BhG 4.19

yasya sarve samārambhāḥ kāma-saṃkalpa-varjitāḥ
jñānāgni-dagdha-karmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

yasya (kogo) sarve (wszystkie) samārambhāḥ (przedsięwzięcia) kāma-saṅkalpa-varjitāḥ (pozbawione pragnienia przyjemności) [santi] (są),
budhāḥ (roztropni) tam (tego) jñānāgni-dagdha-karmāṇam (kogo czyny spalone są przez ogień wiedzy) paṇḍitam (mędrcem) āhuḥ (nazwali).

 

tłumaczenie polskie

Kogo wszelkie przedsięwzięcia pozbawione są pragnienia przyjemności,
kogo czyny spalone zostały przez ogień wiedzy, tego roztropni nazwali mędrcem.

 

analiza gramatyczna

yasya yat sn. 6i.1 m. kogo, którego;
sarve sarva sn. 1i.3 m. wszystkie;
samārambhāḥ sam-ārambha 1i.3 m. przedsięwzięcia (od: sam-ārabh –podejmować, rozpoczynać);
kāma-saṃkalpa-varjitāḥ kāma-saṃkalpa-varjita 1i.3 m. ; TP : kāmasya saṅkalpena varjitāḥ pozbawione pragnienia rozkoszy (od: kam –pragnąć, kochać, tęsknić, kāma – pragnienie, miłość, przyjemność, żądza; sam-kḷp – być gotowym do, pragnąć, saṃkalpa – idea, pragnienie; vṛj – wykluczać, omijać, caus. PP varjita – wyłączony, pozbawiony, poza);
jñānāgni-dagdha-karmāṇam jñāna-agni-dagdha-karmāṇa 2i.1 m. ; BV : yasya jñānasyāgninā dagdhāni karmāṇi santi tam tego, kogo czyny spalone są przez ogień wiedzy (od: jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja; ag – poruszać się pokrętnie, agni – ogień; dah – palić, PP dagdha – spalony; kṛ – robić, karman – czyn, działanie i jego skutki);
tam tat sn. 2i.1 m. tego;
āhuḥ ah (mówić – odmiana jedynie w Perf. , reszta form od: brū) Perf. P 1c.3 powiedzieli, nazwali;
paṇḍitaṃ paṇḍita 2i.1 m. uczonym, mądrym, inteligentnym (paṇḍā mądrość, wiedza);
budhāḥ budha 1i.3 m. roztropni, rozumni, myślący, rozsądni (od: budh – budzić, rozumieć, percepować);

 

warianty tekstu

kāma-saṅkalpa-varjitāḥ → kāma-krodha-varjitāḥ (pozbawione żądzy i gniewu);

 
 

Śāṃkara


tad etat karmaṇy akarmādi-darśanaṃ stūyate —

yasya yathokta-darśinaḥ sarve yāvantaḥ samārambhāḥ karmāṇi samārabhyanta iti samārambhāḥ | kāma-saṃkalpa-varjitāḥ kāmaistat-kāraṇaiś ca saṅkalpa-varjitā mudhaiva ceṣṭā-mātrā anuṣṭhīyante | pravṛttena cel loka-saṅgrahārthaṃ, nivṛttena cej jīvana-mātrārthaṃ, taṃ jñānāgni-dagdha-karmāṇaṃ karmādāv akarmādi-darśanaṃ jñānaṃ, tad evāgnis tena jñānāgninā dagdhāni śubhāśubha-lakṣaṇāni karmāṇi yasya | tam āhuḥ paramārthataḥ paṇḍitaṃ budhāḥ brahma-vidaḥ

 

Rāmānuja


pratyakṣeṇa kriyamāṇasya karmaṇo jñanākāratā katham upapadyata ity atrāha

yasya mumukṣoḥ sarve dravyārjanādilaukikakarmapūrvakanityanaimittikakāmyarūpakarmasamārambhāḥ kāmārjitāḥ phalasaṅgarahitāḥ / saṅkalpavarjitāś ca / prakṛtyā tadguṇaiś cātmānam ekīkṛtyānusandhānaṃ saṅkalpaḥ; prakṛtiviyuktātmasvarūpānusandhānayuktatayā tadrahitāḥ / tam evaṃ karma kurvāṇaṃ paṇḍitaṃ karmāntargatātmayāthātmyajñānāgninā dagdhaprācīnakarmāṇam āhus tattvajñāḥ / ataḥ karmaṇo jñānākāratvam upapadyate

 

Śrīdhara


karmaṇy akarma yaḥ paśyed ity anena śruty-arthārthāpattibhyāṃ yad uktam artha-dvandvaṃ tad eva spaṣṭayati yasyeti pañcabhiḥ | samyag ārabhyanta iti samārambhāḥ karmāṇi | kāmyata iti kāmaḥ phalam | tat-saṅkalpena varjitā yasya bhavanti taṃ paṇḍitam āhuḥ | tatra hetur yatas taiḥ samārambhaiḥ śuddhe citte sati jātena jñānāgninā dagdhāny akarmatāṃ nītāni karmāṇi yasya tam | ārūḍhāvasthāyāṃ tu kāmaḥ phala-hetu-viṣayaḥ | tad-artham idaṃ kartavyam iti kartavya-viṣayaḥ saṅkalpaḥ | tābhyāṃ varjitāḥ | śeṣaṃ spaṣṭam

 

Madhusūdana


tad etat paramārtha-darśinaḥ kartṛtvābhimānābhāvena karmāliptatvaṃ prapañcyate yasya sarva ity ādi brahma-karma-samādhinety antena | yasya pūrvokta-paramārtha-darśinaḥ sarve yāvanto vaidikā laukikā vā samārambhāḥ samārabhyanta iti vyutpattyā karmāṇi kāma-saṅkalpa-varjitāḥ kāmaḥ phala-tṛṣṇā saṅkalpo ‚haṃ karomīti kartṛtvābhimānas tābhyāṃ varjitāḥ | loka-saṅgrahāthaṃ vā jīvana-mātrārthaṃ vā prārabdha-karma-vegād vṛthā-ceṣṭā-rūpā bhavanti | taṃ karmādāv akarmādi-darśanaṃ jñānaṃ tad evāgnis tena dagdhāni śubhāśubha-lakṣaṇāni karmāṇi yasya tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśāt [Vs 4.1.13] iti nyāyāt | jñānāgni-dagdha-karmāṇaṃ taṃ budhā brahma-vidaḥ paramārthataḥ paṇḍitam āhuḥ | samyag-darśī hi paṇḍita ucyate na tu bhrānta ity arthaḥ

 

Viśvanātha


uktam arthaṃ vivṛṇoti yasyeti pañcabhiḥ | samyag ārabhyanta iti samārambhāḥ karmāṇi | kāmaḥ phalaṃ, tat-saṅkalpena varjitāḥ | jñānam evāgnis tena dagdhāni karmāṇi kriyamāṇāni vihitāni niṣiddhāni ca yasya saḥ | etena vikarmaṇaś ca boddhavyam ity api vivṛtam | etādṛśādhikāriṇi karma yathā akarma paśyet, tathaiva vikarmāpy akarmaiva paśyed iti pūrva-ślokasyaiva saṅgatiḥ | yad agre vakṣyate –

api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛttamaḥ |
sarvaṃ jñāna-plavenaiva vṛjinaṃ santariṣyasi ||
yathaidhāṃsi samiddho ‚gnir bhasmasāt kurute ‚rjuna |
jñānāgniḥ sarva-karmāṇi bhasmasāt kurute tathā || [Gītā 4.36-37] iti

 

Baladeva


karmaṇo jñānākāram āha yasyeti pañcabhiḥ | samārambhāḥ karmāṇi kāmyanta iti kāmāḥ phalāni tat-saṅkalpena varjitāḥ śūnyā yasya karmabhir ātmoddeśino bhavanti | taṃ budhāḥ paṇḍitam ātmajñam āhuḥ | tatra hetuḥ – jñāneti | taiḥ samārambhair hṛd-viśuddhau satyām āvirbhūtenātma-jñānāgninā dagdhāni saṃcitāni karmāṇi yasya tam

 
 

Michalski


Czyje działanie jest wolne od żądzy i zachceń, czyje czyny są spalone w ogniu poznania, tego świadomi nazywają mędrcem.

 

Olszewski


Jeżeli wszystkie jego przedsięwzięcia są wolne od natchnień pożądliwości, jak gdyby czyny jego przetrawione zostały ogniem nauki, wtedy jest zwany mędrcem przez ludzi rozumnych.

 

Dynowska


Człowieka, który w swych poczynaniach nie powoduje się pożądaniem ani wyobraźnią, którego czyny spalają się w ogniu mądrości, tego ludzie rozumni nazywają mędrcem.

 

Sachse


Tego, kto we wszystkich swych przedsięwzięciach
wolny jest od pożądliwości i pragnień,
oświeceni nazywają światłym mężem,
który spalił swe uczynki w ogniu poznania.

 

Kudelska


Tego, którego wszelkie wyobrażenia umysłu pozbawione są jakichkolwiek pragnień,
Którego czyny spalił ogień mądrości, tego ludzie rozumni nazywają mędrcem.

 

Rucińska


Kto wszystkie swe poczynania pozbawił pragnień i planów,
Ten w ogniu wiedzy czyn spalił i mędrcy zwą go wiedzącym.

 

Szuwalska


Kto we wszelkich staraniach nie jest pożądliwy
I zapala się do nich ogniem swojej wiedzy,
Ten jest zwany przez mądrych uczonym człowiekiem.

 
 

Both comments and pings are currently closed.