BhG 7.15

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ
māyayāpahṛta-jñānā āsuraṃ bhāvam āśritāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


duṣkṛtinaḥ (złoczyńcy) mūḍhāḥ (omroczeni) narādhamāḥ (najgorsi z ludzi) māyayā apahṛta-jñānāḥ (których wiedza zabrana jest przez magię) āsuram bhāvam āśritāḥ (wspierający się na demonicznej naturze) mām (do mnie) na prapadyante (nie przypadają).

 

tłumaczenie polskie


Złoczyńcy, omroczeni, najgorsi z ludzi, ci których wiedzę skradła magia
i wsparci na demonicznej naturze do mnie się nie uciekają.

 

analiza gramatyczna

na av. nie;
mām asmat sn. 2i.1mnie;
duṣkṛtinaḥ duṣkṛtin 1i.3 m. złoczyńcy, grzesznicy (od: dur / dus – prefiks: trudny, zły, twardy; kṛ – robić, PP kṛta – uczyniony; duṣ-kṛta – źle uczynione, przewina, grzech; -in, -min, -vin – sufiksy tworzące przymiotniki posesywne);
mūḍhāḥ mūḍha (muh – mylić się, być skonsternowanym, omroczonym, ogłupiałym) PP 1i.1 m. omroczeni, skonfundowani;
prapadyante pra-pad (przypadać) Praes. Ā 1c.3 przyjmują schronienie, uciekają się do;
narādhamāḥ nara-adhama 1i.3 m. ; TP : nareṣv adhamā iti najgorsi wśród ludzi (od: nṛ człowiek, ludzkość, nara – człowiek; adhas – niżej, adhara – niższy, adhama – najniższy, nikczemny, najgorszy);
māyayā māyā 3i.1 f. przez magię, przez iluzję, przez ułudę, przez nadnaturalną moc;
apahṛta-jñānāḥ apahṛta-jñāna 1i.3 m. ; BV : yeṣāṃ jñānam apahṛtam asti teci, których wiedza jest zabrana (od: apa-hṛ zabierać, PP apahṛta – zabrany, ukradziony; jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja);
āsuram āsura 2i.1 m. demoniczna, diabelska, związana z przeciwnikami niebian (od: asura – przeciwnik niebian, demon);
bhāvam bhāva 2i.1 m. byt, stan, natura (od: bhū – być);
āśritāḥ āśrita (ā-śri – przylegać, spoczywać na, wspierać się na, polegać na) PP 1i.3 m. wsparci, schronieni; przybyli (do kogo? – łączy się z accusativusem);

 

warianty tekstu


māṃ → me / mā (dla mnie / nie);
māyayāpahṛta-jñānāmāyayā prahṛta-jñānā / māyayā mad-gata-jñānā (których wiedza uderzona jest przez magię / których wiedza jest weszła we mnie przez magię);
āśritāḥ → āsthitāḥ (znajdujący się w);

 
 

Śāṃkara


yadi tvāṃ prapannāḥ māyām etāṃ taranti, kasmāt tvām eva sarve na prapadyante ? ity ucyate—

na māṃ parameśvaraṃ nārāyaṇaṃ duṣkṛtinaḥ pāpa-kāriṇaḥ mūḍhāḥ prapadyante narādhamā narāṇāṃ madhye’dhamāḥ nikṛṣṭaḥ | te ca māyayāpahṛta-jñānāḥ saṃmuṣita-jñānā āsuraṃ bhāvaṃ hiṃsānṛtādi-lakṣaṇam āśritāḥ

 

Rāmānuja


kim iti bhagavadupāsanāpādinīṃ bhagavatprapattiṃ sarve na kurvata ity atrāha

duṣkṛtinaḥ pāpakarmāṇaḥ māṃ na prapadyate / duṣkṛtatāratamyena te caturvidhā bhavanti mūḍhāḥ, narādhamāḥ, māyayāpahṛtajñānāḥ, āsuraṃ bhāvam āśritāḥ iti / mūḍhāḥ viparītajñānāḥ; pūrvoktaprakāreṇa bhagavaccheṣataikarasam ātmānaṃ bhogyajātaṃ ca svaśeṣatayā manyamānāḥ / narādhamāḥ sāmānyena jñāte ‚pi matsvarūpe madaunmukhyānarhāḥ / māyayāpahṛtajñānāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ yeṣāṃ tadasaṃbhāvanāpādinībhiḥ kūṭayuktibhir apahṛtam, te tathā uktāḥ / āsuraṃ bhāvam āśritāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ sudṛḍham upapannaṃ yeṣāṃ dvaiṣāyaiva bhavati; te āsuraṃ bhāvam āśritāḥ / uttarottarāḥ pāpiṣṭhatamāḥ

 

Śrīdhara


yady evaṃ tarhi sarve tvām eva kim iti na bhajanti ? tatrāha na mām iti | nareṣu ye ‚dhamās te māṃ na prapadyante na bhajanti | adhamatve hetuḥ -mūḍhā viveka-śūnyāḥ | tat kutaḥ ? duṣkṛtinaḥ pāpa-śīlāḥ | ato māyayāpahṛtaṃ nirastaṃ śāstrācāryopadeśābhyāṃ jātam api jñānaṃ yeṣāṃ te tathā | ataeva dambho darpo ‚bhimānaś ca krodhaḥ pāruṣyam eva cety ādinā vakṣyamāṇam āsuraṃ bhāvam svabhāvaṃ prāptāḥ santo na māṃ bhajanti

 

Madhusūdana


yady evaṃ tarhi kim iti nikhilānartha-mūla-māyonmūlanāya bhagavantaṃ bhavantam eva sarve na pratipadyante cira-saṃcita-durita-pratibandhād ity āha bhagavān na mām iti | duṣkṛtino duṣkṛtena pāpena saha nitya-yoginaḥ | ataeva nareṣu madhye ‚dhamā iha sādhubhir garhaṇīyāḥ paratra cānartha-sahasra-bhājaḥ | kuto duṣkṛtam anartha-hetum eva sadā kurvanti yato mūḍhā idam artha-sādhanam idam anartha-sādhanam iti viveka-śūnyāḥ | sati pramāṇe kuto na viviñcanti yato māyayāpahṛta-jñānāḥ śarīrendriya-saṃghāta-tādāmtya-bhrānti-rūpeṇa pariṇatayā māyayā pūrvoktayāpahṛtaṃ pratibaddhaṃ jñānaṃ viveka-sāmarthyaṃ yeṣāṃ te tathā | ataeva te dambho darpo ‚bhimānaś ca krodhaḥ pāruṣyam eva ca [Gītā 16.4] ity ādināgre vakṣyamānam āsuraṃ bhāvaṃ hiṃsānṛtādi-svabhāvam āśritā mat-pratipatty-ayogyāḥ santo na māṃ sarveśvaraṃ prapadyante na bhajante | aho daurbhāgyaṃ teṣām ity abhiprāyaḥ

 

Viśvanātha


nanu tarhi paṇḍitā api kecit kim iti tvāṃ na prapadyante ? tatra ye paṇḍitās te māṃ prapadyanta eva | paṇḍita-mānina eva na māṃ prapadyanta ity āha na mām iti | duṣkṛtino duṣṭāś ca te kṛtinaḥ paṇḍitāś ceti te kupaṇḍitā ity arthaḥ | te ca caturvidhāḥ | eke mūḍhāḥ paśu-tulyāḥ karmiṇaḥ | yad uktaṃ –

nūnaṃ daivena nihatā ye cācyuta-kathā-sudhām |
hitvā śṛṇvanty asad-gāthāḥ purīṣam iva viḍ-bhujaḥ || [BhP 3.32.19] iti |

mukundaṃ ko vai na seveta vinā naretaraḥ iti ca |

apare narādhamāḥ kañcit kālaṃ bhaktimattvena prāpta-naratvā apy ante phala-prāptau na sādhanopayoga iti matvā svecchayaiva bhakti-tyāginaḥ | svakartṛka-bhakti-tyāga-lakṣaṇam eva teṣām adhamatvam iti bhāvaḥ | apare śāstrādhyāpanādi-mattve ‚pi māyayāpahṛtaṃ jñānam eṣāṃ te vaikuṇṭha-virājinī nārāyaṇa-mūrtir eva sārvakālikī-bhakti-prāpyā, na tu kṛṣṇa-rāmādi-mūrtir mānuṣīti manyamānā ity arthaḥ | yad vakṣyate avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam [Gītā 9.11] iti | te khalu māṃ prapadyamānā api na māṃ prapadyanta iti bhāvaḥ | apare āsuraṃ bhāvam āśritāḥ | asurā jarāsandhādayo mad-vigrahaṃ lakṣīkṛtya śarair vidhyanti | tathaiva dṛśyatādi-hetu-mat-kutarkair mad-vigrahaṃ vaikuṇṭha-stham api khaṇḍayanty eva | na tu prapadyanta ity arthaḥ

 

Baladeva


nanu cet tvām eva prapannā vimucyante tarhi paṇḍitā api kecit kim iti tvāṃ na prapadyante tatrāha na mām iti | duṣṭāś ca te kṛtinaḥ śāstrārtha-kuśalāś ceti duṣkṛtinaḥ kupaṇḍitās te māṃ na prapadyante | śrutiś caivam āha –

avidyāyām antare vartamānāḥ
svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ |
dandramyamāṇāḥ pariyanti mūḍhā
andhenaiva nīyamānā yathāndhāḥ || [KaṭhU 1.2.5]

te catur-vidhāḥ – eke māyayā mūḍhāḥ karma-jaḍā indrādivan mām api viṣṇuṃ karmāṅgaṃ jīvavat karmādhīnaṃ manyamānāḥ | apare māyayā narādhamā viprādi-kula-janmanā narottamatāṃ prāpyāpy asat kāvyārthāsattyā pāmaratā-bhājaḥ | yad uktam –

nūnaṃ daivena nihatā ye cācyuta-kathā-sudhām |
hitvā śṛṇvanty asad-gāthā purīṣam iva viḍ-bhujaḥ || [BhP 3.32.19] iti |

anye māyayāpahṛta-jñānāḥ sāṅkhyādayaḥ | te hi sārvajña-sārvaiśvarya-sarva-sraṣṭṛtva-muktidatvādi dharmaiḥ śruti-sahasra-prasiddham api mām īśvaram apalapantaḥ prakṛtim eva sarva-sraṣṭrīṃ mokṣa-dātrīṃ ca kalpayanti | tatra tādṛśa-kuṭila-kuyukti-śatāny udbhāvayantī māyayaiva hetuḥ | kecit tu māyayaivāsuraṃ bhāvam āśritā nirviśeṣa-cin-mātra-vādinaḥ | asurā yathā nikhilānanda-karaṃ mad-vigrahaṃ śarair vidhyanti tathādṛśyatvādi-hetubhis te nitya-caitanyātmatayā śruti-prasiddham api taṃ khaṇḍayantīti tatrāpi tādṛśa-buddhy-utpādanī māyaiva hetur iti

 
 

Michalski


Nie szukają we mnie ucieczki tylko złoczyńcy, głupcy, najniżsi z ludzi, pozbawieni wiedzy przez Złudę, wreszcie ci, co się poddali mocy szatańskiej.

 

Olszewski


Lecz nie mogą iść mojemi drogami ani źli, ani dusze trwożne, ani ci marni, których umysł oddany jest na pastwę ułud zmysłowych.

 

Dynowska


Lecz ci, którzy rozum wśród ułudy stracą i w błędzie uporczywie trwają, którzy na manowce zła zeszli, jednocząc się z demonów naturą, ci nie zbliżają się do Mnie.

 

Sachse


Nie u mnie wszakże szukają pomocy
sprawcy czynów niegodziwych,
zaślepieni, najnędzniejsi z ludzi.
Złuda odebrała im rozum,
zeszli więc do stanu właściwego asurom.

 

Kudelska


Wszelcy złoczyńcy, głupcy, niegodziwcy, ci, których umysły pozbawione są mądrości i omotane złudzeniami,
Których natura demoniczną się staje, oni wszyscy we mnie ostoi nie znajdują.

 

Rucińska


Nie garną się do mnie głupcy, źli, najpodlejsi wśród ludzi,
Z wiedzą przez Złudę skradzioną, o asurowej naturze.

 

Szuwalska


Źli, głupcy, co w złudzeniu zatracili wiedzę,
Najniższe z ludzkich istot o sercach demonów
Nie podążają za Mną.

 
 

Both comments and pings are currently closed.