać moc, indriya – zmysły; go – krowa, ziemia, zmysł; car –poruszać się, cara – poruszający się, ruchomy, żywy; go-cara – pastwisko, zakres, pole działania; śabda-sparśa-rūpa-rasa-gandhākhyāḥ pañca indriya-viṣayāḥ – pięć przedmiotów zmysłów nazywanych: dźwięk, dotyk, kształt, smak, zapach);

*****

icchā icchā 1i.1 f. pragnienie (od: iṣ – pragnąć, icchā – pragnienie);
dveṣaḥ dveṣa 1i.1 m. awersja, nienawiści, wrogość (od: dviṣ – nienawidzić);
sukham sukha 1i.1 n. radość, komfort (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu] stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha  – cierpienie, niedola);
duḥkham duḥkha 1i.1 n. cierpienie (od: dur / dus – na początku wyrazu: trudny, zły, twardy; kha – zagłębienie, otwór, piasta; duḥ-kha – ból, cierpienie; dosłownie: złe zagłębienie [przez które przechodzi oś rydwanu], poruszanie się z oporem;
lub od: duḥ-sthā; przeciwieństwo do: sukha – radość, szczęście);
saṃghātaḥ saṃghāta (sam-han – uderzać wespół) PP 1i.1 m. wespół uderzanie, bitwa, kondensacja, masa, zbiór materii, ciało;
cetanā cetanā 1i.1 f. świadomość, zrozumienie, intelekt (od: cit – postrzegać, myśleć, cetas – umysł, myśl, serce, świadomość);
dhṛtiḥ dhṛti 1i.1 f. stanowczość, wola (dhṛ – dzierżyć, PP dhṛta – trzymany, dzierżony);
etat etat sn. 1i.1 n. to;
kṣetram kṣetra 1i.1 n. pole (od: kṣi – posiadać);
samāsena av. zwięźle, w skrócie (od: sam-ās – zbierać razem, łączyć, samāsa – złożenie);
sa-vikāram sa-vikāra 1i.1 n. ; BV : yad vikārena sahāsti tatto co jest wraz z przemianą (od: sa – razem z, wespół; krótka forma od: saha lub sama; vi-kṛ przemieniać, vikāra – zmiana, przemiana);
udāhṛtam ud-ā-hṛta (ud-ā-hṛ – ustalać, oznajmiać), PP 1i.1 n. ustalone, nazwane, oznajmione;

 

warianty tekstu


cendriya-gocarāḥ → kheṃdriya-gocarāḥ (otwory i pola zmysłów);
icchā dveṣaḥ → icchā-dveṣāḥ / icchā dveṣaṃ (pragnienia i nienawiści / pragnienie, nienawiść);
sukhaṃ duḥkhaṃ → sukhaṃ caiva (i zaiste szczęście);
cetanā dhṛtiḥ → cetanādhṛtiḥ;
 
 



Śāṃkara


stutyābhimukhībhūtāyārjunāyāha bhagavān—
mahā-bhūtāni mahānti ca tāni sarva-vikāra-vyāpakatvād bhūtāni ca sūkṣmāṇi | sthūlāni tv indriya-gocara-śabdenābhidhāyiṣyante | ahaṃkāro mahā-bhūta-kāraṇam ahaṃ-pratyaya-lakṣaṇaḥ | ahaṃkāra-kāraṇaṃ buddhir adhyavasāya-lakṣaṇā | tat-kāraṇam avyaktam eva ca, na vyaktam avyaktam avyākṛtam īśvara-śaktir mama māyā duratyayā ity uktam | eva-śabdaḥ prakṛty-avadhāraṇārtha etāvaty evāṣṭadhā bhinnā prakṛtiḥ | ca-śabdo bheda-samuccayārthaḥ | indriyāṇi daśa, śrotrādīni pañca buddhy-utpādakatvād buddhīndriyāṇi | vāk-pāṇy-ādīni pañca karma-nirvartakatvāt karmendriyāṇi | tāni daśa | ekaṃ ca | kiṃ tat ? mana ekādaśaṃ saṃkalpādyātmakam | pañca cendriya-gocarāḥ śabdādayo viṣayāḥ | tāny etāni sāṃkhyāś catur-viṃśati-tattvāny ācakṣate |
athedānīm ātma-guṇāḥ iti yān ācakṣate vaiśeṣikās te’pi kṣetra-dharmā eva, na tu kṣetrajñasyety āha bhagavān—
icchā yaj-jātīyaṃ sukha-hetum artham upalabdhavān pūrvam, punas taj-jātīyam upalabhamānas tam ādātum icchati sukha-hetur iti | seyam icchāntaḥ-karaṇa-dharmo jñeyatvāt kṣetram | tathā dveṣaḥ, yaj-jātīyam arthaṃ duḥkha-hetutvenānubhūtavān, punas taj-jātīyam artham upalabhamānas taṃ dveṣṭi | so’yaṃ dveṣo jñeyatvāt kṣetram eva | tathā sukham anukūlaṃ prasanna-sattvātmakaṃ jñeyatvāt kṣetram eva | duḥkhaṃ pratikūlātmakam | jñeyatvāt tad api kṣetram | saṃghāto dehendriyāṇāṃ saṃhatiḥ | tasyām abhivyaktāntaḥkaraṇa-vṛttiḥ, tapta iva loha-piṇḍe’gniḥ | ātma-caitanyābhāsa-rasa-viddhā cetanā | sā ca kṣetraṃ jñeyatvāt | dhṛtir yayāvasāda-prāptāni dehendriyāṇi dhriyante | sā ca jñeyatvāt kṣetram | sarvāntaḥ-karaṇa-dharmopalakṣaṇārtham icchādi-grahaṇam | yata uktam upasaṃharati—etad iti | etat kṣetraṃ samāsena sa-vikāraṃ saha vikāreṇa mahad-ādinā udāhṛtam uktam
 

Rāmānuja


mahābhūtāny ahaṃkāro buddhir avyaktam eva ceti kṣetrārambhakadravyāṇi; pṛthivyaptejovāyvākāśāḥ mahābhūtāni, ahaṃkāro bhūtādiḥ, buddhiḥ mahān, avyaktaṃ prakṛtiḥ; indriyāṇi daśaikaṃ ca pañca cendriyagocarā iti kṣetrāśritāni tattvāni; śrotratvakcakṣurjihvāghrāṇāni pañca jñānendriyāṇi, vākpāṇipādapāyūpasthāni pañca karmendriyāṇīti tāni daśa, ekam iti manaḥ; indriyagocarāś ca pañca śabdasparśarūparasagandhāḥ; icchā dveṣas sukhaṃ duḥkham iti kṣetrakāryāṇi kṣetravikārā ucyante; yady apīcchādveṣasukhaduḥkhāny ātmadharmabhūtāni, tathāpy ātmanaḥ kṣetrasaṃbandhaprayuktānīti kṣetrakāryatayā kṣetravikārā ucyante / teṣāṃ puruṣadharmatvam, „puruṣas sukhaduḥkhānāṃ bhoktṛtve hetur ucyate” iti vakṣyate; saṃghātaś cetanādhṛtiḥ / ādhṛtiḥ ādhāraḥ sukhaduḥkhe bhuñjānasya bhogāpavargau sādhayataś ca cetanasyādhāratayotpanno bhūtasaṃghātaḥ / prakṛtyādipṛthivyantadravyārabdham indriyāśrayabhūtam icchādveṣasukhaduḥkhavikāri bhūtasaṃghātarūpaṃ cetanasukhaduḥkhopabhogādhāratvaprayojanaṃ kṣetram ity uktaṃ bhavati; etat kṣetraṃ samāsena saṃkṣepeṇa sakivāraṃ sakāryam udāhṛtam
 

Śrīdhara


tatra kṣetra-svarūpam āha mahābhūtānīti dvābhyām | mahā-bhūtāni bhūmy-ādīni pañca | ahaṅkāras tat-kāraṇa-bhūtaḥ | buddhir vijñānātmakaṃ mahat-tattvam | avyaktaṃ mūla-prakṛtiḥ | indriyāṇi daśa bāhyāni jñāna-karmendriyāṇi | ekaṃ ca manaḥ | indriya-goccarāś ca pañca tan-mātra-rūpā eva śabdādaya ākāśādi-viśeṣa-guṇatayā vyaktāḥ santa indriya-viṣayāḥ pañca tad evaṃ caturviṃśati-tattvāni uktāni |
iccheti | icchādayaḥ prasiddhāḥ | saṅghātaḥ śarīram | cetanā jñānātmikā mano-vṛttiḥ | dhṛtir dhairyam | ete ceddhādayo dṛśyatvān nātma-dharmāḥ, api tu mano-dharmā eva | ataḥ kṣetrāntaḥpātina eva | upalakṣaṇaṃ caitat saṅkalpādīnām | tathā ca śrutiḥ — kāmaḥ saṅkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva [BAU 1.5.3] iti | anena ca yādṛg iti pratijñātāḥ kṣetra-dharmā darśitāḥ | etat kṣetraṃ savikāram indriyādi-vikāra-sahitaṃ saṅkṣepeṇa tubhyaṃ mayoktam iti kṣetropasaṃhāraḥ
 

Madhusūdana


evaṃ prarocitāyārjunāya kṣetra-svarūpaṃ tāvad āha dvābhyām | mahānti bhūtāni bhūmy-ādīni pañca | ahaṅkāras tat-kāraṇa-bhūto ‚bhimāna-lakṣaṇaḥ | buddhir ahaṅkāra-kāraṇaṃ mahat-tattvam adhyavasāya-lakṣaṇam | avyaktaṃ tat-kāraṇaṃ sattva-rajas-tamo-guṇātmakaṃ pradhānaṃ sarva-kāraṇaṃ na kasyāpi kāryam | eva-kāraḥ prakṛty-avadhāraṇārthaḥ | etāvaty evāṣṭadhā prakṛtiḥ | ca-śabdo bheda-samuccayārthaḥ | tad evaṃ sāṅkhya-matena vyākhyātam | aupaniṣadānāṃ tu avyaktam avyākṛtam anirvacanīyaṃ māyākhyā pārameśvarī śaktiḥ | mama māyā duratyayā ity uktam | buddhiḥ sargādau tad-viṣayam īkṣaṇam | ahaṅkāra īkṣaṇānantaram ahaṃ bahu syām iti saṅkalpaḥ | tata ākāśādi-krameṇa pañca-bhūtotpattir iti | na hy avyakta-mahad-ahaṅkārāḥ sāṅkhya-siddhā aupaniṣadair upagamyante ‚śabdatvādi-hetubhir iti sthitam | māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram [ŚvetU 4.10] te dhyāna-yogānugatā apaśyan devātma-śaktiṃ sva-guṇair nigūḍhām [ŚvetU 1.3] iti śruti-pratipāditam avyaktam | tad aikṣata itīkṣaṇa-rūpā buddhiḥ | bahu syāṃ prajāyeya [ChāU 6.2.3] iti bahu-bhavana-saṅkalpa-rūpo ‚haṅkāraḥ | tasmād vā etasmād ātmana ākāśaḥ sambhūtaḥ | ākāśād vāyuḥ | vāyor agniḥ | agner āpaḥ | adbhyaḥ pṛthivī [TaittU 1.1] iti pañca bhūtāni śrautāni | ayam eva pakṣaḥ sādhīyān |
indriyāṇi daśaikaṃ ca śrotra-tvak-cakṣū-rasana-ghrāṇākhyāni pañca buddhīndriyāṇi vāk-pāṇi-pāda-pāyūpasthākhyāni pañca karmendriyāṇīti tāni | ekaṃ ca manaḥ saṅkalpa-vikalpātmakam | pañca cendriya-goccarāḥ śabda-sparśa-rūpa-rasa-gandhās te buddhīndriyāṇāṃ jñāpyatvena viṣayāḥ karmendriyāṇāṃ tu kāryatvena | tāny etāni sāṅkhyāś caturviṃśati-tattvāny ācakṣante |
icchā sukhe tat-sādhane cedaṃ me bhūyād iti spṛhātmā citta-vṛttiḥ kāma iti rāga iti cocyate | dveṣo duḥkhe tat-sādhane cedaṃ me mā bhūd iti spṛhā-virodhinī citta-vṛttiḥ krodha itīrṣyeti cocyate | sukhaṃ nirupādhīcchā-viṣayībhūtā dharmāsādhāraṇa-kāraṇikā citta-vṛttiḥ paramātma-sukha-vyañjikā | duḥkhaṃ nirupādhi-dveṣa-viṣayībhūtā citta-vṛttir adharmāsādhāraṇa-kāraṇikā | saṃghātaḥ pañca-mahā-bhūta-pariṇāmaḥ sendriyaṃ śarīram | cetanā svarūpa-jñāna-vyañjikā pramāṇa-sādhāraṇa-kāraṇikā citta-vṛttir jñānākhyā | dhṛtir avasannānāṃ dehendriyāṇām avaṣṭambha-hetuḥ prayatnaḥ | upalakṣaṇam etad icchādi-grahaṇam sarvāntaḥ-karaṇa-dharmāṇām | tathā ca śrutiḥ – kāmaḥ saṅkalpo vicikitsā śraddhā dhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva [BAU 1.5.3] iti mṛd-ghaṭa itivad upādānābhedena kāryāṇāṃ kāmādīnāṃ mano-dharmatvam āha | etat paridṛśyamānaṃ sarvaṃ mahā-bhūtādi-dhṛty-antaṃ jaḍaṃ kṣetrajñena sākṣiṇāvabhāsyamānatvāt tad-anātmakaṃ kṣetraṃ bhāsyam acetanaṃ samāsenodāhṛtam uktam |
nanu śarīrendriya-saṃghāta eva cetanaḥ kṣetrajña iti lokāyatikāḥ | cetanā kṣaṇikaṃ jñānam evātmeti sugatāḥ | icchā-dveṣa-prayatna-sukha-duḥkha-jñānāny ātmano liṅgam iti naiyāyikāḥ | tat kathaṃ kṣetram evaitat sarvam iti ? tatrāha sa-vikāram iti | vikāro janmādir nāśāntaḥ pariṇāmo nairuktaiḥ paṭhitaḥ | tat-sahitaṃ sa-vikāram idaṃ mahā-bhūtādi-dhṛty-antam ato na vikāra-sākṣi svotpatti-vināśayoḥ svena draṣṭum aśakyatvāt | anyeṣām api sva-dharmāṇāṃ sva-darśanam antareṇa darśanānupapatteḥ svenaiva sva-darśane ca kartṛ-karma-virodhān nirvikāra eva sarva-vikāra-sākṣī | tad uktaṃ –
na rte syād vikriyāṃ duḥkhī sākṣitā kā vikāriṇaḥ |
dhī-vikriyā-sahasrāṇāṃ sākṣyato ‚ham avikriyaḥ || iti |
tena vikāritvam eva kṣetra-cihnaṃ na tu parigaṇanam ity arthaḥ
 

Viśvanātha


tatra kṣetrasya svarūpam āha mahābhūtāny ākāśādīny ahaṅkāras tat-kāraṇam | buddhir vijñānātmakaṃ mahat-tattva, ahaṅkāra-kāraṇam | avyaktaṃ prakṛtir mahat-tattva-kāraṇam | indriyāṇi śrotrādīni daśaikaṃ ca manaḥ | indriya-gocarāḥ pañca śabdādayo viṣayās tad evaṃ caturviṃśati-tattvātmakam iti | icchādayaḥ prasiddhāḥ | saṅghātaḥ pañca-mahābhūta-pariṇāmo dehaḥ | cetanā jñānātmikā mano-vṛttir dhṛtir dhairyam icchādayaś caite mano-dharmā eva na tv ātma-dharmāḥ | ataḥ kṣetrāntaḥpātina eva | upalakṣaṇaṃ caitat saṅkalpādīnām | tathā ca śrutiḥ — kāmaḥ saṅkalpo vicikitsā śraddhā dhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva [BAU 1.5.3] iti | anena yādṛg iti pratijñātāḥ kṣetra-dharmā darśitāḥ | etat kṣetraṃ sa-vikāraṃ janmādi-ṣaḍ-vikāra-sahitam
 

Baladeva


tat kṣetraṃ yac ca ity ādyārdhakena vaktuṃ pratijñātaṃ kṣetra-svarūpam āha — mahābhūtānīti dvābhyām | mahābhūtāni pañca khādīny ahaṅkāras tad-dhetus tāmaso bhūtādi-saṃjño buddhis tad-dheutr jñāna-pradhāno mahān avyaktaṃ tad-dhetuḥ | triguṇāvasthaṃ pradhānam indriyāṇi śrotrādīni pañca vāg-ādīni ca pañceti bhūtādi-khādy-antarālikāḥ sūkṣmāḥ śabdādi-tanmātrāḥ khādi-viśeṣa-guṇatayā vyaktāḥ santaḥ sthūlāḥ śrotrādi-pañcaka-grāhyā viṣayā ity arthaḥ | evaṃ caturviṃśati-tattvātmakaṃ kṣetraṃ jñeyam | icchādayaś catvāraḥ prasiddhāḥ saṅkalpādīnām upalakṣaṇam etat | ete manodharmāḥ kāmaḥ saṅkalpo vicikitsā śraddhā dhṛtir hrīr dhīr bhīr iti śruteḥ | yadyapy ātma-dharmā icchādayo ya ātmā ity ādau satya-kāmaḥ satya-saṅkalpaḥ iti śravaṇāt, paṭhed ya icchet puruṣaḥ iti sahasranāma-stotrāt, puruṣaḥ sukha-duḥkhānāṃ bhoktṛtve hetur uchyate iti vakṣyamāṇāc ca, tathāpi mano-dvārābhivyakter manodharmatvam | ataḥ kṣetrāntaḥpātaḥ | saṅghāto bhūta-pariṇāmo dehaḥ | sa ca cetanā dhṛitr bhogāya mokṣāya ca yatamānasya cetanasya jīvasyādhāratayotpanna ity arthaḥ | atra pradhānādi-dravyāṇi kṣetrārambhakāṇiti, ya cety asya śrotrādīndiriyāṇi śrotrāśritānīti yādṛg ity asyencchādīni kṣetra-kāryāṇīti | yad-vikārīty asya cetanā dhṛtir iti | yataś cety asya saṅghāta iti | yad ity asottaram uktam | etat kṣetraṃ savikāraṃ janmādi-ṣaḍ-vikāropetam udāhṛtam uktam
 
 



Michalski


Wielkie elementy, jaźń, rozum, nieujawa, dziesięć zmysłów zewnętrznych i serce, oraz pięć zakresów zmysłów,
żądza, nienawiść, radość, ból, cielesność, świadomość, wytrzymałość – oto jest krótko oznaczone „pole” wraz z jego przemianami.
 

Olszewski


Wielkie podstawy istnień, jaźń, rozum, abstrakt, jedenaście organów zmysłów i pięć szeregów pojmowania,
Potem żądza, nienawiść, przyjemność, ból, wyobraźnia, rozumienie, związek myśli: oto w streszczeniu to, co się zowie materyą z jej odmianami.
 

Dynowska


Jednorodna, nie zróżnicowana, nieprzejawiona Praenergia; z niej pięć subtelnych elementarnych stanów pramaterii; dziesięć zmysłów i jeden Rozum oraz indywidualnej osobowości poczucie; a także pięć zakresów postrzegań zmysłowych – oto co stanowi główne Pola składniki.
Pożądanie i niechęć, rozkosz i ból, samoświadomość i organizm fizyczny, upór trwania – oto są rozliczne Pola przeobrażenia.
 

Sachse


[Pięć] grubych elementów, poczucie własnego „ja”
rozum, to, co nieprzejawione,
dziesięć zmysłów i jeszcze jeden
oraz pięć sfer działania zmysłów,
chęć i odraza, przyjemność i cierpienie,
odczuwanie, myślenie a także wytrwałość —
tak można pokrótce określić pole
wraz z przemianami, jakim podlega.
 

Kudelska


A zatem: pięć wielkich żywiołów, poczucie „ja czynię”, rozum, to, co nieprzejawione,
Dziesięć zmysłów, jeden umysł, oraz pięć przedmiotów doznań zmysłowych.
Pragnienie i niechęć, przyjemność i ból, cały organizm, umysł i wytrwałość,
Tak przedstawia się pole, i te jego elementy podlegają zmianom.
 

Rucińska


Grube żywioły, jaźń złudna, rozum i nieprzejawione,
Dziesiątka zmysłów i umysł, i pięć przedmiotów zmysłowych,
Chęć, niechęć, przyjemność, przykrość, ciało , świadomość, hart ducha –
Tak się ogólnie przedstawia pole i jego przemiany.
 

Szuwalska


Pięć potężnych pierwiastków, „ja”, rozum, energia
Czy jedenaście zmysłów oraz pięć przedmiotów
Przez zmysły doświadczanych, pragnienie i żądza,
Nienawiść, szczęście, smutek, cielesność, świadomość
I przekonanie – są to rozmaite pola,
Które się przenikają i przeobrażają.
 
 

Both comments and pings are currently closed.