
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ
tatra śrīr vijayo bhūtir dhruvā nītir matir mama
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
yatra (where) yogeśvaraḥ kṛṣṇaḥ (Kṛṣṇa, master of yoga) [
vartate]
(he is),
yatra (where) dhanur-dharaḥ pārthaḥ (son of Pṛthā holding a bow) [
vartate]
(he is),
tatra (there) śrīḥ (majesty) vijayaḥ (victory) bhūtiḥ (opulence) dhruvā nītiḥ [
ca]
(and firm rules) [
santi]
(they are).
mama (my) matiḥ (opinion) [
asti]
(it is).
| yatra |
– |
av. – where, in which place, when (correlative of: tatra); |
| yogeśvaraḥ |
– |
yoga-īśvara 1n.1 m.; TP: yogasyeśvara iti – master of yoga (from: √yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; √xīś – to own, to reign, īśa / īśvara – ruler, lord); |
| kṛṣṇaḥ |
– |
kṛṣṇa 1n.1 m. – dark one, Kṛṣṇa; |
| yatra |
– |
av. – where, in which place, when (correlative of: tatra); |
| pārthaḥ |
– |
pārtha 1n.1 m. – son of Pṛthā (from: √pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu); |
| dhanur-dharaḥ |
– |
dhanur-dhara 1n.1 m.; yo dhanur dhārayatīti saḥ – who holds a bow (from: dhanuḥ – a bow; √dhṛ – to hold, dhara – holder); |
| tatra |
– |
av. – there (from: tat – indeclinable locative with an ending -tra); |
| śrīḥ |
– |
śrī 1n.1 f. – lustre, majesty, fortune; |
| vijayaḥ |
– |
vijaya 1n.1 m. – victory (from: vi-√ji – to conquer); |
| bhūtiḥ |
– |
bhūti 1n.1 f. – power, might, opulence (from: √bhū – to be); |
| dhruvā |
– |
dhruvā 1n.1 f. – firm, certain (from: √dhṛ – to hold or √dhru – to be firm); |
| nītiḥ |
– |
nīti 1n.1 f. – leading, guidance, conduct, policy (from: √nī – to lead); |
| matiḥ |
– |
mati 1n.1 f. – thought, opinion, view (from: √man – to think); |
| mama |
– |
asmat sn. 6n.1 – my; |
yogeśvaraḥ → yogīśvaraḥ (master of the yogīs);
yatra pārtho → pārtho yatra (where the son of Pṛthā);
dhruvā → sthirā (fixed);
nītir → iti (thus);
dhruvā nītir → dhruvāṇīti (these are certain);
kiṃ bahunā—
yatra yasmin pakṣe yogeśvaraḥ sarva-yogānām īśvaraḥ, tat-prabhavatvāt sarva-yoga-bījasya, kṛṣṇaḥ, yatra pārtho yasmin pakṣe dhanurdharo gāṇḍīva-dhanvā, tatra śrīs | tasmin pāṇḍāvānāṃ pakṣe śrīḥ, vijayaḥ | tatraiva bhūtiḥ śriyo viśeṣo vistāro bhūtiḥ | dhruvā avyabhicāriṇī nītir nayaḥ, ity evaṃ matir mama iti
kim atra bahunoktena ?
yatra yogeśvaraḥ kṛtsnasyoccāvacarūpeṇāvasthitasya cetanasyācetanasya ca vastuno ye ye svabhāvayogāḥ, teṣāṃ sarveṣāṃ yogānām īśvaraḥ, svasaṃkalpāyattasvetarasamastavastusvarūpasthitipravṛttibhedaḥ, kṛṣṇaḥ vasudevasūnuḥ, yatra ca pārtho dhanurdharaḥ tatpitṛṣvasuḥ putraḥ tatpadadvandvaikāśrayaḥ, tatra śrīr vijayo bhūtir nītiś ca dhruvā niścalā iti matir mameti
atas tvaṃ putrāṇāṃ rājyādi-śaṅkā parityajety āśayenāha yatreti | yatra yeṣāṃ pāṇḍavānāṃ pakṣe yogeśvaraḥ śrī-kṛṣṇo vartate, yatra ca pārthaḥ gāṇḍīva-dhanur-dharas tatraiva ca śrī rāja-lakṣmīs tatraiva niściteti sambadhyate iti mama matir niścayaḥ | ata idānīm api tāvat saputras tvaṃ śrī-kṛṣṇaṃ śaraṇam upetya pāṇḍavān prasādya sarvaṃ ca tebhyo nivedya putra-prāṇa-rakṣāṃ kuru iti bhāvaḥ |
bhagavad-bhakti-yuktasya
tat-prasādātma-bodhataḥ |
sukhaṃ bandha-vimuktiḥ syād
iti gītārtha-saṅgrahaḥ ||
tathā hi,
puruṣaḥ sa paraḥ pārtha
bhaktyā labhyas tv ananyayā | (Gītā 8.22)
bhaktyā tv ananyayā śakyas
tv aham evaṃvidho ‚rjuna | (Gītā 11.54)
ity ādau bhagavad-bhakter mokṣaṃ prati sādhakatamatva-śravaṇāt tad-ekānta-bhaktir eva tat-prasādottha-jñānāvāntara-vyāpāra-mātra-yukto mokṣa-hetur iti sphuṭaṃ pratīyate | jñānasya ca bhakty-avāntara-vyāpāratvam eva yuktam –
teṣāṃ satata-yuktānāṃ
bhajatāṃ prīti-pūrvakam |
dadāmi buddhi-yogaṃ taṃ
yena mām upayānti te || (Gītā 10.10)
mad-bhakta etad vijñāya
mad-bhāvāyopapadyate |
prakṛtiṃ puruṣaṃ caiva
viddhy anādī ubhāv api || (Gītā 13.19)
na ca jñānam eva bhaktir iti yuktam | samaḥ sarveṣu bhūteṣu mad-bhaktiṃ labhate parām (Gītā 18.54) | bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ || (Gītā 18.55) ity ādau bheda-darśanāt | na caivaṃ sati tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate ‚yanāya iti śruti-virodhaḥ śaṅkanīyaḥ bhakty-avāntara-vyāpāratvāt jñānasya | na hi kāṣṭhaiḥ pacati ity ukte jvālānām asādhyanatvam uktaṃ bhavati | kiṃ ca
yasya deve parā bhaktir
yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ
prakāśante mahātmanaḥ || (ŚvetU 6.23)
dehānte devaḥ paraṃ brahma
tārakaṃ vyacaṣṭe |
yam evaiṣa vṛṇute tena labhya ity ādi-śruti-smṛti-purāṇa-vacanāny evaṃ sati samañjasāni bhavanti | tasmāt bhagavad-bhaktir eva mokṣa-hetur iti siddham
commentary under the verse BhG 18.74
evaṃ ca sati sva-putra-vijayādi-spṛhāṃ parityajety āha yatreti | yatra yogeśvaraḥ pūrvaṃ vyākhyātaḥ sva-saṅkalpāyatta-svetara-sarva-prāṇi-svarūpa-sthiti-pravṛttikaḥ kṛṣṇo vasudeva-sūnuḥ sārathya-paryanta-sāhāyya-kāritayā vartate | yatra pārthas tvat-pitṛ-svasṛ-putro narāvatāraḥ kṛṣṇaikāntī dhanurdharo ‚cchedya-gāṇḍīva-pāṇir vartate | tatraiva śrī-kṛṣṇārjunādhiṣṭhite yudhiṣṭhira-pakṣe śrī-rāja-lakṣmīḥ vijayaḥ śatru-paribhava-hetukaḥ paramotkarṣaḥ | bhūtir uttarottarā rāja-lakṣmī-vivṛddhiḥ | nītir nyāya-pravṛttir dhruvā sthireti sarvatra sambadhyate | yat tu yuddha-param etac chāstram iti śaṅkyate | tan na – man-manā bhava mad-bhakta ity ādeḥ, sarva-dharmān parityajya ity ādeś copadeśas tasmāc catūrṇāṃ varṇānām āśramāṇāṃ ca dharmā hṛd-viśuddhi-hetutayā loka-saṅgrahārthatayā ceha nirūpitā ity eva suṣṭhu