BhG 2.8

na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām
avāpya bhūmāv asapatnam ṛddhaṃ rājyaṃ surāṇām api cādhipatyam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


bhūmau (on earth) asapatnam (unrivaled) ṛddham (prosperous) rājyam (kingdom) [avāpya] (after obtaining),
surāṇām ca (and of the divinities) ādhipatyam (supremacy) avāpya api (even after obtaining),
yat (that which) indriyāṇām (of the senses) ucchoṣaṇam (which is drying up) mama (my) śokam (grief) apanudyāt (it would remove),
[tat] (this) aham (I) na hi prapaśyāmi (just I do not see).

 

grammar

na av.not;
hi av.because, just, indeed, surely;
prapaśyāmi pra-dṛś (to see clearly) Praes. P 3v.1I see;
mama asmat sn. 6n.1my;
apanudyāt apa-nud (to remove) Pot. P 1v.1it would remove;
yat yat sn. 1n.1 m.that which (correlative of: tat);
śokam śoka 2n.1 m.sorrow, heat (from: śuc – to grieve,  to burn);
ucchoṣaṇam ucchoṣaṇa 2n.1 m.which is drying up (from: ut-śuṣ – to dry up):
indriyāṇām indriya 6n.3 n.of the senses (from: ind – to be powerful);
avāpya ava-āp (to obtain) absol.after obtaining;
bhūmau bhūmi 7n.1 f.on earth;
asapatnam a-sa-patna 2n.1 n.unrivaled (from: sa-patna – rival; sa-patnī – co-wife);
ṛddham ṛddha (ṛdh – to grow) PP 2n.1 n.grown, prosperous, thriving;
rājyam rājya (rāj – to reign) PF 2n.1 n.kingdom, power;
surāṇām sura 6n.3 m.of the gods, divinities;
api av.although, moreover, besides, even;
ca av.and;
ādhipatyam ādhi-patya 2n.1 n.rule, supremacy (from: adhi-pati – ruler ober others);

 

textual variants

yat → yaḥ (that which);

 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

evaṃ yuddham ārabhya nivṛttavyāpārān bhavato dhārtarāṣṭrāḥ prasahya hanyur iti cet, astu, tad-vadha-labdha-vijayād adharmyād asmākaṃ dharmādharmāv ajānadbhis tair hananam eva garīya iti me pratibhātīty uktvā, yan mahyaṃ śreya iti niścitaṃ tat śarṇāgatāya tava śiṣyāya me brūhīty atimātra-kṛpaṇo bhagavat-pādāmbujam upasasāra

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

tvam eva vicārya yad yuktaṃ tat kurv iti cet, tatrāha na hi prapaśyāmīti | indriyāṇām ucchoṣaṇam atiśoṣaṇa-karaṃ madīyaṃ śokaṃ yat karma apanudyāt apanayet tad ahaṃ na prapaśyāmīti | yadyapi bhūmau niṣkaṇṭakaṃ samṛddhaṃ rājyaṃ prāpsyāmi | tathā surendratvam api yadi prāpsyāmi evam abhīṣṭaṃ tat tat sarvam avāpyāpi śokāpanodanopāyaṃ na prapaśyāmīty anvayaḥ ||8||

 

Madhusūdana

nanu svayam eva tvaṃ śreyo vicāraya śruta-sampanno ‚si kiṃ para-śiṣyatvenety ata āha nahīti | yac-chreyaḥ prāptaṃ sat-kartṛ mama śokam apanudyād apanuden nivārayet tan na paśyāmi hi yasmāt tasmān māṃ śādhīti so ‚haṃ bhagavaḥ śocāmi taṃ mā bhagavāñ chokasya pāraṃ tārayatu [ChāU 7.1.3] iti śruty-artho darśitaḥ | śokānapanode ko doṣa ity āśaṅkya tad-viśeṣaṇam āha indriyāṇām ucchoṣaṇam iti | sarvadā santāpa-karam ity arthaḥ |
nanu yuddhe prayatamānasya tava śoka-nivṛttir bhaviṣyati jeṣyasi cet tadā rājya-prāptyā dvāv etau puruṣau loke ity ādi-dharma-śāstrād ity āśaṅkyāha avāpyety ādinā | śatru-varjitaṃ sasyādi-sampannaṃ ca rājyaṃ tathā surāṇām ādhipatyaṃ hiraṇyagarbhatva-paryantam aiśvaryam avāpya sthitasyāpi mama yac chokam apanudyāt tan na paśyāmīty anvayaḥ | tad yatheha karma-jito lokaḥ kṣīyata evam evāmutra puṇya-jito lokaḥ kṣīyate [Chā 8.1.6] iti śruteḥ | yat-kṛtakaṃ tad-anityam ity anumānāt pratyakṣeṇāpy aihikānāṃ vināśa-darśanāc ca naihika āmutriko vā bhogaḥ śoka-nivartakaḥ kintu sva-sattā-kāle ‚pi bhoga-pāratantryādinā vināśa-kāle ‚pi vicchedāc choka-janaka eveti na yuddhaṃ śoka-nivṛttaye ‚nuṣṭheyam ity arthaḥ | etenehāmutra-bhoga-virāgo ‚dhikāri-viśeṣaṇatvena darśitaḥ

 

Viśvanātha

nanu mayi tava sakhya-bhāva eva, na tu gauravam | atas tvāṃ katham ahaṃ śiṣyaṃ karomi ? tasmād yatra tava gauravaṃ taṃ kam api dvaipāyanādikaṃ prapadyasva ity ata āha na hīti | mama śokam apanudyāt dūrīkuryād evaṃ janaṃ na prakarṣeṇa paśyāmi trijagaty ekaṃ tvāṃ vinā | svasmād adhika-buddhimantaṃ bṛhaspatim api na jānāmīty ataḥ śokārta eva khalu kaṃ prapadyeya iti bhāvaḥ | yad yataḥ śokād indriyāṇām ucchoṣaṇaṃ mahā-nidāghāt kṣudra-sarasām iva utkarṣeṇa śoṣo bhavati |
nanu tarhi sāmprataṃ tvaṃ śokārta eva khalu yudhyasva | tataś caitān jitvā rājyaṃ prātavatas tava rājya-bhogābhiniveśenaiva śoko ‚payāsyatīty āha avāpyeti | bhūmau niṣkaṇṭakaṃ rājyaṃ svarge surāṇām ādhipatyaṃ vā prāpyāpi sthitasya mamendriyāṇām etad ucchoṣaṇam evety arthaḥ

 

Baladeva

nanu tvaṃ śāstrajño ‚si sva-hitaṃ vicāryānutiṣṭha, sakhyur me śiṣyaḥ kathaṃ bhaver iti cet tatrāha na hīti | yat karma mama śokam apanudyād dūrīkuryāt tad ahaṃ na prapaśyāmi | śokaṃ viśinaṣṭi – indriyāṇām ucchoṣaṇam iti | tasmāc choka-vināśāya tvāṃ prapanno ‚smīti | itthaṃ ca so ‚haṃ bhagavaḥ śocāmi taṃ māṃ bhavān śokasya pāraṃ tārayatu iti śruty-artho darśitaḥ |
nanu tvam adhunā śokākulaḥ prapadyase yuddhāt sukha-samṛddhi-lābhe viśoko bhaviṣyasīti cet tatrāha avāpyeti | yadi yuddhe vijayī syāṃ tadā bhūmāv asapatnaṃ niṣkaṇṭakaṃ rājyaṃ prāpya yadi ca tatra hataḥ syāṃ tadā svarge surāṇām ādhipatyaṃ prāpya sthitasya me viśokatvaṃ na bhaved ity arthaḥ | tad yatheha karma-jito lokaḥ kṣīyata evam evāmutra puṇya-jito lokaḥ kṣīyate [ChāU 8.1.6] iti śruter naihikaṃ pāratrikaṃ vā yuddha-labdhaṃ sukhaṃ śokāpahaṃ tasmāt tādṛśam eva śreyastvaṃ brūhīti na yuddhaṃ śoka-haram

 
 



Both comments and pings are currently closed.