BhG 11.54

bhaktyā tv ananyayā śakya aham evaṃ-vidho rjuna
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he parantapa (o pogromco wrogów!), he arjuna (Ardźuno!),
ananyayā tu bhaktyā (lecz dzięki wyłącznemu uwielbieniu) ahaṃ evaṃ-vidhaḥ (ja takim będący) tattvena (prawdziwie) jñātum (poznać) draṣṭum (zobaczyć) praveṣṭum ca (i wchodzić) śakyaḥ (możliwy) [asmi] (jestem).
 

tłumaczenie polskie


Ardźuno, o pogromco wrogów, dzięki niepodzielnemu uwielbieniu
mnie takiego można prawdziwie poznać, zobaczyć i [we mnie] wejść.
 

analiza gramatyczna

bhaktyā bhakti 3i.1 f. dzięki oddaniu, dzięki miłości, dzięki uwielbieniu (od: bhaj – dzielić, dostarczać, radować się, oddawać cześć);
tu av. ale, wtedy, z drugiej strony, i;
ananyayā an-anyā 3i.1 f. przez nie inną, przez nie oddaną niczemu innemu (od: anya – inny);
śakyaḥ śakya (śak – być w stanie) PF 1i.1 m. możliwy, wykonalny;
aham asmat sn. 1i.1ja;
evaṃ-vidhaḥ evaṃ-vidha 1i.1 m. takiego rodzaju (od: av. evam – w ten sposób; w złożeniach: takiego rodzaju; vidh – formować; vidha rodzaj, gatunek, sposób);
arjuna arjuna 8i.1 m. biały, jasny;
jñātum jñā (wiedzieć, rozumieć) inf. zrozumieć;
draṣṭum dṛś (patrzeć) inf. zobaczyć;
ca av. i;
tattvena av. prawdziwie, zgodnie z prawdą (od: tat – to, abst. tat-tva – tość, prawda, realność);
praveṣṭum pra-viś (wchodzić) inf. wchodzić;
ca av. i;
paraṃtapa param-tapa 8i.1 m. ; yaḥ parān tāpayati tvamty, który sprawiasz cierpienie innym (od: para – drugi, inny, obcy; tap – topić, palić, tapas – gorąco, asceza);

 

warianty tekstu


śakya śakyam (możliwe);
aham → hy aham / tv aham (zaiste ja / ale ja);
 
 



Śāṃkara


kathaṃ punaḥ śakya ity ucyate—
bhaktyā tu kiṃ-viśiṣṭayā ity āha—ananyayāpṛthag-bhūtayā, bhagavato’nyatra pṛthaṅ na kadācid api yā bhavati sā tv ananyā bhaktiḥ | sarvair api karaṇaiḥ vāsudevād anyan na upalabhyate yayā, sānanyā bhaktiḥ, tayā bhaktyā śakyo’ham evaṃ-vidho viśva-rūpa-prakāro he’rjuna, jñātuṃ śāstrataḥ | na kevalaṃ jñātuṃ śāstrataḥ, draṣṭuṃ ca sākṣāt-kartuṃ tattvena tattvataḥ, praveṣṭuṃ ca mokṣaṃ ca gantuṃ parantapa
 

Rāmānuja


kuta ity atra āha
vedair adhyāpanapravacanādhyayanaśravaṇajapaviṣayaiḥ, yāgadānahomatapobhiś ca madbhaktivirahitaiḥ kevalaiḥ yathāvad avasthito 'haṃ draṣṭum aśakyaḥ / ananyayā tu bhaktyā tattvataś śāstrair jñātuṃ tattvatas sākṣātkartuṃ, tattvataḥ praveṣṭuṃ ca śakyaḥ / tathā ca śrutiḥ, „nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām” iti
 

Śrīdhara


tarhi kenopāyena tvaṃ draṣṭuṃ śakya iti | tatrāha bhaktyā tv iti | ananyayā mad-eka-niṣṭhayā bhaktyā tv evambhūto viśvarūpo 'haṃ tattvena paramārthato jñātuṃ śakyaḥ śāstrataḥ draṣṭuṃ pratyakṣataḥ praveṣṭuṃ ca tādātmyena śakyaḥ | nānyair upāyaiḥ
 

Madhusūdana


yadi veda-tapo-dānejyābhir draṣṭum aśakyas tvaṃ tarhi kenopāyena draṣṭuṃ śakyo 'sīty ata āha bhaktyeti | sādhanānantara-vyāvṛttya-arthas tu-śabdaḥ | bhaktyaivānanyayā mad-eka-niṣṭhayā niratiśaya-prītyaivaṃvidho divya-rūpa-dharo 'haṃ jñātuṃ śakyo 'nanyayā bhaktyā kintu tattvena draṣṭuṃ ca svarūpeṇa sākṣātkartuṃ ca śakyo vedānta-vākya-śravaṇa-manana-nididhyāsana-paripākeṇa | tataś ca svarūpa-sākṣātkārād avidyā-tat-kārya-nivṛttau tattvena praveṣṭuṃ ca mad-rūpatayaivāsuṃ cāhaṃ śakyaḥ | he parantapa ! ajñāna-śatru-damaneti praveśa-yogyatā sūcayati
 

Viśvanātha


tarhi kena sādhanenaivaṃ prāpyata ity ata āha bhaktyā tv iti | śakyo 'ham iti ca | yad vayalopāvārya | yadi nirvāṇa-mokṣecchā bhavet, tadā tattvena brahma-svarūpatvena praveṣṭum apy ananyayā bhaktyaiva śakyo nānyathā | jñānināṃ guṇībhūtāpi bhaktir antima-samaye jñāna-saṃnyāsānāntaram urvaritāllīyasy ananyaiva bhavet tayaiva teṣāṃ sāyujyaṃ bhaved iti tato māṃ tattvato jñātvā viśate tad-anantaram ity atra pratipādayiṣyāmaḥ
 

Baladeva


abhimatāṃ para-bhaktaika-dṛśyatāṃ sphuṭayann āha bhaktyeti | evaṃvidho devakī-sūnuś caturbhujo 'ham ananyayā mad-ekāntayā bhaktyā tu vedādibhis tattvato jñātuṃ śakyaḥ | draṣṭuṃ pratyakṣaṃ kartuṃ tattvataḥ praveṣṭuṃ saṃyoktuṃ ca śakyaḥ | puraṃ praviśatīty atra pura-saṃyoga eva pratīyate | tatra vedo gopālopaniṣat | tapo maj-janmāṣṭamy-ekādaśy-ādy-upoṣaṇam | dānaṃ mad-bhakta-sampradānakaṃ sva-bhogyānām arpaṇam | ijyā man-mūrti-pūjā | śrutiś caivam āha yasya deve parā bhaktiḥ ity ādyā |
tu-śabdo 'tra bhinnopakramārthaḥ | na ca sudurdarśam ity ādi-trayaṃ sahasra-śīrṣa-rūpa-param iti vācyam | ity arjunaṃ ity ādi-dvayasya narākṛti-caturbhuja-svarūpa-parasyāvyavahita-pūrvatvāt | tad-dvayena sahasra-śīrṣa-rūpasya vyavadhānāc ca | tatra yasya tad-eka-vākyatāyāṃ nāhaṃ vedaiḥ ity ādeḥ paunarukty-āpatteś ca |
yat tu divya-dṛṣṭi-dānena liṅgena narākārāc caturbhujāt sahasra-śīrṣṇo devākārasyotkarṣam āha tad-avicāritābhidhānam eva devākārasya tasya caturbhuja-narākārādhīnatvāt | tattvaṃ ca tasya yuktam eva yaḥ kāraṇārṇava-jale bhajati sma yoga-nidrām iti smaraṇāt | idaṃ narākṛti-kṛṣṇa-rūpaṃ saccidānandaṃ sarva-vedānta-vedyaṃ vibhuṃ sarvāvatārīti pratyetavyaṃ –
sac-cid-ānanda-rūpāya kṛṣṇāyākliṣṭa-kāriṇe |
namo vedānta-vedyāya gurave buddhi-sākṣiṇe || [GTU 1.1]
kṛṣṇo vai paramaṃ daivatam [GTU 1.3] | eko vaśī sarvagaḥ kṛṣṇa īḍyaḥ [GTU 1.19] | eko 'pi san bahudhā yo 'vabhāti [GTU 1.19] ity ādi śravaṇāt |
īśvaraḥ paramaḥ kṛṣṇaḥ saccidānanda-vigrahaḥ |
anādir ādir govindaḥ sarva-kāraṇa-kāraṇam || [Bs 5.1]
yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti | ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayaṃ ity ādi smaraṇāc ca |
atrāpi svayam evoktaṃ mattaḥ parataraṃ nānyat iti, aham ādir hi devānāṃ ity ādi ca | arjunena ca – paraṃ brahma paraṃ dhāma ity ādi | tasmād atiprabhāveṇa saṃkrānte sahasra-śīrṣṇi rūpe tena saṃkrāntaiva dṛṣṭir grāhiṇī yuktā, na tv atisaundarya-lāvaṇya-nidhi-narākṛti-kṛṣṇa-rūpānbhāvinī dṛṣṭis tatra grāhiṇīti bhāvena kṛṣṇa-rūpe sahasra-śīrṣatvavad arjuna-cakṣuṣi tādṛg-rūpa-grāhi tejastvam eva saṃkramitam iti mantavyam | na tu yuktyābhāsa-lābhena haitukatvaṃ svīkāryam, na cārjuno 'py anya-manuṣyavac carma-cakṣuṣkaḥ | tasya bhāratādiṣu nara-bhagavad-avatāratvenāsakṛd-ukteḥ | karmodbhūtayā vidyayā sa-niṣṭhaiḥ sahasra-śiraskaṃ rūpaṃ labhyam iti durdarśaṃ tat narākṛti-kṛṣṇa-rūpaṃ tv ananyayā bhaktyaiveti sudurdarśaṃ tad uktam
 
 



Michalski


I tylko przez miłość, zwróconą wyłącznie ku mnie, Ardżuno, można mnie w takiej postaci poznać, oglądać naprawdę i wreszcie złączyć się ze mną, ciemięzco wrogów!
 

Olszewski


Tylko przez adoracyę osobliwą, Ardżuno, można dostąpić tej łaski, widzieć mię w mojej rzeczywistej postaci i przeniknąć we mnie.
 

Dynowska


Tylko niepodzielnej miłości, Ardżuno, czci i uwielbienia pełnej, danym jest takim Mnie ujrzeć; tylko miłości istotnej dozwolonym jest poznać Istność Mą najtajniejsza i wejść w Nią i ze Mną zjednoczyć do dna.
 

Sachse


Tylko miłość skierowana wyłącznie ku mnie
pozwoli mnie poznać w tym kształcie, Ardżuno,
ujrzeć prawdziwie i wejść we mnie,
Ciemiężco Wroga!
 

Kudelska


Tylko dzięki miłości tak niezachwianej, jak twoja, Ardżuno, można mnie poznać oraz zobaczyć,
l tylko dzięki takiej miłości można się ze mną zjednoczyć, o Pogromco Wroga.
 

Rucińska


Tylko przez miłość wyłączną można mnie takim, Ardżuno,
Poznać, zobaczyć, przeniknąć naprawdę, Ciemięzco Wrogów!
 

Szuwalska


Miłość tylko, Ardżuno, pozwala Mnie poznać
Takiego, jakim jestem teraz, tu przed tobą.
Tylko przez nią tajemną zdołasz zgłębić prawdę.
 

Jurewicz


Jedynie przez pełne oddanie daję się poznać, zobaczyć iście, wstąpić w siebie pozwalam, Ardźuno.
 
 

Both comments and pings are currently closed.