BhG 12.13-14

adveṣṭā sarva-bhūtānāṃ maitraḥ karuṇa eva ca
nirmamo nirahaṃ-kāraḥ sama-duḥkha-sukhaḥ kṣamī
saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍha-niścayaḥ
mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yaḥ mad-bhaktaḥ (kto jest moim wielbicielem) sarva-bhūtānām adveṣṭā (nie nienawidzi żadnej istoty) maitraḥ (przyjacielski) karuṇaḥ eva ca (i zaiste współczujący) nirmamaḥ (bez ‘moje’) nirahaṅkāraḥ (pozbawiony egotyzmu) sama-duḥkha-sukhaḥ (taki sam względem szczęścia i cierpienia) kṣamī (wyrozumiały) satataṃ santuṣṭaḥ (zawsze zadowolony) yogī (jogin) yatātmā (mający powściągniętą jaźń) dṛḍha-niścayaḥ (którego pewność jest niezłomna) mayi arpita-mano-buddhiḥ (którego umysł i roztropność złożone są we mnie)
saḥ (ten) me priyaḥ [asti] (jest mi drogi).
 

tłumaczenie polskie


Mój wielbiciel, który nie nienawidzi żadnej istoty,
który jest przyjacielski i współczujący, brak mu poczucia ‘moje’ i egotyzmu,
jest taki sam względem szczęścia i cierpienia, jest wyrozumiały,
zawsze zadowolony, jest joginem, ma powściągniętą jaźń,
a jego umysł i roztropność złożone są we mnie, ten jest mi drogi.
 

analiza gramatyczna

adveṣṭā a-dveṣṭṛ 1i.1 m. nie nienawidzący, nie okazujący nienawiść (od: dviṣ – nienawidzić);
sarva-bhūtānām sarva-bhūta 6i.3 m. ; sarvāṇāṃ bhūtānām itiwszystkich istot (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
maitraḥ maitra 1i.1 m. przyjacielski (od: mitra – przyjaciel, kompan);
karuṇaḥ karuṇa 1i.1 m. zasmucony, żałosny, współczujący (od: kṝ – rozrzucać, rozsypywać);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
nirmamaḥ nir-mama 1i.1 m. bez [poczucia] „moje”, niezainteresowany, niesamolubny (od: niḥ – wolny od, bez; mama – moje);
nirahaṃ-kāraḥ nir-ahaṃ-kāra 1i.1 m. bez egoizmu, niesamolubny, bez dumy (od: aham – ja; kṛ – robić, kāra – twórca; ahaṃ-kāra – ego, egotyzm, duma);
sama-duḥkha-sukhaḥ sama-duḥkha-sukha 1i.1 m. ; BV : yasya duḥkhaṃ ca sukhaṃ ca same staḥ saḥten, dla którego radość i cierpienie są tym samym (od: sama – równość, płaskość, jednakowość; su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście; dur / dus – prefiks: trudny, zły, twardy; duḥ-kha – ból, cierpienie; dosłownie: dobre i złe zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko i z oporem; lub też od: su-sthā i duḥ-sthā);
kṣamī kṣamin 1i.1 m. cierpliwy, tolerancyjny, pobłażliwy, wyrozumiały (od: kṣam – wybaczać, tolerować; -in, -min, -vin – sufiksy tworzące przymiotniki posesywne);

*****

saṃtuṣṭaḥ saṃtuṣṭa (sam-tuṣ – radować się) PP 1i.1 m. uradowany, zadowolony w pełni;
satatam av. zawsze, stale (od: sa-tata – stały, niewyczerpany, nieprzerwany);
yogī yogin 1i.1 m. jogin, połączony (yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
yatātmā yatātman 1i.1 m. ; BV : yasyātmā yato ‘sti saḥ – ten, którego jaźń jest powściągnięta (od: yam – zatrzymywać, powściągać, PP yata – zatrzymany, powściągnięty; ātman – jaźń);
dṛḍha-niścayaḥ dṛḍha-niścaya 1i.1 m. ; BV : yasya niścayo dṛḍho ‘sti saḥten, którego przekonanie jest solidne (od: dṛṃh – uczynić mocnym, PP dṛḍha – stały, solidny, masywny, nie do zgięcia; niś-ci – decydować się, upewniać, niś-caya – pewność, przekonanie, pewna opinia);
mayi asmat sn. 7i.1 we mnie;
arpita-mano-buddhiḥ arpita-mano-buddhi 1i.1 m. ; BV / DV : yena manaś ca buddhiś cārpitau staḥ sa ten, którego umysł i roztropność są powierzone (od: – iść, osiągać, caus. PP arpita – złożony, powierzony, ofiarowany; man – myśleć, manas – umysł; budh – budzić, rozumieć, percepować, buddhi  – roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd);
yaḥ yat sn. 1i.1 m. kto;
mad-bhaktaḥ mad-bhakta 1i.1 m. ; TP : mama bhakta itimój wielbiciel (od: mat – forma podstawowa zaimka osobowego ’ja’ w l.poj. używana głównie na początku złożeń; bhaj – dzielić, dostarczać, radować się, oddawać cześć, PP bhakta – rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany);
saḥ tat sn. 1i.1 m. on;
me asmat sn. 6i.1 mój (skrócona forma od: mama);
priyaḥ priya 1i.1 m. lubiany, ukochany, miły (od: prī – sprawić radość);

 

warianty tekstu


adveṣṭā → aceṣṭā (bez ruchu);
eva ca → ātmavān (panujący nad jaźnią);
kṣamī → kṣamaḥ (wyrozumiałość);

Trzecia pada BhG 12.13 jest taka sama jak trzecia pada BhG 2.71;

yatātmājitātmā (którego jaźń jest pokonana);
mad-bhaktaḥme bhaktaḥ (mój wielbiciel);
yo mad-bhaktaḥ sa me priyaḥ → yo bhaktaḥ sa ca me priyaḥ (kto jest wielbicielem ten jest mi drogi);

Trzecia pada BhG 12.14 jest taka sama jak trzecia pada BhG 8.7;

 
 



Śāṃkara


atra cātmeśvara-bhedam āśritya viśva-rūpa īśvare cetaḥ-samādhāna-lakṣaṇo yoga uktaḥ, īśvarārthaṃ karmānuṣṭhānādi ca | athaitad apy aśakto’si [gītā 12.11] ity ajñāna-kārya-sūcanān nābheda-darśino’kṣaropāsakasya karma-yoga upapadyata iti darśayati | tathā karma-yogino ’kṣaropāsanānupapattim | te prāpnuvanti mām eva [gītā 12.4] ity akṣaropāsakānāṃ kaivalya-prāptau svātantryam uktvā, itareṣāṃ pāratantryād īśvarādhīnatāṃ darśitavān teṣām ahaṃ samuddhartā [gītā 12.7] iti | yadi hīśvarasyātma-bhūtās te matā abheda-darśitvāt, akṣara-svarūpā eva ta iti samuddharaṇa-karma-vacanaṃ tān praty apeśalaṃ syāt | yasmāc cārjunasyātyantam eva hitaiṣī bhagavān tasya samyag-darśanānanvitaṃ karma-yogaṃ bheda-dṛṣṭimantam eva upadiśati | na cātmānam īśvaraṃ pramāṇato buddhvā kasyacid guṇa-bhāvaṃ jigamiṣati kaścid, virodhāt | tasmād akṣaropāsakānāṃ samyag darśana-niṣṭhānāṃ saṃnyāsināṃ tyakta-sarveṣaṇānām adveṣṭā sarva-bhūtānām ity ādi-dharma-pūgaṃ sākṣād amṛtatva-kāraṇaṃ vakṣyāmīti pravartate—
adveṣṭā sarva-bhūtānāṃ na dveṣṭā, ātmano duḥkha-hetum api na kiṃcid dveṣṭi, sarvāṇi bhūtāny ātmatvena hi paśyati | maitro mitra-bhāvo maitrī mitratayā vartata iti maitraḥ | karuṇa eva ca, karuṇā kṛpā duḥkhiteṣu dayā, tadvān karuṇaḥ, sarva-bhūtābhaya-pradaḥ, saṃnyāsīty arthaḥ | nirmamo mama-pratyaya-varjitaḥ | nirahaṃkāro nirgatāhaṃ-pratyayaḥ | sama-duḥkha-sukhaḥ same duḥkha-sukhe dveṣa-rāgayor apravartake yasya sa sama-duḥkha-sukhaḥ | kṣamī kṣamāvān, ākruṣṭo’bhihato vāvikriya evāste
saṃtuṣṭaḥ satataṃ nityaṃ deha-sthiti-kāraṇasya lābhe’lābhe ca utpannālaṃ-pratyayaḥ | tathā guṇaval-lābhe viparyaye ca saṃtuṣṭaḥ | satataṃ yogī samāhita-cittaḥ | yatātmā saṃyata-svabhāvaḥ | dṛḍha-niścayo dṛḍhaḥ sthiro niścayo’dhyavasāyo yasyātma-tattva-viṣaye sa dṛḍha-niścayaḥ | mayy arpita-mano-buddhiḥ saṃkalpa-vikalpātmakaṃ manaḥ, adhyavasāya-lakṣaṇā buddhiḥ, te mayy evārpite sthāpite yasya saṃnyāsinaḥ sa mayy arpita-mano-buddhiḥ | ya īdṛśo mad-bhaktaḥ sa me priyaḥ | priyo hi jñānino’ty artham ahaṃ sa ca mama priya iti saptame’dhyāye sūcitam, tad iha prapañcyate
 

Rāmānuja


anabhisaṃhitaphalakarmaniṣṭhasyopādeyān guṇān āha
adveṣṭā sarvabhūtānām vidviṣatām apakurvatām api sarveṣāṃ bhūtānām adveṣṭā madaparādhānuguṇam īśvarapreritāny etāni bhūtāni dviṣanty apakurvanti cety anusandadhānaḥ; teṣu dviṣatsu apkurvatsu ca sarvabhūteṣu maitrīṃ matiṃ kurvan maitraḥ, teṣv eva duḥkhiteṣu karuṇāṃ kurvan karuṇaḥ, nirmamaḥ dehendriyeṣu tatsaṃbandhiṣu ca nirmamaḥ, nirahaṅkāraḥ dehātmābhimānarahitaḥ, tata eva samaduḥkhasukhaḥ sukhaduḥkhāgamayoḥ sāṅkalpikayoḥ harṣodvegarahitaḥ, kṣamī sparśaprabhavayor avarjanīyayor api tayor vikārarahitaḥ, saṃtuṣṭaḥ yadṛcchopanatena yena kenāpi dehadhāraṇadravyeṇa saṃtuṣṭaḥ, satataṃ yogī satataṃ prakṛtiviyuktātmānusandhānaparaḥ, yatātmā niyamitamanovṛttiḥ, dṛḍhaniścayaḥ adhyātmaśāstroditeṣv artheṣu dṛḍhaniścayaḥ, mayy arpitamanobuddhiḥ bhagavān vāsedeva evānabhisaṃhitaphalenānuṣṭhitena karmaṇā ārādhyate, ārādhitaś ca mama ātmāparokṣyaṃ sādhayiṣyatīti mayy arpitamanobuddhiḥ, ya evaṃbhūto madbhaktaḥ evaṃ karmayogena māṃ bhajamāno yaḥ, sa me priyaḥ
 

Śrīdhara


evaṃ-bhūtasya bhaktasya kṣipram eva parameśvara-prasāda-hetūn dharmān āha adveṣṭety aṣṭabhiḥ | sarva-bhūtānāṃ yathāyatham adveṣṭā maitraḥ karuṇaś ca | uttameṣu dveṣa-śūnyaḥ | sameṣu mitratayā vartata iti maitraḥ | hīneṣu kṛpālur ity arthaḥ | nirmamo nirahaṃkāraś ca kṛpālutvād eva anyaiḥ saha same duḥkha-sukhe yasya saḥ | kṣamī kṣamāśīlaḥ |
saṃtuṣṭa iti | satataṃ lābhe ‚lābhe ca saṃtuṣṭaḥ suprasanna-cittaḥ | yogī apramattaḥ yatātmā saṃyata-svabhāvaḥ | dṛḍho mad-viṣayo yasya | mayy arpite mano-buddhī yena | evaṃbhūto yo mad-bhaktaḥ sa me priyaḥ
 

Madhusūdana


tad evaṃ mandam adhikāriṇaṃ pratyatiduṣkaratvenākṣaropāsana-nindayā sukaraṃ saguṇopāsanaṃ vidhāyāśakti-tāratamyānuvādenānyāny api sādhanāni vidadhau bhagavān vāsudevaḥ kathaṃ nu nāma sarva-pratibandha-rahitaḥ sann uttamādhikāritayā phala-bhūtāyām akṣara-vidyāyām avatared ity abhiprāyeṇa sādhana-vidhānasya phalārthatvāt | tad uktam –
nirviśeṣaṃ paraṃ brahma sākṣātkartum anīśvarāḥ |
ye mandās te ‚nukampyante saviśeṣa-nirūpaṇaiḥ ||
vaśīkṛte manasy eṣāṃ saguṇa-brahma-śīlanāt |
tad evāvirbhavet sākṣād apetopādhi-kalpanam || iti |
bhagavatā patañjalinā coktaṃ samādhi-siddhir īśvara-praṇidhānāt iti | tataḥ pratyak-cetanādhigamo ‚py antarāyābhāvaś ca iti ca | tata itīśvara-praṇidhānād ity arthaḥ | tad evam akṣaropāsana-nindā saguṇopāsana-stutaye na tu heyatayā, udita-homa-vidhāvanudita-homa-nindāvat | na hi nindā nindyaṃ nindituṃ pravartate ‚pi tu vidheyaṃ stotum iti nyāyāt | tasmād akṣaropāsakā eva paramārthato yoga-vittamāḥ |
priyo hi jñānino ‚tyartham ahaṃ sa ca mama priyaḥ |
udārāḥ sarva evaite jñānī tv ātmaiva me matam || [Gītā 7.17-18]
ity ādinā punaḥ punaḥ praśastatamatayoktās teṣām eva jñānaṃ dharma-jātaṃ cānusaraṇīyam adhikāram āsādya tvayety arjunaṃ bubodhayiṣuḥ parama-hitaiṣī bhagavān abheda-darśinaḥ kṛta-kṛtyānakṣaropāsakān prastauti adveṣṭeti saptabhiḥ |
sarvāṇi bhūtāny ātmatvena paśyann ātmano duḥkha-hetāv api pratikūla-buddhy-abhāvān na dveṣṭā sarva-bhūtānāṃ kintu maitrī snigdhatā tadvān | yataḥ karuṇaḥ karuṇā duḥkhiteṣu dayā tadvān sarva-bhūtābhaya-dātā paramahaṃsa-parivrājaka ity arthaḥ | nirmamo dehe ‚pi mameti pratyaya-rahitaḥ | nirahaṅkāro vṛtta-svādhyāyādi-kṛtāhaṅkārān niṣkrāntaḥ | dveṣa-rāgayor apravartakatvena same duḥkha-sukhe yasya saḥ | ataeva kṣamī ākrośana-tāḍanādināpi na vikriyām āpadyate |
tasyaiva viśeṣaṇāntarāṇi santuṣṭa iti | satataṃ śarīra-sthiti-kāraṇasya lābhe ‚lābhe ca saṃtuṣṭaḥ utpannālaṃ-pratyayaḥ | tathā guṇaval-lābhe viparyaye ca | satatam iti sarvatra sambadhyate | yogī samāhita-cittaḥ | yatātmā saṃyata-śarīrendriyādi-saṃghātaḥ | dṛḍhaḥ kutārkikair abhibhavitum aśakyatayā sthiro niścayo ‚ham asmy akaartra-bhloktṛ-saccidānandādvitīyaṃ brahmety adhyavasāyo yasya sa dṛḍha-niścayaḥ sthita-prajña ity arthaḥ | mayi bhagavati vāsudeve śuddhe brahmaṇi arpita-mano-buddhiḥ samarpitāntaḥ-karaṇaḥ | īdṛśo yo mad-bhaktaḥ śuddhākṣara-brahmavit sa me priyaḥ, mad-ātmatvāt
 

Viśvanātha


etādṛśyāḥ śāntyā bhaktaḥ kīdṛśo bhavatīty apekṣāyāṃ bahuvidha-bhaktānāṃ svabhāva-bhedān āha adveṣṭety aṣṭabhiḥ | adveṣṭā dviṣatsv api dveṣaṃ na karoti pratyuta mitro mitratayā vartate | karuṇa eṣām asad-gatir mā bhavatv iti buddhyā teṣu kṛpāluḥ | nanu kīdṛśena vivekena dviṣatsv api maitrī-kāruṇye syātām | tatra vivekaṃ vinaivety āha nirmamo nirahaṃkāra iti putra-kalatrādiṣu mamatvābhāvād dehe cāhaṅkārābhāvāt tasya mad-bhaktasya kvāpi dveṣa eva naiva phalati | kutaḥ punar dveṣa-janita-duḥkha-śānty-arthaṃ tena vivekaḥ svīkartavya iti bhāvaḥ |

nanu tad apy anya-kṛta-pāduka-muṣṭi-prahārādibhir deha-vyathādīnaṃ duḥkhaṃ kiṃcid bhavaty eva ? tatrāha sama-duḥkha-sukham | yad uktaṃ bhagavatā candrārdha-śekhareṇa –

nārāyaṇa-parāḥ sarve na kutaścana bibhyati |
svargāpavarga-narakeṣv api tulyārtha-darśinaḥ || [BhP 6.17.28] iti |
sukha-duḥkhayoḥ sāmyaṃ sama-darśitvam | tac ca mama prārabdha-phalam idam avśya-bhogyam iti bhāvanā-mayam | sāmye ‚pi sahiṣṇuvaiva duḥkhaṃ sahyata ity āha kṣamī kṣamavān | kṣam sahane dhātuḥ |
nanv etādṛśasya bhaktasya jīvikā kathaṃ sidhyet ? tatrāha santuṣṭaḥ | yadṛcchopasthite kiṃcid yatnopasthite vā bhakṣya-vastuni santuṣṭaḥ |
nanu sama-duḥkha-sukham ity uktam | tat kathaṃ svabhakṣam ālakṣya santuṣṭa iti tatrāha satataṃ yogī bhakti-yoga-yukto bhakti-siddhārtham iti bhāvaḥ | yad uktaṃ-
āhārārthaṃ yatataiva yuktaṃ tat-prāṇa-dhāraṇam |
tattvaṃ vimṛśyate tena tad vijñāya paraṃ vrajet || iti |
kiṃ ca deivād aprāpta-bhaikṣyo ‚pi yatātmā saṃyata-cittaḥ kṣobha-rahita ity arthaḥ | daivāc citta-kṣobhe saty api tad-upaśamārtham aṣṭāṅga-yogābhyāsādikaṃ naiva karotīty āha dṛḍha-niścayo ‚nanya-bhaktir eva me kartavyeti niścayas tasya na śithilībhavatīty arthaḥ | sarvatra hetuḥ mayy arpita-mano-buddhir mat-smaraṇa-manana-parāyaṇa ity arthaḥ | īdṛśo bhaktas tu me priyo mām atiprīṇayatīty arthaḥ

 

Baladeva


evam ekānti-bhaktān pariniṣṭhitādīn anekānti-bhaktān saniṣṭhāṃś ca tat-tat-sādhana-bhedair upavarṇya teṣāṃ sarvoparañjakān guṇān vidadhāti adveṣṭeti saptabhiḥ | sarva-bhūtānām adveṣṭā dveṣaṃ kurvatsv api teṣu mat-prārabhdānuguṇa-pareśa-preritāny amūni mahyaṃ dviṣantīti dveṣa-śūnyaḥ | pareśādhiṣṭhānāny amūnīti teṣu maitraḥ snigdhaḥ | kenacin nimittena khinneṣu mābhūd eṣāṃ kheda iti karuṇaḥ | dehādiṣu nirmamaḥ prakṛter amī vikārā na mameti teṣu mamatā-śūnyaḥ | nirahaṅkāras teṣv ātmābhimāna-rahitaḥ | sama-duḥkha-sukhaḥ sukhe sati harṣeṇa duḥkhe sati udvegena cāvyākulaḥ | yataḥ kṣamī tat-tat-sahiṣṇuḥ | satataṃ santuṣṭo lābhe ‚lābhe ca prasanna-cittaḥ | yato yogī gurūpadiṣṭopāya-niṣṭhaḥ | yatātmā vijitendriya-vargaḥ | dṛḍha-niścayo dṛḍhaḥ kutarkair abhibhavitum aśakyatayā sthiro niścayo hareḥ kiṅkaro ‚smīti adhyavasāyo yasya saḥ | ato mayy arpita-mano-buddhiḥ | evaṃ-bhūto yo mad-bhaktaḥ sa me priyaḥ prīti-kartā
 
 



Michalski


Kto nie czuje nienawiści do żadnego stworzenia, lecz jest przyjazny i miłosierny, kto jest obojętny, wolny od jaźni, jednaki w bólu i radości, – cierpliwy,
zadowolony, – zawsze oddany, umiejący się okiełzać, – stanowczy, kto ku mnie zwraca swe serce i rozum, kto kocha mnie, – ten jest mi miłym.
 

Olszewski


Człowiek bez nienawiści względem kogokolwiek z żyjących, bez samolubstwa, bez miłości własnej, jednaki w uciechach i bólu, cierpliwy,
radosny, zawsze w stanie Jedności, pan siebie samego, stały w dobrych zamiarach, z duchem i rozumem przywiązanym do mnie, sługa mój: taki człowiek jest mi drogi.
 

Dynowska


Kto ku żadnej istocie nie żywi niechęci, a współczuje z każdą przyjaźnie; kto swego „ja” i „moje” poczucia, jak i wszystkich wyzbył się przywiązań, a wybaczający jest, cierpliwy, w radości i cierpieniu jednaki,
pogodny zawsze i zharmonizowany, w samoopanowaniu stały, w swej woli Jogi niezłomny, duszą i sercem Mnie całkowicie oddany, ten miłujący Mnie uczeń, drogi Mi jest.
 

Sachse


Ten, kto do żadnego ze stworzeń
nie żywi wrogich uczuć,
kto przyjazny jest i współczujący,
wolny od egoizmu i pychy,
jednaki w szczęściu i nieszczęściu, cierpliwy,
kto pogodny jest zawsze i kto osiągnął jogę,
kto panuje nad samym sobą,
niezachwiany w swym postanowieniu,
kto na mnie skupił umysł i rozum,
ten — będąc mym wyznawcą, jest mi drogi.
 

Kudelska


Kto wyzbył się nienawiści do każdej istoty i zachowuje wobec nich życzliwość i współczucie,
Kto wolny od poczucia „to moje” oraz od myśli „ja czynię”, kto taki sam w szczęściu i nieszczęściu,
Taki właśnie jogin, który jest stale radosny, którego myśl wyzbyta wątpliwości,
Który ufnie we mnie składa swe serce i umysł, on jest moim czcicielem, on jest mi drogi.
 

Rucińska


Nie gardząc żadnym stworzeniem, przyjazny i współczujący,
Wolny od „ja” i od „moje”, jednaki w szczęściu, w niedoli,
Cierpliwy, rad nieustannie, opanowany i pewny,
Jogin, co myśl mi powierzył – ten czciciel mój jest mi miły.
 

Szuwalska


Kto nie żywi uprzedzeń do żadnej istoty,
Dla wszystkich jest życzliwy, dobry i łaskawy,
Bez poczucia własności, bez złudnego ego,
W radości i cierpieniu zachowuje umiar,
Wybacza, jest szczęśliwy, panuje nad sobą,
Umysłem i rozumem skupiony jest na Mnie,
Ten, będąc Mnie oddanym, jest Mi bardzo drogi.
 
 

Both comments and pings are currently closed.