BhG 6.43

tatra taṃ buddhi-saṃyogaṃ labhate paurva-dehikam
yatate ca tato bhūyaḥ saṃsiddhau kuru-nandana

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he kuru-nandana (o radości wśród Kurów!),
tatra [yoginām kule] (tam w rodzinie joginów) tam paurva-dehikam (ten związany z wcześniejszym ciałem) buddhi-saṃyogam (związek z roztropnością) labhate (zyskuje),
tataḥ ca (i wówczas) bhūyaḥ (ponownie) saṃsiddhau (ku doskonałości) yatate (skłania się).

 

tłumaczenie polskie


O radości wśród Kurów, tam zyskuje połączenie z roztropnością z poprzedniego ciała
i wówczas ponownie trudzi się, by osiągnąć doskonałość.

 

analiza gramatyczna

tatra av. tam (od: tat; locativus nieodmienny zakończony na -tra);
tam tat sn. 2i.1 m. te;
buddhi-saṃyogam buddhi-saṃyoga  2i.1 m. ; TP : buddhyā saṃyogam iti  – związek z roztropnością (od: budh – budzić, rozumieć, percepować; buddhi – roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd; sam-yuj – zaprzęgać, łączyć, saṃyoga  – związek, połączenie);
labhate labh (zabierać, zdobywać) Praes. Ā 1c.1 osiąga, zdobywa;
paurva-dehikam paurva-dehika 2i.1 m. związany z wcześniejszym ciałem (od: pūrva – wcześniejszy, starożytny; dih – namaszczać, kleić, deha – forma, kształt, ciało; purva-deha – wcześniejsze ciało);
yatate yat (porządkować, trudzić się) Praes. Ā 1c.1 trudzi się, skłania się ku (ku czemu? – wymaga locativusu);
ca av. i;
tataḥ av. wówczas, po tym, od tego, wskutek tego (od: tat – ablativus nieodmienny zakończony na -tas);
bhūyaḥ av. bardziej, ponownie, ponadto;
saṃsiddhau sam-siddhi 7i.1 f. w osiągnięciu, w spełnieniu, w doskonałości, w sukcesie (od: sidh – odnosić sukces, osiągać doskonałość);
kuru-nandana kuru-nandana 8i.1 m. ; TP : kurūṇāṃ nandanetio radości wśród Kurów (od: od: kuru – Kuru, Kurowie – potomkowie Kuru; nand – radować, nandana – radość, uciecha);

 

warianty tekstu


taṃ buddhi-saṃyogaṃsaṃbuddhi-saṃyogaṃ (związek z pełną roztropnością);
paurva-dehikam → pūrva-daihikaṃ / paurva-daihikam / pūrva-dehikaṃ  (związany z wcześniejszym ciałem);
yatate ca tato bhūyaḥ → tato bhūyo ‘pi yatate (dlatego nawet ponownie trudzi się);
saṃsiddhau → siddhaye (dla doskonałości);

 
 

Śāṃkara


yasmāt—

tatra yogināṃ kule taṃ buddhi-saṃyogaṃ buddhyā saṃyogaṃ buddhi-saṃyogaṃ labhate paurvadehikaṃ pūrvasmin dehe bhavaṃ paurvadehikam | yatate ca prayatnaṃ ca karoti tatas tasmāt pūrva-kṛtāt saṃskārāt bhūyo bahutaraṃ saṃsiddhau saṃsiddhi-nimittaṃ he kuru-nandana

 

Rāmānuja


tatra janmani paurvadaihikaṃ tam eva yogaviṣayaṃ buddhisaṃyogaṃ labhate / tataḥ suptaprabuddhavad bhūyaḥ saṃsiddhau yatate yathā nāntarāyahato bhavati, tathā yatate / tena pūrvābhyāsena pūrveṇa yogaviṣyeṇābhyāsena saḥ yogabhraṣṭo hy avaśo 'pi yoga eva hriyate / prasiddhaṃ hy etad yogamāhātmyam ityarthaḥ

 

Śrīdhara


tataḥ kiṃ ? ata āha tatreti sārdhena | sa tatra dvi-prakāre 'pi janmani pūrva-dehe bhavaṃ paurvadehikam | tam eva brahma-viṣayayā buddhyā saṃyogaṃ labhate | tataś ca bhūyo 'dhikaṃ saṃsiddhau mokṣe prayatnaṃ karoti

 

Madhusūdana


etādṛśa-janma-dvayasya durlabhatvaṃ kasmāt ? yasmāt tatra tam iti | tatra dvi-prakāre 'pi janmani pūrva-dehe bhavaṃ paurvadehikam sarva-karma-saṃnyāsa-gurūpasadana-śravaṇa-manana-nididhyāsanānāṃ madhye yāvat-paryantam anuṣṭhitaṃ tāvat paryantam eva taṃ brahmātmaikya-viṣayayā buddhyā saṃyogaṃ tat-sādhana-kalāpam iti yāvat | labhate prāpnoti | na kevalaṃ labhata eva kintu tatas tal-lābhānantaraṃ bhūyo 'dhikaṃ labdhāyā bhūmer agrimāṃ bhūmiṃ sampādayituṃ saṃsiddhau saṃsiddhir mokṣas tan-nimittaṃ yatate ca prayatnaṃ karoti ca | yāvan mokṣaṃ bhūmikāḥ sampādayatīty arthaḥ | he kuru-nandana tavāpi śucīnāṃ śrīmatāṃ kule yoga-bhraṣṭa-janama jātam iti pūrva-vāsanā-vaśād anāyāsenaiva jñāna-lābho bhaviṣyatīti sūcayituṃ mahā-prabhāvasya kuroḥ kīrtanam |

ayam artho bhagavad-vaśiṣṭha-vacane vyaktaḥ | yathā śrī-rāmaḥ –

ekām atha dvitīyāṃ vā tṛtīyāṃ bhūmikām uta |
ārūḍhasya mṛtakasyātha kīdṛśī bhagavan gatiḥ ||

pūrvaṃ hi sapta bhūmayo vyākhyātāḥ | tatra nityānitya-vastu-viveka-pūrvakād ihāmutrārtha-bhoga-vairāgyāc chama-dama-śraddhā-titikṣā-sarva-karma-saṃnyāsādi-puraḥsarā mumukṣā śubhecchākhyā prathamā bhūmikā | sādhana-catuṣṭaya-sampad iti tāvat | tataḥ śravaṇa-manana-pariniṣpannasya tattva-jñānasya nirvicikitsanā-rūpā tanu-mānasā nāma tṛtīyā bhūmikā | nididhyāsana-sampad iti yāvat | caturthī bhūmikā tu tattva-sākṣātkāra eva | pañcama-ṣaṣṭha-saptama-bhūmayas tu jīvanmukter avāntara-bhedā iti tṛtīye prāg-vyākhyātam | tatra caturthīṃ bhūmiṃ prāptasya mṛtasya jīvan-mukty-abhāve 'pi videha-kaivalyaṃ prati nāsty eva saṃśayaḥ | tad-uttara-bhūmi-trayaṃ prāptas tu jīvann api muktaḥ kim u videha iti nāsty eva bhūmikā-catuṣṭaye śaṅkā | sādhana-bhūta-bhūmikā-traye tu karma-tyāgāj jñānālābhāc ca bhavati śaṅketi tatraiva praśnaḥ |

śrī-vaśiṣṭhaḥ –

yoga-bhūmikayotkrānta-jīvitasya śarīriṇaḥ |
bhūmikāṃśānusāreṇa kṣīyate pūrva-duṣkṛtam ||
tataḥ sura-vimāneṣu loka-pāla-pureṣu ca |
merūpavana-kuñjeṣu ramate ramaṇī-sakhaḥ ||
tataḥ sukṛta-saṃbhāre duṣkṛte ca purākṛte |
bhoga-kṣayāt parikṣīṇe jāyante yogino bhuvi ||
śucīnāṃ śrīmatāṃ gehe gupte guṇavatāṃ satām |
janitvā yogam evaite sevante yoga-vāsitāḥ ||
tatra pāg-bhavanābhyastaṃ yoga-bhūmi-kramaṃ budhāḥ |
dṛṣṭvā paripatanty uccair uttaraṃ bhūmikā-kramam || iti |

atra prāg-upacita-bhoga-vāsanā-prābalyād alpa-kālābhyasta-vairāgya-vāsanā-daurbalyena prāṇotkrānti-samaye prādurbhūta-bhoga-spṛhaḥ sarva-karma-saṃnyāsī yaḥ sa evoktaḥ | yas tu vairāgya-vāsanā-prābalyāt prakṛṣṭa-puṇya-prakaṭita-parameśvara-prasāda-vaśena prāṇotkrānti-samaye 'nudbhūta-bhoga-spṛhaḥ saṃnyāsī bhoga-vyavadhānaṃ vinaiva brāhmaṇānām eva brahma-vidāṃ sarva-pramāda-kāraṇa-śūnye kule samutpannas tasya prāktana-saṃskārābhivyaktenāyāsenaiva sambhavān nāsti pūrvasyaiva mokṣaṃ praty āśaṅketi sa vasiṣṭhena nokto bhagavatā tu parama-kāruṇikenāthaveti pakṣāntaraṃ kṛtvokta eva | spaṣṭam anyat

 

Viśvanātha


tatra dvividhe 'pi janmani buddhyā paramātma-niṣṭhayā saha saṃyogaṃ paurvadaihikaṃ pūrva-janma-bhavam

 

Baladeva


āmutrikīṃ sukha-sampattiṃ vaktuṃ pūrva-saṃskāra-hetukaṃ sādhanam āha tatreti | tatra dvividhe janmani paurvadaihikaṃ pūrva-dehe bhavam | buddhyā svadharma-svātma-paramātma-viṣayā saṃyogaṃ sambandhaṃ labhate | tataś ca hṛd-viśuddhi-sva-paramātmāvaloka-rūpāyāṃ saṃsiddhau nimitte svāpotthitavad bhūyo bahutaraṃ yatate | yathā punar vighna-hato na syāt

 
 

Michalski


On tam odnajdzie to samo poznanie, które posiadał w poprzednim życiu i będzie mocniej odtąd, dążył ku doskonałości, potomku Kurawów.

 

Olszewski


Wówczas rozpoczyna znowu pobożne ćwiczenia, którym się oddawał w swem życiu poprzedniem i z większą siłą dąży w kierunku doskonałości, o synu Kauravy.

 

Dynowska


Tam, o radości Kaurawów, odzyska w swym poprzednim żywocie zdobytą zdolność jednoczenia się z Duchem i trud pielgrzymki ku doskonałości podejmie na nowo.

 

Sachse


Tam dziedziczy
zdobytą w swych poprzednich wcieleniach
zdolność rozumienia,
i jeszcze usilniej dąży do doskonałości,
o Radości Kaurawów!

 

Kudelska


Tam odzyska panowanie nad swym rozumem, już w poprzednim życiu zdobyte,
I z tym znów wyruszy, aby zdobyć jeszcze większą doskonałość, o Radości rodu Kuru.

 

Rucińska


Tam uzyskuje on łączność z rozumem przeszłego ciała,
A potem podąża dalej, do końca, potomku Kuru!

 

Szuwalska


Dzięki swym doświadczeniom z poprzedniego życia,
Nie czyniąc wielu starań, będzie pragnął wiedzy
O jodze

 
 

Both comments and pings are currently closed.