BhG 2.6

na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ
yān eva hatvā na jijīviṣāmas te vasthitāḥ pramukhe dhārtarāṣṭrāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yad vā (if) [vayam] (we) jayema (we should conquer),
yadi vā (or if) [ete] (they) naḥ (us) jayeyuḥ (they should conquer),
naḥ (for us) katarat (which of the two) garīyaḥ (better) [asti] (is),
etat ca (and this) na vidmaḥ (we do not know).
yān eva (certainly those whom) hatvā (after killing),
[vayam] (we) na jijīviṣāmaḥ (we will not desire to live),
te eva (just they) dhārtarāṭrāḥ (the sons of Dhṛtarāṣṭra) pramukhe (in front of) avasthitāḥ (they are arrayed).

 

grammar

na av.not;
ca av.and;
etat etat sn. 2n.1 n.this;
vidmaḥ vid (to know, to understand) Praes. P 3v.3we know;
katarat katarat sn. 2n.1 n.which of the two;
naḥ asmat sn. 6n.3for us (shortened form of: asmākam);
garīyaḥ garīyas 2n.1 n.heavier, better (comparative of: gurugarīyas, gariṣṭha);
yat vā av.however, or (from: yat – which, correlative of tat; – or, on the other hand, optionally);
jayema ji (to conquer) Pot. P 3v.3we should conquer;
yadi vā av.this or that (from: yadi – if, correlative of tarhi; – or, on the other hand, optionally);
naḥ asmat sn. 2n.3us (shortened form of: asmān);
jayeyuḥ ji (to conquer) Pot. P 1v.3they should conquer;
yān yat sn. 2n.3 m.those whom;
eva av.certainly, just, merely;
hatvā han (to kill, to strike, to beat) absol.after killing;
na av.not;
jijīviṣāmaḥ jīv (to live) Praes. des. P 3v.3we desiring to live (jīvitum icchāmaḥ – we desire to live);
te tat sn. 1n.3 m.they;
avasthitāḥ ava-sthita (ava-sthā – to stand) PP 1n.3 m.they are arrayed;
pramukhe pra-mukha 7n.1 n.in front of, facing (from: mukha – face);
dhārtarāṣṭrāḥ dhārtarāṣṭra 1n.3 m.the sons of Dhṛtarāṣṭra (from: dhṛta-rāṣṭra – by whom the kingdom is held, from: dhṛ – to hold, PP dhṛta – held; rāṣṭra – kingdom);

 

textual variants


na caitad vidmaḥ → naitad vidmaḥ / naitad viduḥ (this we do not know / this they do not know);
te ‚vasthitāḥ → te naḥ sthitāḥ / tenāsthitāḥ (they standing in front of us / therefore standing);
pramukhe dhārtarāṣṭrāḥ → praty-anīkeṣu yodhāḥ (warriors int he opposite ranks);
 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

commentary under the verse BhG 2.8

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

kiṃ ca yadyapy adharmam aṅgīkariṣyāmaḥ tathāpi kim asmākaṃ jayaḥ parājayo vā garīyān bhaved iti na jñāyata ity āha na ced ity ādi | etad dvayor madhye no ‚smākaṃ katarat kiṃ nāma garīyo ‚dhikataraṃ bhaviṣyatīti na vidmaḥ | tad eva dvayaṃ darśayati | yad vā etān vayaṃ jayema jeṣyāmaḥ yadi vā no ‚smān ete jayeyuḥ jeṣyantīti | jayo ‚pi kiṃ cāsmākaṃ katarat jaya-parājayayor madhye kiṃ khalu garīyo ‚dhikataraṃ bhaviṣyati etan na vidmaḥ | tad eva pakṣa-dvayaṃ darśayati etān vayaṃ jayema, no ‚smān vā ete jayeyur iti | kiṃ ca jayo ‚py asmākaṃ phalataḥ parājaya evety āha yān eveti

 

Madhusūdana

nanu bhikṣāśanasya kṣatriyaṃ prati niṣiddhatvād yuddhasya ca vihitatvāt svadharmatvena yuddham eva tatra śreyaskaram ity āśaṅkyāha na caitad iti | etad api na jānīmo bhaikṣa-yuddhayor madhye kataran no ‚smākaṃ garīyaḥ śreṣṭham | kiṃ bhaikṣaṃ hiṃsā-śūnyatvād uta yuddhaṃ svadharmatvād iti | idaṃ ca na vidma ārabdhe ‚pi yuddhe yad vā vayaṃ jayemātiśayīmahi yadi vā no ‚smān jayeyur dhārtarāṣṭrāḥ | ubhayoḥ sāmya-pakṣo ‚py arthād boddhavyaḥ |
kiṃ ca jāto ‚pi jayo naḥ phalataḥ parājaya eva | yato yān bandhūn hatvā jīvitum api vayaṃ necchāmaḥ kiṃ punar viṣayānupabhoktum ? ta evāvasthitāḥ saṃmukhe dhārtarāṣṭrā dhṛtarāṣṭra-sambandhino bhīṣma-droṇādayaḥ sarve ‚pi | tasmād bhaikṣād yuddhasya śreṣṭhatvaṃ na siddham ity arthaḥ |
tad evaṃ prāktanena granthena saṃsāra-doṣa-nirūpaṇād adhikāri-viśeṣaṇāny uktāni | tatra na ca śreyo ‚nupaśyāmi hatvā svajanam āhave ity atra raṇe hatasya parivrāṭ-samāna-yoga-kṣematvokteḥ anyac chreyo ‚nyad utaiva preyaḥ [KaṭhU 2.1] ity ādi-śruti-siddhaṃ śreyo mokṣākhyam upanyastam | arthāc ca tad itarad aśreya iti nityānitya-vastu-viveko darśitaḥ, na kāṅkṣe vijayaṃ kṛṣṇety [Gītā 1.32] atraihika-phala-virāgaḥ | api trailokya-rājyasya [Gītā 1.35] hetor ity atra pāralaukika-phala-virāgaḥ | narake niyataṃ vāsa [Gītā 1.44] ity atra sthūla-dehātirikta ātmā, kiṃ no rājyena [Gītā 1.32] iti vyākhyāta-vartmanā śamaḥ | kiṃ bhogair [Gītā 1.32] iti damaḥ | yadyapy ete na paśyanti [Gītā 1.38] ity atra nirlobhatā | tan me kṣemataraṃ bhaved [Gītā 1.46] ity atra titikṣā | iti prathamādhyāyārthaḥ saṃnyāsa-sādhana-sūcanam | asmiṃs tv adhyāye śreyo bhoktuṃ bhaikṣam api [Gītā 2.5] ity atra bhikṣā-caryopalakṣitaḥ saṃnyāsaḥ pratipāditaḥ

 

Viśvanātha

kiṃ ca guru-drohe pravṛttasyāpi mama jayaḥ parājayo vā bhaved ity api na jñāyata ity āha na caitad ity ādi | tathāpi no ‚smākaṃ katarat jaya-parājayayor madhye kiṃ khalu garīyo ‚dhikataraṃ bhaviṣyati etan na vidmaḥ | tad eva pakṣa-dvayaṃ darśayati — etān vayaṃ jayema, no ‚smān vā ete jayeyur iti | kiṃ ca jayo ‚py asmākaṃ phalataḥ parājaya evety āha yān eveti

 

Baladeva

nanu bhaikṣa-bhojanaṃ kṣatriyasya vigarhitaṃ, yuddhaṃ ca sva-dharmaṃ vijānann api vibhāṣase iti cet tatrāha na caitad iti | etad vayaṃ na vidmaḥ | bhaikṣya-yuddhayor madhye no ‚smākaṃ katarad garīyaḥ praśastataram | hiṃsā-virahād bhaikṣaṃ garīyaḥ svadharmatvād yuddhaṃ veti, etac ca na vidmaḥ | samārabdhe yuddhe vayaṃ dhārtarāṣṭrān jayema te vā no ‚smān jayeyur iti |
nanu mahā-vikramiṇāṃ dharmiṣṭhānāṃ ca bhavatām eva vijayo bhāvīti cet tatrāha yān eveti | yān dhārtarāṣṭrān bhīṣmādīn sarvān | na jijīviṣāmo jīvitum api necchāmaḥ kiṃ punar bhogān bhoktum ity arthaḥ | tathā ca vijayo ‚py asmākaṃ phalataḥ parājaya eveti | tasmād yuddhasya bhaikṣād garīyas tvam aprasiddham iti | evam etāvatā granthena tasmād evaṃvic chānta-dānta uparatas titikṣuḥ śraddhānvito bhūtvātmany evātmānaṃ paśyet iti śruti-prasiddham arjunasya jñānādhikāritvaṃ darśitam | tatra kiṃ no rājyena [Gītā 1.32] iti śama-damau | api trailokya-rājyasya [Gītā 1.35] ity aihika-pāratrika-bhogopekṣā-lakṣaṇā uparatiḥ | bhaikṣaṃ bhoktuṃ śreya iti dvandva-sahiṣṇutva-lakṣaṇā titikṣā | guru-vākya-dṛḍha-viśvāsa-lakṣaṇā śraddhā tūttara-vākye vyaktībhaviṣyati, na khalu śamādi-śūnyasya jñāne ‚sty adhikāraḥ paṅgāder iva karmaṇīti

 
 



Both comments and pings are currently closed.