BhG 12.12

śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate
dhyānāt karma-phala-tyāgas tyāgāc chāntir anantaram

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


abhyāsāt hi (zaiste od praktyki) jñānam (wiedza) śreyaḥ [asti] (jest lepsza),
jñānāt (od wiedzy) dhyānam (kontemplacja) viśiṣyate (jest wyróżniona),
dhyānāt (od kontemplacji) karma-phala-tyāgaḥ (wyrzeczenie się owocu czynu) [śreṣṭhaḥ asti] (jest najlepsze),
tyāgāt (od wyrzeczenia) anantaraṃ (zaraz po) śāntiḥ [asti] (spokój jest).
 

tłumaczenie polskie


Od praktyki lepsza jest wiedza, od wiedzy kontemplacja,
od kontemplacji porzucenie owocu czynów, po porzuceniu następuje spokój.
 

analiza gramatyczna

śreyaḥ śreyas 1i.1 n. lepsze, wyższe, doskonałe, pomyślność, dobro (stopień wyższy od: śrī – śreyas, śreṣṭha);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
jñānam jñāna 1i.1 n. wiedza, mądrość, inteligencja (od: jñā – wiedzieć, rozumieć);
abhyāsāt abhyāsa 5i.1 m. od praktyki (od: abhi-as – powtarzać, studiować, abhy-āsa powtarzanie, praktyka, dyscyplina);
jñānāt jñāna 5i.1 n. od wiedzy, od mądrości, od inteligencji (od: jñā – wiedzieć, rozumieć);
dhyānam dhyāna 1i.1 n. rozmyślanie, kontemplacja (dhyai – myśleć);
viśiṣyate vi-śiṣ (wyróżniać) Praes. pass. 1c.1 jest wyróżniony, szczególny, najlepszy;
dhyānāt dhyāna 5i.1 n. od rozmyślania, od kontemplacji (dhyai – myśleć);
karma-phala-tyāgaḥ karma-phala-tyāga 1i.1 m. ; TP : karmaṇāṃ phalasya tyāga iti  – porzucenie owoców czynów (od: kṛ – robić, karman – czyn, działanie i jego skutki; phal – dojrzewać; phala – owoc, rezultat; tyaj – porzucać, tyāga – porzucenie, wyrzeczenie się);
tyāgāt tyāga 5i.1 m. od porzucenia, od wyrzeczenia się (od: tyaj – porzucać);
śāntiḥ śānti  1i.1 f. spokój, wyciszenie, zadowolenie, zakończenie, śmierć (od: śam – wyciszać, kończyć, niszczyć);
anantaram av. zaraz po, następny w kolejności (od: antara – wnętrze, środek; anantara – nieprzerwany, ciągły);

 

warianty tekstu


śreyo hi jñānam → śreyo ‘bhi-jñānam (lepsza pewność);
anantaram → anaṃtarā / niraṃtarā ([spokój] nieprzerwany / ciągły);
 
 



Śāṃkara


idānīṃ sarva-karma-phala-tyāgaṃ stauti—
śreyo hi praśasyataraṃ jñānam | kasmāt ? viveka-pūrvakād abhyāsāt | tasmād api jñānāj jñāna-pūrvakaṃ dhyānaṃ viśiṣyate | jñānavato dhyānād api karma-phala-tyāgo viśiṣyata ity anuṣajyate | evaṃ karma-phala-tyāgāt pūrva-viśeṣaṇavataḥ śāntir upaśamaḥ sa-hetukasya saṃsārasyānantaram eva syāt, na tu kālāntaram apekṣate |
ajñasya karmaṇi pravṛttasya pūrvopadiṣṭopāyānuṣṭhānāśaktau sarva-karmaṇāṃ phala-tyāgaḥ śreyaḥ-sādhanam upadiṣṭam, na prathamam eva | ataś ca śreyo hi jñānam abhyāsād ity uttarottara-viśiṣṭatvopadeśena sarva-karma-phala-tyāgaḥ stūyate, saṃpanna-sādhanānuṣṭhānāśaktau anuṣṭheyatvena śrutatvāt | kena sādharmyeṇa stutitvaṃ ? yadā sarve pramucyanta iti sarva-kāma-prahāṇād amṛtatvam uktam | tat prasiddham | kāmāś ca sarve śrauta-smārta-karmaṇāṃ phalāni | tat-tyāge ca viduṣo dhyāna-niṣṭhasyānantaraiva śāntir iti sarva-kāma-tyāga-sāmānyam ajña-karma-phala-tyāgasyāstīti tat-sāmānyāt sarva-karma-phala-tyāga-stutir iyaṃ prarocanārthā | yathāgastyena brāhmaṇena samudraḥ pīta itīdānīṃtanā api brāhmaṇā brāhmaṇatva-sāmānyāt stūyante, evaṃ karma-phala-tyāgāt karma-yogasya śreyaḥ sādhanatvam abhihitam
 

Rāmānuja


atyarthaprītivirahitāt karkaśarūpāt smṛtyabhyāsād akṣarayāthātmyānusandhānapūrvakaṃ tadāparokṣyajñānam eva ātmahitatvena viśiṣyate / ātmāparokṣyajñānād apy aniṣpannarūpāt tadupāyabhūtātmadhyānam evātmahitatve viśiṣyate / taddhyānād apy aniṣpannarūpāt tadupāyabhūtaṃ phalatyāgenānuṣṭhitaṃ karmaiva viśiṣyate / anabhisaṃhitaphalād anuṣṭhitāt karmaṇo ‚nantaram eva nirastapāpatayā manasaś śāntir bhaviṣyati; śānte manasi ātmadhyānaṃ saṃpatsyate; dhyānāc ca tadāparokṣyam; tadāparokṣyāt parā bhaktiḥ iti bhaktiyogābhyāsāśaktasyātmaniṣṭhaiva śreyasī / ātmaniṣṭhasyāpi aśāntamanaso niṣṭhāprāptaye antargatātmajñānānabhisaṃhitaphalakarmaniṣṭhaiva śreyasītyarthaḥ
 

Śrīdhara


tam imaṃ phala-tyāgaṃ stauti śreya iti | samyag-jñāna-rahitād abhyāsāt yukti-sahitopadeśa-pūrvakaṃ jñānaṃ śreṣṭham | tasmād api tat-pūrvaṃ dhyānaṃ viśiṣṭam | tatas tu taṃ paśyati niṣkalaṃ dhyāyamāna iti śruteḥ | tasmād apy ukta-lakṣaṇaḥ karma-phala-tyāgaḥ śreṣṭhaḥ | tasmād evaṃbhūtāt karma-phala-tyāgāt karmasu tat-phaleṣu cāsakti-nivṛttyā mat-prasādena ca samanantaram eva saṃsāra-śāntir bhavati
 

Madhusūdana


idānīm atraiva sādhana-vidhāna-prayavasānād imaṃ sarva-phala-tyāgaṃ stauti śreya iti | śreyaḥ praśasyataraṃ hi eva jñānaṃ śabda-yuktibhyām ātma-niścayo ‚bhyāsā jñānārtha-śravaṇābhyāsāt | jñānāc chravaṇa-manana-pariniṣpannād api dhyānaṃ nididhyāsana-saṃjñaṃ viśiṣyate ‚tiśayitaṃ bhavati sākṣātkārāvyavahita-hetutvāt | tad evaṃ sarva-sādhana-śreṣṭhaṃ dhyānaṃ tato ‚py atiśayitatvenājña-kṛtaḥ karma-phala-tyāgaḥ stūyate |
dhyānāt karma-phala-tyāgo viśiṣyata ity anuṣajyate | tyāgān niyata-cittena puṃsā kṛtāt sarva-karma-phala-tyāgāc chāntir upaśamaḥ sa-hetukasya saṃsārasyānantaram apy avadhānena na tu kālāntaram apekṣate | atra –
yadā sarve pramucyante kāmā ye ‚sya hṛdi sthitāḥ |
atha martyo ‚mṛto bhavaty atra brahma samaśnute ||
ity ādi śrutiṣu prajahāti yadā kāmān sarvān ity ādi-sthita-prajña-lakṣaṇeṣu ca sarva-kāma-tyāgasyāmṛtatva-sādhanatvam avagatam | karma-phalāni ca kāmās tat-tyāgo ‚pi kāma-tyāgatva-sāmānyāt sarva-kāma-tyāga-phalena stūyate | yathāgastyena brāhmaṇena samudraḥ pīta iti, yathā vā jāmadagnyena brāhmaṇena niḥkṣatrā pṛthivī kṛteti bāhmaṇatva-sāmānyād idānīntanā api brāhmaṇā aparimeya-parākramatvena stūyante tadvat
 

Viśvanātha


athoktānāṃ smaraṇa-mananābhyāsānāṃ yathā-pūrvaṃ śraiṣṭhyaṃ spaṣṭīkṛyāha śreyo hīti | abhyāsāj jñānaṃ mayi buddhiṃ niveśayety uktaṃ man-mananaṃ śreyaḥ śreṣṭham | abhyāse saty āyāsata eva dhyānaṃ syāt | manane sati tv anāyāsata eva dhyānam iti viśeṣāt tasmāt jñānād api dhyānaṃ viśiṣyate śreṣṭham ity arthaḥ | kuta ity ata āha – dhyānāt karma-phalānāṃ svargādi-sukhānāṃ niṣkāma-karma-phalasya mokṣasya ca tyāgas tat-spṛhā-rāhityaṃ syāt | svataḥ prāptasyāpi tasyopekṣā | niścala-dhyānāt pūrvaṃ tu bhaktānām ajāta-ratīnāṃ mokṣa-tyāgecchaiva bhavet | niścala-dhyānavatāṃ tu mokṣopekṣā | saiva mokṣa-laghutā-kāriṇī | yad uktaṃ bhakti-rasāmṛta-sindhau – kleśa-ghnī śubhadā [BRS 1.1.7] ity atra ṣaḍbhiḥ padair etan-māhātmyaṃ kīrtitam iti | yad uktaṃ –
na pārameṣṭhyaṃ na mahendra-dhiṣṇyaṃ
na sārvabhaumaṃ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṃ vā
mayy arpitātmecchati mad vinānyat || [BhP 11.14.14] iti |
mayy arpitātmā mad-dhyāna-niṣṭhaḥ | tyāgād vaitṛṣṇyād anantaram eva śāntir mad-rūpa-guṇādikaṃ vinā sarva-viṣayeṣv evendriyāṇām uparatiḥ | atra pūrvārdhe śreyaḥ iti viśiṣyate iti pada-dvayenānvayād uttarārdhe tu anantaram ity anenaivānvayād eṣaiva vyākhyā samyag upapadyate nānyety avadheyam
 

Baladeva


sukaratvād apramādatvāj jñāna-garbhatvāc cānibhisaṃhitaṃ phalaṃ karma-yogaṃ stauti śreyo hīti | abhyāsān mat-smṛti-sātatya-rūpād aniṣpannāj jñānaṃ svātma-sākṣātkṛti-rūpaṃ śreyaḥ praśastataram | paramātmopalabdhi-dvāratvāt jñānāc ca tasmād aniṣpannāt sādhana-bhūtaṃ dhyānaṃ svātma-cintana-lakṣaṇaṃ viśiṣyate sva-hitatve śreyo bhavati | dhyānāc ca tasmād aniṣpannāt karma-phala-tyāgād anantaraṃ śāntis tyakta-phalād anuṣṭhitā karmaṇo ‚nantaraṃ manaḥ-śuddhir ity arthaḥ | tathā ca śuddhe manasi dhyānaṃ niṣpadyate | niṣpanne dhyāne sva-sākṣātkṛti-rūpaṃ jñānaṃ | jñāne niṣpanne tat-phala-bhūtaṃ paramātma-jñānam | tena parā bhaktis tayiśvarya-pradhānasya mama prāptir iti durgamo ‚yam upāya iti bhāvaḥ | na cāyam arjunaṃ praty upadeśas tasyaikāntitvāt | san-niṣṭhā niṣkāma-karma-ratā hari-dhyāyinaś ca svātmānam anubhūya tato ‚bhyuditayā hari-viṣayakatyā pāramaiśvarya-guṇayā parayā bhaktyā hariṃ premāspadam anubhavanto vimucyanta iti gītā-śāstrārtha-paddhatiḥ | kintv ekāntitvāsaktaṃ pratīti-bodhyam
 
 



Michalski


Wyżej stoi wiedza, niż ciągłe ćwiczenie, wyżej od wiedzy rozmyślanie, od rozmyślania wyższe jest wyrzeczenie się owocu swych czynów, za wyrzeczeniem takim tuż idzie spokój.
 

Olszewski


Albowiem wiedza lepszą jest niż wytrwałość; rozmyślanie lepsze jest niż wiedza; wyrzeczenie lepsze niż rozmyślanie; a tuż koło wyrzeczenia jest stan szczęśliwości.
 

Dynowska


Wyższą zaprawdę jest wiedza od stałych ćwiczeń Jogi; od wiedzy lepsze jest zapatrzenie się we Mnie w rozmyślaniu głębokim, a od rozmyślania – wyrzeczenie się plonów działań wszelkich, albowiem z wyrzeczenia wkrótce pokój się rodzi.
 

Sachse


Albowiem lepsza jest wiedza
od prób [skupienia umysłu];
od wiedzy lepsza jest medytacja, od medytacji zaś
lepsze jest porzucenie owoców czynu.
Tylko krok dzieli porzucenie od ciszy.
 

Kudelska


Lepsza zaprawdę jest mądrość od ćwiczeń, od mądrości medytacja,
Od medytacji zaś wyrzeczenie się owoców swych czynów, a to prowadzi do wiecznego spokoju.
 

Rucińska


Bo nad ćwiczeniem jest wiedza, od wiedzy wyższe dumanie,
Odeń – zrzeczenie się czynu owoców. Potem jest cisza.
 

Szuwalska


Nieustanne wysiłki przewyższa poznanie.
Od niego jest wznioślejsza głębia medytacji,
A od niej umiejętność poświęcania zysków.
 
 

Both comments and pings are currently closed.