BhG 9.24

ahaṃ hi sarva-yajñānāṃ bhoktā ca prabhur eva ca
na tu mām abhijānanti tattvenātaś cyavanti te

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


aham hi (zaiste ja) sarva-yajñānām (wszystkich ofiar) bhoktā ca (i radujący się) prabhuḥ eva ca (i zaiste pan).
[te tu] (ale oni) tattvena (prawdziwie) mām (mnie) na abhijānanti (nie rozpoznają),
ataḥ [te](z tego powodu oni) cyavanti (upadają).

 

tłumaczenie polskie


Zaiste to ja raduję się wszelkimi ofiarami i jestem [ich] panem.
Oni nie rozpoznają mnie zgodnie z prawdą, dlatego upadają.

 

analiza gramatyczna

aham asmat sn. 1i.1ja;
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
sarva-yajñānām sarva-yajña 6i.3 m. ; sarvāṇāṃ yajñānām itiwszystkich ofiar (od: sarva – wszystko; yaj – poświęcać, składać w ofierze, czcić, yajña – ofiara, czczenie, imię Wisznu);
bhoktā bhoktṛ 1i.1 m. jedzący, cieszący się (od: bhuj – jeść, cieszyć się);
ca av. i;
prabhuḥ pra-bhu 1i.1 m. doskonały, potężny, bogaty, Pan, Władca (od: pra- – prefiks: na przedzie, bardzo; bhū – być);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
na av. nie;
tu av. ale, wtedy, z drugiej strony, i;
mām asmat sn. 2i.1mnie;
abhijānanti abhi-jñā (rozpoznawać) Praes. P 1c.3 rozpoznają, rozumieją;
tattvena av. prawdziwie, zgodnie z prawdą (od: tat – to, abst. tat-tva – tość, prawda, realność);
ataḥ av. stąd, odtąd (ablativus nieodmienny zakończony na -tas);
cyavanti cyu (odpadać, odchodzić) Praes. P 1c.3 upadają, zbaczają;
te tat sn. 1i.3 m. oni;

 

warianty tekstu


sarva-yajñānāṃsarva-bhūtānāṃ (wszystkich bytów);
cyavanti → calaṃti / vyacaṃti / cavaṃti / calaṃte (drżą / zginają się / drżą);
 
 



Śāṃkara


kasmāt te’vidhi-pūrvakaṃ yajanta ity ucyate | yasmāt—

ahaṃ hi sarva-yajñānāṃ śrautānāṃ smārtānāṃ ca sarveṣāṃ yajñānāṃ devatātmatvena bhoktā ca prabhur eva ca | mat-svāmiko hi yajñaḥ, adhiyajño’ham evātra [gītā 8.4] iti hy uktam | tathā na tu mām abhijānanti tattvena yathāvat | ataś cāvidhi-pūrvakam iṣṭvā yāga-phalāc cyavanti pracyavante te

 

Rāmānuja


atas traividyā indrādiśarīrasya paramapuruṣasyārādhanāny etāni karmāṇi; ārādhyaś ca sa eveti na jānanti, te ca parimitaphalabhāginaś cyavanasvabhāvāś ca bhavanti; tad āha

prabhur eva ca tatra tatra phalapradātā cāham eva ityarthaḥ

 

Śrīdhara


etad eva vivṛṇoti aham iti | sarveṣāṃ yajñānāṃ tat-tad-devatā-rūpeṇāham eva bhoktā | prabhuś ca svāmī | phala-dātā cāpy aham evety arthaḥ | evambhūtaṃ māṃ te tattvena yathāvan nābhijānanti | ataś cyavanti pracyavante punar āvartante | ye tu sarva-devatāsu mām evātaryāminaṃ paśyanto yajanti te tu nāvartante

 

Madhusūdana


avidhi-pūrvakatvaṃ vivṛṇvan phala-pracyutim amīṣām āha aham hīti | ahaṃ bhagavān vāsudeva eva sarveṣāṃ yajñānāṃ śrautānāṃ smārtānāṃ ca tat-tad-devatā-rūpeṇa bhoktā ca svenāntaryāmi-rūpeṇādhiyajñatvāt prabhuś ca phala-dātā ceti prasiddham etat | devatāntara-yājinas tu mām īdṛśaṃ tattvena bhoktṛtvena prabhutvena ca bhagavān vāsudeva eva vastv-ādi-rūpeṇa yajñānāṃ bhoktā svena rūpeṇa ca phala-dātā na tad-anyo 'sti kaścid ārādhya ity evaṃ-rūpeṇa na jānanti | ato mat-svarūpāparijñānān mahatāyāseneṣṭvāpi mayy anarpita-karmāṇas tat-tad-deva-lokaṃ dhūmādi-mārgeṇa gatvā tad-bhogānte cyavanti pracyavante tad-bhoga-janaka-karma-kṣayāt tad-dehādi-viyuktāḥ punar deha-grahaṇāya manuṣya-lokaṃ pratyāvartante | ye tu tat-tad-devatāsu bhagavantam eva sarvāntaryāmiṇaṃ paśyanto yajante te bhagavad-arpita-karmāṇas tad-vidyā-sahita-karma-vaśād arcir-ādi-mārgeṇa brahma-lokaṃ gatvā tatrotpanna-samyag-darśanās tad-bhogānte mucyanta iti vivekaḥ

 

Viśvanātha


avidhi-pūrvakatvaṃ evāha aham iti | devatāntara-rūpeṇāham eva bhoktā prabhuḥ svāmī phala-dātā cāham evati | māṃ tu tattvena na jānanti | yathā sūryasyāham upāsakaḥ | sūrya eva mayi prasīdatu | sūrya eva mad-abhīṣṭaṃ phalaṃ dadātu | sūrya eva parameśvara iti teṣāṃ buddhiḥ | na tu parameśvaro nārāyaṇa eva sūryaḥ | sa eva tādṛśa-śraddhotpādakaḥ | sa eva mahyaṃ sūryopāsanā-phala-pradaḥ | iti buddhi-ratas tattvato mad-abhijñānābhāvāt te cyavante | bhagavān nārāyaṇa eva sūryādi-rūpeṇārādhyate iti bhāvanayā viśvato-mukhaṃ mām upāsīnās tu mucyanta eva | tasmān mad-vibhūtiṣu sūryādiṣu pūjā mad-vibhūti-jñāna-pūrvikaiva kartavyā | na tv anyathā iti dyotitam

 

Baladeva


avidhi-pūrvakatāṃ darśayati ahaṃ hīti | aham evendrādi-rūpeṇa sarveṣāṃ yajñānāṃ bhoktā prabhuḥ svāmī pālakaḥ phaladaś cety evaṃ tattvena māṃ nābhijānanti | atas te cyavanti saṃsaranti

 
 


Michalski


Ja bowiem odbieram wszystkie ofiary i jestem ich panem, lecz ci nie poznali mej prawdziwej istoty, i dlatego wrócą na ziemię.

 

Olszewski


Albowiem ja pobieram i przewodniczę wszystkim Ofiarom; lecz oni mię nie znają w mej treści i przez to na nowo upadają.

 

Dynowska


Bowiem jam jest Pan ofiar wszystkich, każdą upodobałem ofiarę, a oni błądzą, Mej istotnej, najgłębszej nie znając natury.

 

Sachse


Albowiem to ja jestem odbiorcą wszystkich ofiar
i ich panem.
Oni zaś nie znają prawdy o mnie
i dlatego oddalają się [ode mnie].

 

Kudelska


Bowiem Ja spożywam wszystkie ofiary i Ja jestem panem ich wszystkich,
Ci, którzy nie rozpoznają mojej prawdziwej natury, przepadają.

 

Rucińska


Ja bowiem wszystkie ofiary spożywam i jam ich panem –
Lecz mnie nie znają prawdziwie, dlatego wciąż upadają.

 

Szuwalska


Gdyż to Ja jestem Panem ofiar i radości
Podmiotem. Nieświadomi, kim jestem, upadną.
 
 

Both comments and pings are currently closed.