BhG 2.7

kārpaṇya-doṣopahata-svabhāvaḥ pṛcchāmi tvā dharma-saṃmūḍha-cetāḥ
yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te haṃ śādhi māṃ tvāṃ prapannam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


kārpaṇya-doṣopahata-svabhāvaḥ (one whose nature is afflicted with miserly weakness) dharma-saṁmūḍha-cetāḥ (one whose mind is bewildered with regard to the duty) [tādṛśaḥ aham] (this kind of me) tvā (you) pṛcchāmi (I ask).
yat (that which) niścitam (certainly) śreyaḥ (the best) syāt (it would be),
tat (this) me (to me) brūhi (speak).
aham (I) te (your) śiṣyaḥ (disciple),
[ataḥ] (therefore) mām (me) tvām (to you) prapannam (surrendered) śādhi (instruct).

 

grammar

kārpaṇya-doṣopahata-svabhāvaḥ kārpaṇya-doṣa-upahata-svabhāva 1n.1 m.; BV: yasya kārpaṇyasya doṣenopahataḥ svabhāvo ‘sti saḥ one whose nature is afflicted with miserly weakness (from: kṛp – to lament, to pity, to long for; kṛpā – grief, pity, compassion, tenderness, kṛpaṇa – pitiable, miserable, poor, kārpaṇya – weakness, poorness, compassion; duṣ – to become bad, to be defiled, to perish, doṣa – evil, fault, guilt; upa-han – to strike, to beat, to afflict, PP upahata – afflicted; sva – own; bhāva – being, state, nature, sva-bhāva – own nature, natural state);
pṛcchāmi prach (to ask) Praes. P 3v.1I ask;
tvā yuṣmat sn. 2n.1 m.you (shortened form of: tvām);
dharma-saṁmūḍha-cetāḥ dharma-saṁmūḍha-cetas 1n.1 m.; BV: yasya dharme sammūḍhaṁ ceto ‘sti saḥ one whose mind is bewildered with regard to the duty (from: dhṛ to hold; sam-muh – to become confused, bewildered, stupefied, PP sammūḍha – to be bewildered; cit – to perceive, to think; cetas – mind, thought, heart, consciousness);
yat yat sn. 1n.1 n.that which;
śreyaḥ śreyas 1n.1 n. better, higher, perfect, the auspiciousness, the welfare (comparative of: śrī – śreyas, śreṣṭha);
syāt as (to be) Pot. P 1v.1it would be;
niścitam niścita (nir-ci – to ascertain, to resolve) PP 1n.1 n.ascertained, settled, or av.certainly, decidedly, positively;
brūhi brū (to speak) Imperat. P 2v.1speak;
tan tat sn. 2n.1 m.this;
me asmat sn. 4n.1to me (shortened form of: mahyam);
śiṣyaḥ śiṣya (śās – to instruct) PF 1n.1 m.disciple;
te yuṣmat sn. 6n.1your (shortened form of: tava);
aham asmat sn. 1n.1I;
śādhi śās (to instruct) Imperat. P 2v.1instruct;
mām asmat sn. 2n.1me;
tvām yuṣmat sn. 2n.1you;
prapannam prapanna (pra-pat – to fall down, to surrender) PP 2n.1 m.surrendered, poor;

 

textual variants

tvā → tvaṃ (you);
tvāṃ → tvaṃ (you);

 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

commentary under the verse BhG 2.8

 

Madhva

brak komentarza aż do wersu BhG 2.11

 

Śrīdhara

upadeśa-grahaṇe svādhikāraṃ sūcayati kārpaṇyety ādi | arthāt kārpaṇya-doṣopahata-svabhāvaḥ etān hatvā kathaṃ jīviṣyāma iti kārpaṇyaṃ dosaś ca svakula-kṣaya-kṛtaḥ, tābhyām upahato ‚bhibhūtaḥ svabhāvaḥ śauryādi-lakṣaṇo yasya so ‚haṃ tvāṃ pṛcchāmi, tathā dharme saṃmūḍhaṃ ceto yasya saḥ | yuddhaṃ tyaktvā bhikṣāṭanam api kṣatriyasya dharmo ‚dharmo veti sandigdha-cittaḥ sann ity arthaḥ | ato me yan niścitaṃ śreyaḥ yuktaṃ syāt tad brūhi | kiṃ ca te ‚haṃ śiṣyaḥ śāsanārhaḥ | atas tvāṃ prapannaṃ śaraṇāgataṃ māṃ śādhi śikṣaya

 

Madhusūdana

gurūpasadanam idānīṃ pratipādyate samadhigata-saṃsāra-doṣa-jātasyātitarāṃ nirviṇṇasya vidhivad gurum upasannasyaiva vidyā-grahaṇe ‚dhikārāt | tad evaṃ bhīṣmādi-saṃkaṭa-vaśāt | vyutthāyātha bhikṣācaryaṃ caranti [BAU 3.5.1] iti śruti-siddha-bhikṣā-carye ‚rjunasyābhilāṣaṃ pradarśya vidhivad gurūpasattim api tat-saṅkaṭa-vyājenaiva darśayati kārpaṇyeti |
yaḥ svalpām api citta-kṣatiṃ na kṣamate sa kṛpaṇa iti loke prasiddhaḥ | tad-vidhatvād akhilo ‚nātma-vid aprāpta-puruṣārthatayā kṛpaṇo bhavati | yo vā etad akṣaram gārgy aviditvā asmāl lokāt praiti sa kṛpaṇa [BAU 3.8.10] iti śruteḥ | tasya bhāvaḥ kārpaṇyam anātmādhyāsavattvaṃ tan-nimitto ‚smin janmany eta eva madīyās teṣu hateṣu kiṃ jīvitenety abhiniveśa-rūpo mamatā-lakṣaṇo doṣas tenopahatas tiraskṛtaḥ svabhāvaḥ kṣātro yuddhodyoga-lakṣaṇo yasya sa tathā | dharme viṣaye nirṇāyaka-pramāṇaādarśanāt saṃmūḍhaṃ kim eteṣāṃ vadho dharmaḥ kim etat-paripālanaṃ dharmaḥ | tathā kiṃ pṛthvī-paripālanaṃ dharmaḥ kiṃ vā yathāvasthito ‚raṇya-nivāsa eva dharma ity ādi-saṃśayair vyāptaṃ ceto yasya sa tathā | na caitad vidmaḥ kataran no garīya ity atra vyākhyātam etat | evaṃvidhaḥ sann ahaṃ tvā tvām idānīṃ pṛcchāmi śreya ity anuṣaṅgaḥ |
ato yan niścitam aikāntikam ātyantikaṃ ca śreyaḥ parama-pumartha-bhūtaṃ phalaṃ syāt tan me mahyaṃ brūhi | sādhanānantaram avaśyambhāvitvam aikāntikatavaṃ, jātasyāvināśa ātyantikatvam | yathā hy auṣadhe kṛte kadācid roga-nivṛttir na bhaved api jātāpi ca roga-nivṛttiḥ punar api rogotpattyā vināśyate | evaṃ kṛte ‚pi yāge pratibandha-vaśāt svargo na bhaved api jāto ‚pi svargo duḥkhākrānto naśyati ceti naikāntikatvam ātyantikatvaṃ vā tayoḥ | tad uktam –
duḥkha-trayābhighātāj jijñāsā tad-apaghātake hetau |
dṛṣṭe sāpārthā cen naikāntātyantato ‚bhāvāt || (Sa.K. 1) iti |
dṛṣṭavad ānuśravikaḥ sa hy avaiśuddhi-kṣayātiśaya-yuktaḥ |
tad-viparītaḥ śreyān vyaktāvyaktajña-vijñānāt || (Sa.K. 1) iti |
nanu tvaṃ mama sakhā na tu śiṣyo ‚ta āha śiṣyas te ‚ham iti | tvad-anuśāsanayogyatvād ahaṃ tava śiṣya eva bhavāmi na sakhā nyūna-jñānatvāt | atas tvāṃ prapannaṃ śaraṇāgataṃ māṃ śādhi śikṣaya karuṇayā na tv aśiṣyatva-śaṅkayopekṣaṇīyo ‚ham ity arthaḥ | etena – tad vijñānārthaṃ sa gurum evābhigacchet samit-pāṇiḥ śrotriyaṃ brahma-niṣṭham [ṃuṇḍU 1.2.11], bhṛgur vai vāruṇiḥ | varuṇaṃ pitaram upasasāra | adhīhi bhagavo brahmeti [TaittU 3.1] ity ādi-gurūpasatti-pratipādakaḥ śruty-artho darśitaḥ

 

Viśvanātha

nanu tarhi sopapattikaṃ śāstrārthaṃ tvam eva bruvāṇaḥ kṣatriyo bhūtvā bhikṣāṭanaṃ niścinoṣi tarhy alaṃ mad-uktyeti tatrāha kārpaṇyeti | svābhāvikasya śauryasya tyāga eva me kārpaṇyam | dharmasya sūkṣmā gatir ity ato dharma-vyavasthāyām apy ahaṃ mūḍha-buddhir evāsmi | atas tvam eva niścitya śreyo brūhi |
nanu mad-vācas tvaṃ paṇḍata-mānitvena khaṇḍayasi cet, kathaṃ brūyām ? tatrāha śiṣyas te ‚ham asmi | nātaṃ paraṃ vṛthā khaṇḍayāmīti bhāvaḥ

 

Baladeva

atha tad vijñānārthaṃ sa gurum evābhigacchet samit-pāṇiḥ śrotriyaṃ brahma-niṣṭham [ṃuṇḍU 1.2.11], ācāryavān puruṣo veda [Chā 6.14.2] ity ādi śruti-siddhāṃ gurūpasattiṃ darśayati kārpaṇyeti | yo vā etad akṣaram gārgy aviditvā asmāl lokāt praiti sa kṛpaṇa [BAU 3.8.10] iti śravaṇād abrahmavittvaṃ kārpaṇyam | tena hetunā yo doṣo yān eva hatveti bandhu-vargam amatālakṣaṇas tenopahata-svabhāvo yuddha-spṛhā-lakṣaṇaḥ svadharmo yasya saḥ | dharme saṃmūḍhaṃ kṣatriyasya me yuddhaṃ svadharmas tad vihāya bhikṣāṭanaṃ vety evaṃ sandihānaṃ ceto yasya saḥ | īdṛśaḥ sann ahaṃ tvām idānīṃ pṛcchāmi – tasmān niścitaṃ ekāntikaṃ ātyantikaṃ yan me śreyaḥ syāt tat tvaṃ brūhi | sādhanottaram avaśyaṃbhāvitvaṃ aikāntikatvaṃ, bhūtasyāvināśitvaṃ ātyantikatvam |
nanu śaraṇāgatasyopadeśaḥ tad vijñānārthaṃ sa gurum evābhigacchet ity ādi-śruteḥ | sakhāyaṃ tvāṃ katham upadiśāmīti cet tatrāha śiṣyas te ‚ham iti | śādhi śikṣaya

 
 



Both comments and pings are currently closed.