BhG 8.4

adhi-bhūtaṃ kṣaro bhāvaḥ puruṣaś cādhi-daivatam
adhi-yajño ham evātra dehe deha-bhṛtāṃ vara

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he deha-bhṛtāṃ vara (o najlepszy wśród noszących ciało!),
kṣaraḥ (zniszczalne) bhāvaḥ (istnienie) adhi-bhūtam [ucyate] (jest nazywane rządcą bytu),
puruṣaḥ ca (a Mąż) adhi-daivatam [ucyate] (jest nazywany rządcą bóstw).
atra dehe (w tym ciele) aham eva (ja właśnie) adhi-yajñaḥ [asmi] (jestem rządcą ofiary).

 

tłumaczenie polskie


O najlepszy wśród noszących ciało, zniszczalne istnienie to rządca bytu,
a Mąż to rządca bóstw.
W tym ciele to właśnie ja jestem rządcą ofiary.

 

analiza gramatyczna

adhi-bhūtam adhi-bhūta 1i.1 n. rządca bytu (od: adhi – ponad; bhū – być, PP bhūta – będący, prawdziwy);
kṣaraḥ kṣara 1i.1 m. zniszczalny, ginący (od: kṣar – zmniejszać się, znikać);
bhāvaḥ bhāva 1i.1 m. egzystencja, istnienie, natura, emocje (od: bhū – być);
puruṣaḥ puruṣa 1i.1 m. człowiek (od: pur – poprzedzać, prowadzić lub pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie);
ca av. i;
adhi-daivatam adhi-daivata 1i.1 n. rządca bóstw (od: adhi – ponad; div – jaśnieć, bawić się, devatā  – bóstwo, daivata  – boski, związany z bóstwem);
adhi-yajñaḥ adhi-yajña 1i.1 m. rządca ofiary (od: adhi – ponad; yaj – poświęcać, składać w ofierze, czcić, yajña – ofiara, czczenie);
aham asmat sn. 1i.1ja;
eva av. z pewnością, właśnie, dokładnie, jedynie;
atra av. tutaj;
dehe deha 7i.1 m. w ciele (od: dih – namaszczać, kleić);
deha-bhṛtām deha-bhṛt 6i.3 m. ; ye dehaṃ bibhrati teṣām – wśród tych, którzy noszą ciało (od: dih – namaszczać, kleić, deha – forma, kształt, ciało; bhṛ – nieść, trzymać, dzierżyć, bhṛt – na końcu złożeń: noszący, utrzymujący);
vara vara 8i.1 m. wybrany, najlepszy, doskonały (od: vṛ – wybierać, lubić);

 

warianty tekstu


adhi-bhūtaṃ kṣaro adhi-bhūto ‘kṣaro / adhi-bhūtaṃ karo / adhi-bhūtākṣaro (niezniszczalne to rządca bytu / twórca to rządca bytu / niezniszczalny rządca bytu);
cādhi-daivatamcādi-daivatam / cādya-daivatam (i pierwsze bóstwo);
adhi-yajño ‚ham → adhi-yajñoṃ tam / adhi-yajño ‚yam  (ten rządca ofiary);
 
 

Śāṃkara


adhibhūtaṃ prāṇi-jātam adhikṛtya bhavatīti | ko’sau ? kṣaraḥ kṣaratīti kṣaro vināśī, bhāvo yat kiṃcit janimat vastv ity arthaḥ | puruṣaḥ pūrṇam anena sarvam iti, puri śayanāt vā, puruṣaḥ ādityāntargato hiraṇyagarbhaḥ, sarva-prāṇi-karaṇānām anugrāhakaḥ, so’dhidaivatam | adhiyajñaḥ sarva-yajñābhimāninī viṣṇv-ākhyā devatā, yajño vai viṣṇuḥ [sthitaittsarv 1.7.4] iti śruteḥ | sa hi viṣṇur aham eva | atrāsmin dehe yo yajñas tasyāham adhiyajñaḥ | yajño hi deha-nirvartyatvena deha-samavāyīti dehādhikaraṇo bhavati, deha-bhṛtāṃ vara!

 

Rāmānuja


aiśvaryārthināṃ jñātavyatayā nirdiṣṭam adhibhūtaṃ kṣaro bhāvaḥ viyadādibhūteṣu vartamānaḥ tatpariṇāmaviśeṣaḥ kṣaraṇasvabhāvo vilakṣaṇaḥ śabdasparśādis sāsrayaḥ / vilakṣaṇāḥ sāśrayāś śabdasparśarūparasagandhāḥ aiśvaryārthibhiḥ prāpyās tair anusandheyāḥ / puruṣaś cādhidaivatam adhidaivataśabdanirdiṣṭaḥ puruṣaḥ adhidaivatam devatopari vartamānaḥ, indraprajāpatiprabhṛtikṛtsnadaivatopari vartamānaḥ, indraprajāpatiprabhṛtīnāṃ bhogyajātad vilakṣaṇaśabdāder bhoktā puruṣaḥ / sā ca bhoktṛtvāvasthā aiśvaryārthibhiḥ prāpyatayānusandheyā / adhiyajño ‚ham eva / adhiyajñaḥ yajñair ārādhyatayā vartamānaḥ / atra indrādau mama dehabhūte ātmatayāvasthito ‚ham eva yajñair ārādhya iti mahāyajñādinityanaimittikānuṣṭhānavelāyāṃ trayāṇām adhikāriṇām anusandheyam etat

 

Śrīdhara


kiṃ ca adhibhūtam iti | kṣaro vinaśvaro bhāvo dehādi-padārthaḥ | bhūtaṃ prāṇi-mātram adhikṛtya bhavatīty adhibhūtam ucyate | puruṣo vairājaḥ sūrya-maṇḍala-madhyavartī svāṃśa-bhūta-sarva-devatānām adhipatir adhidaivatam ucyate | adhidaivatam adhiṣṭhātrī devatā |
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate |
ādikartā sa bhūtānāṃ brahmāgre samavartata || iti śruteḥ |

atrāsmin dehe ‚ntaryāmitvena sthito ‚ham evādhiyajño yajñādi-karma-pravartakas tat-phala-dātā ca | katham ity asyāpy uttaram anenaivoktaṃ bhraṣṭavyam | antaryāmiṇo ‚saṅgatvādibhir guṇair jīva-vailakṣaṇyena dehāntarvartitvasya prasiddhatvāt | tathā ca śrutiḥ-

dvā suparṇā sayujā sakhāyā
samānaṃ vṛkṣaṃ pariṣasvajāte |
tayor anyaḥ pippalaṃ svādv atty
anaśnann anyo ‚bhicākaśīti || [MuṇḍU 7.1.1]

deha-bhṛtāṃ madhye śreṣṭheti sambodhayaṃs tvam apy evambhūtam antaryāmiṇaṃ parādhīna-sva-pravṛtti-nivṛtty-anvaya-vyatirekābhyāṃ boddhum arhasīti sūcayati

 

Madhusūdana


sampraty agrima-praśna-trayasyottaram āha adhibhūtam iti | kṣaratīti kṣaro vināśī bhāvo yat kiṃcij janimad vastu bhūtaṃ prāṇi-jātam adhikṛtya bhavatīty adhibhūtam ity ucyate | puruṣo hiraṇyagarbhaḥ samaṣṭi-liṅgātmā vyaṣṭi-sarva-karaṇānugrāhakaḥ ātmaivedam agra āsīt puruṣavidhaḥ ity upakramya sa yat pūrvo ‚smāt sarvasvmāt sarvān pāpmana auṣattasmāt puruṣaḥ ity ādi-śrutyā pratipāditaḥ | ca-kārāt-

sa vai śarīrī prathamaḥ sa vai puruṣa ucyate |
ādikartā sa bhūtānāṃ brahmāgre samavartata ||

ity ādi-smṛtyā ca pratipāditaḥ | adhidaivataṃ daivatāny ādityādīn adhikṛtya cakṣur-ādi-karaṇāny anugṛhṇātīti | tathocyate adhiyajñaḥ sarva-yajñādhiṣṭhātā sarva-yajña-phala-dāyakaś ca | sarva-yajñābhimāninī viṣṇv-ākhyā devatā yajño vai viṣṇuḥ iti śruteḥ | sa ca viṣṇur adhiyajño ‚haṃ vāsudeva eva na mad-bhinnaḥ kaścit | ataeva para-brahmaṇaḥ sakāśād atyantābhedenaiva pratipattavya iti katham iti vyākhyātam | sa cātrāsmin manuṣya-dehe yajña-rūpeṇa vartate buddhyādi-vyatirikto viṣṇu-rūpatvāt | etena sa kim asmin dehe tato bahir vā dehe cet ko ‚tra buddhyādis tad vyatirikto veti sandeho nirastaḥ | manuṣya-dehe ca yajñasyāvasthānaṃ yajñasya manuṣya-deha-nirvartyatvāt | puruṣo vai yajñaḥ puruṣas tena yajño yad enaṃ puruṣas tanute ity ādi śruteḥ |

he deha-bhṛtāṃ vara sarva-prāṇināṃ śreṣṭheti sambodhayan pratikṣaṇaṃ mat-sambhāṣaṇāt kṛtakṛtyas tvam etad-bodha-yogyo ‚sīti protsāhayaty arjunaṃ bhagavān | arjunasya sarva-prāṇi-śreṣṭhatvaṃ bhagavad-anugrahātiśaya-bhājanatvāt prasiddham eva

 

Viśvanātha


kṣaro naśvaro bhāvaḥ padārtho ghaṭa-paṭādir adhibhūtam adhibhūta-śabda-vācyaḥ puruṣaḥ samaṣṭi-virāḍ-adhidaivata-śabda-vācyaḥ | adhikṛtya vartamānāni sūryādi-daivatāni yatra iti tan-nirukteḥ | atra dehe ‚dhiyajño yajñādi-karma-pravartako ‚ntaryāmy ahaṃ mad-aṃśakatvād aham evety eva-kāreṇa kathaṃ jñeya ity asyottaram antaryāmitve ‚ham eva mad-abhinnatve naiva jñeyo na tu adhyātmādir ive mad-bhinnatvenety arthaḥ | dehe deha-bhṛtāṃ vareti tvaṃ tu sākṣān mat-sakhatvāt sarva-śreṣṭha eva bhavasīti bhāvaḥ

 

Baladeva


adhīti | kṣaraḥ pratikṣaṇa-pariṇāmī bhāvaḥ sthūlo dehaḥ sa mayādhibhūtam it ucyate | bhūtaṃ prāṇinam adhikṛtya bhavatīti vyutpatteḥ | puruṣaḥ samaṣṭi-virāṭ sa mayādhidaivam ity ucyate adhikṛtya vartamānāny ādityādīni daivatāny atreti vyutpatteḥ | atra dehe ‚dhiyajño yajñam adhikṛtya vartata iti vyutpattes tat-pravartakas tat-phala-pradaś cāham eva | pratyākhyeyāni tu svayam evohyāni | eva-kāreṇa svasmāt tasya bhedo nirākṛtaḥ | anena katham ity asyāpy uttaram uktaṃ prādeśa-mātra-vapustvenāntar-niyamayann ahaṃ yajñādi-pravartaka ity arthaḥ | tathā ca mad-arcā-sevanād etān brahmādīn saptārthān svarūpato ‚ śrameṇa vindatīti | tatra brahmādhiyajñau prāpyatayādhyātmādīni tu heyatayeti

 
 

Michalski


Najwyższy Byt – to zmienność płynąca istnienia, Purusza – to najwyższe bóstwo, najwyższa Ofiara – to ja w tym ciele, o najlepszy z ludzi!

 

Olszewski


Pierwszą Istotą – substancyę podzielną; Pierwszem Bóstwem – pierwiastek męski; Pierwszą Ofiarą jestem ja sam, wcielony, o najlepszy z ludzi.

 

Dynowska


Wszech-żywiołów rdzenną podstawą jest Moja przemijająca, zmienna natura; zaś Świetlistych – życiotwórczych, wszechprzenikających energii – Purusza, kosmiczny Duch; a ofiar wszystkich tu na ziemi podstawą jestem Ja Sam, o najlepszy z ludzi.

 

Sachse


Byt przemijalny leży u podstaw stworzeń,
Istotą bóstwa jest purusza,
Ja zaś, o Najlepszy ze Śmiertelnych,
jestem tu, w ciele, uosobieniem ofiary.

 

Kudelska


Podstawą wszelkiego stworzenia jest zmienna natura, podstawą boskości
– purusza,
A istota ofiary tkwi w moim ciele, o Wybrany Spośród Ludzi.

 

Rucińska


Znikomy byt – to nadżywiol. Purusza zaś jest nadbóstwem.
Jam w ciele jest nadofiarą, najlepszy spośród wcielonych!

 

Szuwalska


a istotą bogów
– Purusza – Bóg najwyższy. Ja, w tym oto ciele,
Jestem ofiar podstawą, o najlepszy z ludzi.
 
 

Both comments and pings are currently closed.