BhG 7.3

manuṣyāṇāṃ sahasreṣu kaś-cid yatati siddhaye
yatatām api siddhānāṃ kaś-cin māṃ vetti tattvataḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


manuṣyāṇām (ludzi) sahasreṣu (wśród tysięcy) kaścit (ktoś) siddhaye (do doskonałości) yatati (stara się osiągnąć).
yatatām api (co więcej wśród starających się osiągnąć) siddhānām (wśród doskonałych) kaścit (ktoś) mām (mnie) tattvataḥ (prawdziwie) vetti (zna).

 

tłumaczenie polskie


Wśród tysięcy ludzi jeden trudzi się, by osiągnąć doskonałość,
a wśród trudzących się, którzy osiągnęli doskonałość, jeden zna mnie prawdziwie.

 

analiza gramatyczna

manuṣyāṇām manuṣya 6i.3 m. ludzi (od: man – myśleć, manu – człowiek);
sahasreṣu sahasra 7i.3 m. w tysiącach;
kaś-cit kim-cit sn. 1i.1 m. ktoś (od: kim – co?; -cit – partykuła nieokreśloności);
yatati yat (trudzić się) Praes. P 1c.1 trudzi się, dąży do osiągnięcia (czego? – wymaga dativusu);
siddhaye siddhi 4i.1 f. dla osiągnięcia, dla spełnienia, dla doskonałości, dla sukcesu (od: sidh – odnosić sukces, osiągać doskonałość);
yatatām yatant (yat – podejmować wysiłek) PPr 6i.3 m. podejmujących wysiłek, trudzących się;
api av. jak również, także, co więcej, nawet;
siddhānām siddha (sidh – odnosić sukces, osiągać doskonałość) PP 6i.3 m. wśród doskonałych;
kaś-cit kim-cit sn. 1i.1 m. ktoś (od: kim – co?; -cit – partykuła nieokreśloności);
mām asmat sn. 2i.1mnie;
vetti vid (wiedzieć) Praes. P 1c.1 zna;
tattvataḥ av. prawdziwie (od: tat – to, abst. tat-tva – tość, prawda, realność; nieodmienny ablativus zakończony na: –tas);

 
 

Śāṃkara


katham ity ucyate—

manuṣyāṇāṃ madhye sahasreṣu anekeṣu kaścit yatati prayatnaṃ karoti siddhaye siddhy-artham | teṣāṃ yatatām api siddhānām, siddhā eva hi te ye mokṣāya yatante, teṣāṃ kaścid eva hi māṃ vetti tattvato yathāvat

 

Rāmānuja


vakṣyamāṇasya jñānasya duṣprāpatām āha

manuṣyāḥ śāstrādhikārayogyāḥ / teṣāṃ sahasreṣu kaścid eva siddhiparyantaṃ yatate / siddhiparyantaṃ yatamānānāṃ sahasreṣu kaścid eva māṃ viditvā mattas siddhaye yatate / madvidāṃ sahasreṣu kaścid eva tattvataḥ yathāvasthitaṃ māṃ vetti / na kaścid ityabhiprāyaḥ; „sa mahātmā sudurlabhaḥ”, „māṃ tu veda na kaścana” iti hi vakṣyate

 

Śrīdhara


mad-bhaktiṃ vinā tu yaj jñānaṃ durlabham ity āha manuṣyāṇām iti | asaṅkhyātānāṃ jīvānāṃ madhye manuṣya-vyatiriktānāṃ śreyasi pravṛttir eva nāsti | manuṣyāṇāṃ tu sahasreṣu madhye kaścid eva puṇya-vaśāt siddhaya ātma-jñānāya prayatate | prayatnaṃ kurvatām api sahasreṣu kaścid eva prakṛṣṭa-puṇya-vaśād ātmānaṃ vetti | tādṛśānāṃ cātma-jñānāṃ sahasreṣu kaścid eva māṃ paramātmānaṃ mat-prasādena tattvato vetti | tad evam atidurlabham api yaj jñānaṃ tubhyam ahaṃ vakṣyāmīty arthaḥ

 

Madhusūdana


atidurlabhaṃ caitan-mad-anugraham antareṇa mahā-phalaṃ jñānam | yato manuṣyāṇām iti | manuṣyāṇāṃ śāstrīya-jñāna-karma-yogyānāṃ sahasreṣu madhye kaścid eko 'neka-janma-kṛta-sukṛta-samāsādita-nityānitya-vastu-vivekaḥ san yatati yatate siddhaye sattva-śuddhi-dvārā jñānotpattaye | yatatāṃ yatamānānāṃ jñānāya siddhānāṃ prāg-arjita-sukṛtānāṃ sādhakānām api madhye kaścid ekaḥ śravaṇa-manana-nididhyāsana-paripākānte mām īśvaraṃ vetti sākṣātkaroti tattvataḥ pratyag-abhedena tattvam asīty ādi-gurūpadiṣṭa-mahā-vākyebhyaḥ | anekeṣu manuṣyeṣv ātma-jñāna-sādhanānuṣṭhāyī parama-durlabhaḥ | sādhanānuṣṭhāyiṣv api madhye phala-bhāgī parama-durlabha iti kiṃ vaktavyam asya jñānasya māhātmyam ity abhiprāyaḥ

 

Viśvanātha


etac ca sa-vijñānaṃ maj-jñānaṃ pūrvam adhyāya-ṣaṭke prokta-lakṣaṇair jñānibhir yogibhir api durlabham iti vadana prathamaṃ vijñānam āha manuṣyāṇām iti | asaṅkhyātānāṃ jīvānāṃ madhye kaścid eve manuṣyo bhavati | manuṣyāṇāṃ sahasreṣu madhye kaścid eva śreyase yatate | tādṛśānām api manuṣyāṇāṃ sahasreṣu kaścid eva māṃ śyāmasundarākāraṃ tattvato vetti sākṣād anubhavatīti nirviśeṣa-brahmānubhavānandāt sahasra-guṇādhikaṃ sa-viśeṣa-brahmānubhavānandaḥ syād iti bhāvaḥ

 

Baladeva


sva-jñānasya daurlabhyam āha manuṣyāṇām iti | uccāvaca-dheātma-asaṅkhyātā jīvās teṣu katicid eva manuṣyās teṣāṃ śāstrādhikāra-yogyānāṃ sahasreṣu madhye kaścid eva sat-prasaṅga-vaśāt siddhaye sva-parātmāvalokanāya yatate, na tu sarvaḥ | tādṛśānāṃ yatatāṃ yatamānānāṃ siddhānāṃ labdha-sva-parātmāvalokanānāṃ sahasreṣu madhye kaścid evaiko māṃ kṛṣṇaṃ tattvato vetti | ayam arthaḥ – śāstrīyārthānuṣṭhāyino bahavo manuṣyāḥ paramāṇu-caitanyaṃ svātmānaṃ prādeśa-mātraṃ mat-svāṃśaṃ paramātmānaṃ cānubhūya vimucyante | māṃ tu yaśodā-stanandhayaṃ kṛṣṇam adhunā tvat-sārathiṃ kaścid eva tādṛśa-sat-prasaṅgāvāpta-mad-bhaktis tattvato yāthātmyena vetti | avicintyānanta-śaktikatvena nikhila-kāraṇatvena sārvajñya-sārvaiśvarya-svabhakta-vātsalyādy-asaṅkhyeya-kalyāṇa-guṇa-ratnākaratvena pūrṇa-brahmatvena cānubhavatīty arthaḥ | vakṣyati ca sa mahātmā sudurlabhaḥ [Gītā 7.19], māṃ tu veda na kaścana [Gītā 7.26] iti

 
 

Michalski


Z pośród tysiąca ludzi może jeden tylko dąży ku doskonałości, – z pośród tych, którzy osiągnęli doskonałość, może jeden tylko poznał mnie naprawdę.

 

Olszewski


Z tylu tysięcy ludzi kilku zaledwie dąży wytrwale ku doskonałości, a pomiędzy tymi wspaniałymi mędrcami, jeden tylko zna mię wedle jestestwa mego.

 

Dynowska


Spośród milionów ludzi, może jeden zaledwie ku doskonałości dąży, a wśród tych, którzy są jej bliscy może jeden zaledwie zna Mą Istotę prawdziwą i Mego bytu przejawy.

 

Sachse


Wśród tysięcy ludzi
jeden tylko zmierza ku doskonałości.
Wśród wielu zmierzających ku doskonałości,
jeden tylko zna prawdę o mnie.

 

Kudelska


Spośród tysiąca ludzi może jeden zdąża ku doskonałości,
A spośród tych, którzy o doskonałość zabiegają, zaledwie jeden zna moją prawdziwą naturę.

 

Rucińska


Pośród tysięcy ktoś jeden dąży do doskonałości,
Wśród doskonałych dążących ktoś jeden zna mnie prawdziwie,

 

Szuwalska


Spośród tysiąca ludzi tylko jeden człowiek
Doskonałości pragnie, a wśród tych jej bliskich
Zaledwie jeden poznał, kim jestem naprawdę.

 
 

Both comments and pings are currently closed.