BhG 7.7

mattaḥ parataraṃ nānyat kiṃ-cid asti dhanaṃjaya
mayi sarvam idaṃ protaṃ sūtre maṇi-gaṇā iva

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he dhanaṃjaya (o zdobywco bogactw!),
mattaḥ (ode mnie) parataram (wyższe) anyat (inne) kiṃcit (coś) na asti (nie jest).
sūtre (na sznurze) maṇi-gaṇāḥ iva (niczym zbiór klejnotów) [protāḥ santi] (jest nawleczona),
[tathā] (podobnie) mayi (we mnie) idam sarvam (wszystko to) protaṃ (nawleczone) [asti] (jest).

 

tłumaczenie polskie


O zdobywco bogactw, nie istnieje nic innego wyższego ode mnie.
Na mnie to wszystko jest nanizane niczym rząd klejnotów na sznurze.

 

analiza gramatyczna

mattaḥ av. ode mnie (od: mat – forma podstawowa zaimka osobowego ‘ja’ w l.poj. używana głównie na początku złożeń; ablativus nieodmienny zakończony na: -tas);
parataram paratara 1i.1 n. wyższe, lepsze, wcześniejsze (stopień wyższy od: para  – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, najwyższy, najlepszy);
na av. nie;
anyat anya sn. 1i.1 n. inne;
kiṃ-cit kiṃ-cit sn. 1i.1 n. coś (od: kim – co?; -cit – partykuła nieokreśloności);
asti as (być) Praes. P 1c.1 jest;
dhanaṃjaya dhanaṃ-jaya 8i.1 m. o zdobywco bogactw (yo dhanaṃ jayati saḥ – ten, który zdobywa bogactwa; dhana – podbój, łupy, bogactwo; ji – zwyciężać, jaya – zwycięstwo);
mayi asmat sn. 7i.1 we mnie;
sarvam sarva sn. 1i.1 n. wszystko, całość (sarvam idam – najczęściej w znaczeniu „ten cały świat”);
idam idam sn. 1i.1 n. to;
protam pra-uta / -ūta (pra-ve – pleść) PP 1i.1 n. nawleczone, zszyte, nanizane, splecione;
sūtre sūtra 7i.1 n. na nici, na linie, na sznurze (od: siv – szyć, kleić, łączyć);
maṇi-gaṇāḥ maṇi-gaṇa 1i.3 m. ; TP : maṇīṇāṃ gana itigrupa klejnotów (od: maṇi – klejnot, kamień szlachetny; gaṇ – liczyć, sumować, gaṇa – grupa, gromada, stado, zbiór, drużyna);
iva av. jakby, w taki sam sposób, niczym, prawie, dokładnie;

 

warianty tekstu


protaṃ → proktaṃ (powiedziane);

 
 

Śāṃkara


yatas tasmāt—

mattaḥ parameśvarāt parataram anyat kāraṇāntaraṃ kiṃcit nāsti na vidyate, aham eva jagat-kāraṇam ity arthaḥ, he dhanaṃjaya | yasmād evaṃ tasmāt mayi parameśvare sarvāṇi bhūtāni sarvam idaṃ jagat protam anusyūtam anugatam anuviddhaṃ grathitam ity arthaḥ | dīrgha-tantuṣu paṭavat, sūtre ca maṇi-gaṇā iva

 

Rāmānuja


yathā sarvakāraṇasyāpi prakṛtidvayasya kāraṇatvena, sarvācetanavastuśeṣiṇaś cetanasyāpi śeṣitvena kāraṇatayā śeṣitayā cāhaṃ parataraḥ tathā jñānaśaktibalādiguṇayogena cāham eva parataraḥ / matto 'nyan madvyatiriktaṃ jñānabalādiguṇāntarayogi kiṃcid api parataraṃ nāsti

sarvam idaṃ cidacidvastujātaṃ kāryāvasthaṃ kāraṇāvasthaṃ ca maccharīrabhūtaṃ sūtre maṇigaṇavad atmatayāvasthite mayi protam āśritam / „yasya pṛthivī śarīram”, „yasyātmā śarīram”, „eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ” iti, ātmaśarīrabhāvenāvasthānaṃ ca jagadbrahmaṇor antaryāmibrāhmaṇādiṣu siddham

 

Śrīdhara


yasmād evaṃ tasmāt matta iti | mattaḥ sakāśāt parataraṃ śreṣṭhaṃ jagataḥ sṛṣṭi-saṃhārayoḥ svatantraṃ kāraṇaṃ kiñcid api nāsti | sthiti-hetur apy aham evety āha mayīti | mayi sarvam idaṃ jagat protaṃ grathitam āśritam ity arthaḥ | dṛṣṭāntaḥ spaṣṭaḥ

 

Madhusūdana


yasmād aham eva māyayā sarvasya jagato janma-sthiti-bhaṅga-hetus tasmāt paramārthataḥ matta iti | nikhila-dṛśyākāra-pariṇata-māyādhiṣṭhānāt sarva-bhāsakān mattaḥ sad-rūpeṇa sphuraṇa-rūpeṇa ca sarvānusyūtān sva-prakāśa-paramānanda-caitanya-ghanāt paramārtha-satyāt svapna-dṛśa iva svāpnikaṃ māyāvina iva māyikaṃ śukti-śakalāvacchinna-caitanyādivat-tad-ajñāna-kalpitaṃ rajataṃ parataraṃ paramārtha-satyam anyat kiṃcid api nāsti he dhanañjaya | mayi kalpitaṃ paramārthato na matto bhidyata ity arthaḥ tad ananyatvam ārambhaṇa-śabdādibhyaḥ [Vs 2.1.14] iti nyāyāt | vyavahāra-dṛṣṭyā tu mayi sad-rūpe sphuraṇa-rūpe ca sarvam idaṃ jaḍa-jātaṃ protaṃ grathitaṃ mat-sattayā sad iva mat-sphuraṇena ca sphurad iva vyavahārāya māyā-mayāya kalpate | sarvasya caitanya-grathitatva-mātre dṛṣṭāntaḥ – sūtre maṇi-gaṇā iveti | athavā sūtre taijasātmani hiraṇyagarbhe svapna-dṛśi svapna-protā maṇi-gaṇā iveti sarvāṃśe dṛṣṭānto vyākhyeyaḥ |

anye tu param ataḥ setūn māna-sambandha-bheda-vyapadeśebhyaḥ [Vs 3.2.31] iti sūtroktasya pūrva-pakṣasyottaratvena ślokam imaṃ vyācakṣate | mattaḥ sarvajñāt sarva-śakteḥ sarva-kāraṇāt parataraṃ praśasyataraṃ sarvasya jagataḥ sṛṣṭi-saṃhārayoḥ svatantraṃ kāraṇam anyan nāsti he dhanañjaya ! yasmād evaṃ tasmān mayi sarva-kāraṇe sarvam idaṃ kārya-jātaṃ protaṃ grathitaṃ nānyan na | sūtre maṇi-gaṇā iveti dṛṣṭāntas tu grathitatva-mātre na tu kāraṇatve | kanake kuṇḍalādivad iti tu yogyo dṛṣṭāntaḥ

 

Viśvanātha


yasmād evaṃ tasmād aham eva sarvam ity āha mattaḥ parataram anyat kiñcid apii nāsti | kārya-kāraṇayor aikyāt śakti-śaktimator aikyāc ca | tathā ca śrutiḥ ekam evādvitīyaṃ brahma, neha nānāsti kiñcana iti | evaṃ svasya sarvātmakatvam uktvā sarvāntaryāmitvaṃ cāha mayīti | sarvam idaṃ cij-jaḍātmakaṃ jagat mat-kāryatvān mad-ātmakam api punar mayy antaryāmiṇi protaṃ grathitaṃ yathā sūtre maṇi-gaṇāḥ protāḥ | madhusūdana-sarasvatī-pādās tu sūtre maṇi-gaṇā iveti dṛṣṭāntas tu grathitatva-mātre, na tu kāraṇatve kanake kuṇḍalādivad iti tu yogyo dṛṣṭānta ity āhuḥ

 

Baladeva


nanu sthira-carayor apara-parayoḥ prakṛtyor api tvam eva tac-chaktimān yonir ity ukter nikhila-jagad-bījatvaṃ tava pratītaṃ, na tu sarva-paratvam | tac ca tad-bījāt tvatto 'nyasyaiva –

tato yad uttarataraṃ tad arūpam anāmayam |
ya etad vidur amṛtās te bhavanti athetare
duḥkham evāpi yanti || [ŚvetU 3.10] iti śravaṇād iti cet tatrāha matta iti |

mattas tvat-sakhāt kṛṣṇāt parataraḥ śreṣṭham anyat kiñcid api nāsty aham eva sarva-śreṣṭhaṃ vastv ity arthaḥ | nanu tato yad uttarataram ity ādāv anyathā śrutim iti cen mandam etat kṣodākṣamatvāt | tathā hi

vedāham etaṃ puruṣaṃ mahāntam
ādity-varṇaṃ tamasaḥ parastāt |
tam eva vidvān amṛta iha bhavati
nānyaḥ panthā vidyate 'nayanāya || iti [ŚvetU 3.8]

śvetāśvataraiḥ sarva-jagad-bījasya mahā-puruṣasya viṣṇor jñānam amṛtasya panthās tato nāstīty upadiśya tad-upapādanāya

yasmāt paraṃ nāparam asti kiñcid
yasmān nāṇīyona jyāyo 'sti kiñcit

iti tasyaiva paramatvaṃ tad-itarasya tad-asambhavaṃ ca pratipādya | tato yad uttarotaraṃ ity ādinā pūrvoktam eva nigamitam | na tu tato 'nyac-chreṣṭham astīti uktam | tathā sati teṣāṃ mṛṣāvāditvāpatteḥ | evam āha sūtrakāraḥ-tathānya-pratiṣedhāt [Vs 3.2.36] iti | mad-anyasya kasyacid api śraiṣṭhyābhāvād aham eva mad-anya-sarvāśraya ity āha mayīti | protaṃ grathitaṃ sphuṭam anyat | etena viśvapālakatvaṃ svasyoktam

 
 

Michalski


Nic niema wyższego nademnie, zdobywco łupów! Na mnie cały świat jest nawleczony, jak rząd pereł na sznurek.

 

Olszewski


Ponademną niemasz nic; na mnie jest zawieszony Wszechświat jako rząd pereł na sznurku.

 

Dynowska


Nie masz nigdzie nic wyższego nade Mnie, o Dhanandżajo. Wszystko cokolwiek istnieje, na Mnie zawisa, jak szereg pereł na jedną nic nanizany.

 

Sachse


Nic nie ma wyższego nade mnie,
Zdobywco Skarbu!
Wszystko to wspiera się na mnie,
tak jak perły — na nitce.

 

Kudelska


Nade mnie nic wyższego nie ma, Dhanandżajo,
A to wszystko we mnie wesnute, niby perły na nić nanizane.

 

Rucińska


Nie ma niczego wyższego ode mnie, Zwycięzco Skarbów,
Ni mnie, jak perły na nici, to wszystko jest nanizane!

 

Szuwalska


Ponad Mnie, bohaterze, nie ma wyższej prawdy.
Na Mnie wszystko spoczywa jak perły na nici.

 
 

Both comments and pings are currently closed.