BhG 9.12

moghāśā mogha-karmāṇo mogha-jñānā vicetasaḥ
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


[te] (ci) moghāśāḥ (których nadzieje są daremne) mogha-karmāṇa (których czyny są daremne) mogha-jñānāḥ (których wiedza jest daremna) vicetasaḥ (bezrozumni)
mohinīm (omraczającej) rākṣasīm (piekielnej) āsurīm ca eva (i właśnie na demonicznej) prakṛtim (naturze) śritāḥ (wsparci na).

 

tłumaczenie polskie


Ich nadzieje są płonne, czyny bezużyteczne, a wiedza daremna.
Ci bezrozumni [ludzie] wspierają się na piekielnej oraz demonicznej naturze,
która [ich] omracza.

 

analiza gramatyczna

moghāśāḥ moghāśa 1i.3 m. ; BV : yeṣām āśā moghāḥ santi te ci, których nadzieje są daremne (od: mogha – próżny, daremny; – zdobywać, osiągać, jeść, radować się, āśa – zdobycz, pożywienie, āśā – nadzieja, pragnienie);
mogha-karmāṇaḥ mogha-karman 1i.3 m. ; BV : yeṣāṃ karmāṇi moghāni santi teci, których czyny są daremne (od: mogha – próżny, daremny; kṛ – robić, karman – czyn, działanie i jego skutki);
mogha-jñānāḥ mogha-jñāna 1i.3 m. ; BV : yeṣāṃ jñānaṃ mogham asti teci, których wiedza jest daremna (od: mogha – próżny, daremny; jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja);
vicetasaḥ vi-cetas 1i.3 m. nierozumni, bezmyślni, skonsternowani (od: cit – postrzegać, myśleć, cetas – umysł, myśl, serce, świadomość);
rākṣasīm rākṣasī 2i.1 f. piekielnej, demonicznej (od: rakṣ – chronić, rakṣas – strażnik, zła istota, rākṣasa – leśne demony zjadające ludzi);
āsurīm āsurī 2i.1 f. demonicznej, związanej z rywalami niebian (od: asura – rywal niebian, demon);
ca av. i;
eva av. z pewnością, właśnie, dokładnie, jedynie;
prakṛtim prakṛti 2i.1 f. naturze, podstawie, praprzyczynie, przejawionym świecie (od: pra-kṛ – stwarzać);
mohinīm mohinī 2i.1 f. omraczającej (od: muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym, PPr mohin – omraczający);
śritāḥ śrita (śri – spoczywać na, wspierać się na) PP 1i.3 m. wsparci, schronieni, spoczywający na (na kim? – łączy się z accusativusem);

 

warianty tekstu


mogha-jñānā → mogha-jñāna- / moha-jñānā (daremna wiedza / których wiedza jest błędna);
rākṣasīṃ i āsurīṃ zamieniają się miejscami;
rākṣasīm āsurīṃ caiva → rākṣasī mām upāśritya;
mohinīṃmohanīṃ (omraczającą);
śritāḥ → sthāḥ (stojący);
 
 



Śāṃkara


kathaṃ ?—

moghāśā vṛthā āśā āśiṣo yeṣāṃ te moghāśāḥ | tathā mogha-karmāṇo yāni cāgnihotrādīni tair anuṣṭhīyamānāni karmāṇi tāni ca, teṣāṃ bhagavat-paribhavāt, svātma-bhūtasyāvajñānāt moghāny eva niṣphalāni karmāṇi bhavantīti mogha-karmāṇaḥ | tathā mogha-jñānā moghaṃ niṣphalaṃ jñānaṃ yeṣāṃ te mogha-jñānāḥ, jñānam api teṣāṃ niṣphalam eva syāt | vicetaso vigata-vivekāś ca te bhavantīty abhiprāyaḥ | kiṃ ca—te bhavanti rākṣasīṃ rakṣasāṃ prakṛtiṃ svabhāvam āsurīm asurāṇāṃ ca prakṛtiṃ mohinīṃ moha-karīṃ dehātma-vādinīṃ śritāḥ āśritāḥ, | chindhi, bhindhi, piba, khāda, parasvam apahara, ity evaṃ vadana-śīlāḥ krūra-karmāṇo bhavantīty arthaḥ | asuryā nāma te lokāḥ [īnāṃśauttaṃ 3] iti śruteḥ

 

Rāmānuja


mama manuṣyatve paramakāruṇyādiparatvatirodhānakarīṃ rākṣasīm āsurīṃ ca mohinīṃ prakṛtim āśritāḥ, moghāśāḥ moghvāñ chitāḥ niṣphalavāñ chitāḥ, moghkarmāṇaḥ moghārambhāḥ, moghajñānāḥ sarveṣu madīyeṣu carācareṣv artheṣu viparītajñānatayā niṣphalajñānāḥ, vicetasaḥ tathā sarvatra vigatayāthātmyajñānāḥ māṃ sarveśvaram itarasamaṃ matvā mayi ca yat kartum icchanti, yad uddiśyārambhān kurvate, tat sarvaṃ moghaṃ bhavatītyarthaḥ

 

Śrīdhara


kiṃ ca moghāśā iti | matto ‚nyad devatāntaraṃ kṣipraṃ phalaṃ dāsyatīty evaṃ bhūtā moghā niṣphalaivāśā yeṣāṃ te | ataeva mad-vimukhatvān moghāni niṣphalāni karmāṇi yeṣāṃ te | mogham eva nānā-kutarkāśritaṃ śāstra-jñānaṃ yeṣāṃ te | ataeva vicetaso vikṣipta-cittāḥ | sarvatra hetuḥ rākṣasīṃ tāmasīṃ hiṃsādi-pracurām āsurīṃ ca rājasīṃ kāma-darpādi-bahulāṃ mohinīṃ buddhi-bhraṃśa-karīṃ prakṛtiṃ svabhāvaṃ śritā āśritāḥ santaḥ | mām avajānantīti pūrveṇānvayaḥ

 

Madhusūdana


te ca bhagavad-avajñāna-nindana-janita-mahā-durita-pratibaddha-buddhayo nirantaraṃ niraya-nivāsārhā eva moghāśā iti | īśvaram antareṇa karmāṇy eva naḥ phalaṃ dāsyantīty evaṃrūpā moghā niṣphalaivāśā phala-prārthanā yeṣāṃ te | ataeveśvara-vimukhatvān moghāni śrama-mātra-rūpāṇy agnihotrādīni karmāṇi yeṣāṃ te | tathā mogham īśvarāpratipādaka-kutarka-śāstra-janitaṃ jñānaṃ yeṣāṃ te | kuta evaṃ yato vicetaso bhagavad-avajñāna-janita-durita-pratibaddha-viveka-vijñātāḥ | kiṃ ca te bhagavad-avajñāna-vaśād rākṣasīṃ tāmasīm avihita-hiṃsā-hetu-dveṣa-pradhānām āsurīṃ ca rājasīṃ śāstrānabhyanujñāta-viṣaya-bhoga-hetu-rāga-pradhānāṃ ca mohinīṃ śāstrīya-jñāna-bhraṃśa-hetuṃ prakṛtiṃ svabhāvam āśritā eva bhavanti | tataś ca – trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ | kāmaḥ krodhas tathā lobhaḥ ity ukta-naraka-dvāra-bhāgitayā naraka-yātanām eva te satatam anubhavantīty arthaḥ

 

Viśvanātha


nanu ye mānuṣīṃ māyā-mayīṃ tanum āśrito ‚yam īśvara iti matvā tvām avajānanti | teṣāṃ kā gatis tatrāha moghāśā iti | yadi bhaktā api syus tad api moghāśā bhavanti | mat-sālokyādim abhivāñchitaṃ na prāpnuvanti | yadi te karmiṇas tadā mogha-karmāṇaḥ karma-phalaṃ svargādikaṃ na labhante | yadi te jñāninas tarhi mogha-jñānā jñāna-phalaṃ mokṣaṃ na vidanti | tarhi te kiṃ prāpunvantīty ata āha rākṣasīm iti | te rākṣasīṃ prakṛtiṃ rākṣasānāṃ svabhāvaṃ śritāḥ prāptā bhavantīty arthaḥ

 

Baladeva


nanu pāñcabhautika-mānuṣa-tanum ānugra-puṇyaḥ puru-tejāḥ ko ‚py ayam iti bhāvena tvām avajānatāṃ kā gatiḥ syāt tatrāha mogheti | yadi te īśvara-bhaktā api syus tad api moghāśā niṣphala-mokṣa-vāñchāḥ syuḥ | yadi te ‚gni-hotrādi-karma-niṣṭhās tadā mogha-karmāṇaḥ pariśrama-rūpāgnihotrādikāḥ syuḥ | yadi te jñānāya vedāntādi-śāstra-pariśīlanas tadā mogha-jñānā niṣphala-tad-bodhāḥ syuḥ | evaṃ kutaḥ ? yatas te vicetasaḥ | nitya-siddha-manuṣya-saṃniveśi-sākṣāt-para-brahma-mad-avajñā-janita-pāpa-pratibaddha-viveka-jñānā ity arthaḥ | ataevam uktaṃ bṛhad-vaiṣṇave-

yo vetti bhautikaṃ dehaṃ kṛṣṇasya paramātmanaḥ |
sa sarvasmād bahiṣkāryaḥ śrauta-smārt a-vidhānataḥ |
mukhaṃ tasyāvalokyāpi sa-celaṃ snānam ācaret || iti |
tarhi te kiṃ phalaṃ labhante ? tatrāha rākṣasīṃ hiṃsādi-pracurām tāmasīm āsurīṃ kāma-garvādi-pracurāṃ rājasīṃ mohinīṃ viveka-vilopinṃ prakṛtiṃ svabhāvaṃ śritā narake nivāsārhās tiṣṭhanti

 
 



Michalski


Nadzieja ich jest próżna, czyn próżny i wiedza próżna, – nierozumni lgną do mej demonicznej, nieboskiej, obłędnej rozsnowy!

 

Olszewski


Lecz próżne są ich nadzieje, czcze są ich dzieła, czczą jest ich wiedza; ich myśl jest obłąkana; są poddani burzliwej potędze rakszasów i asurów.

 

Dynowska


O pustej wiedzy, próżnych nadziejach i jałowych czynach, pozbawieni rozumu i rozpoznawania, dzielą przebiegłą i dziką demonów naturę.

 

Sachse


Próżne są ich nadzieje i próżne uczynki,
próżna jest ich wiedza, fałszywe mniemania:
ulegają naturze zwodniczej,
właściwej rakszasom i asurom.

 

Kudelska


Ludzie daremnych nadziei, bezowocnych czynów, wiedzy bezużytecznej, Umysłów omamionych, przyjmują zwodniczą naturę złych duchów i demonów.

 

Rucińska


Próżna nadzieja, czyn próżny i próżna wiedza u głupców –
Muzą zwodniczej naturze rakszasów oraz asurów!

 

Szuwalska


Próżne pokładają
Nadzieje w ciężkiej pracy. Próżna jest ich wiedza.
Żyją niczym demony bezbożnej natury.
 
 

Both comments and pings are currently closed.