BhG 18.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi catvāriṃśo ‘dhyāyaḥ

bhagavad-gītā samāptā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation


Thus [ends] the fortieth chapter in Bhīṣma-parvan in the venerable Mahābhārata.
The end of Bhagavad-gītā.

 

textual variants


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde mokṣa-saṃnyāsa-yogo / vibhūta-yogo / saṃnyāsa-yogo / nirṇaya-saṃnyāsa-yogo / paramārtha-nirṇayo / sarva-karma-phala-tyāga-pūrvakaṃ kāmya-karmaṇāṃ samyak nyāsa-pūrvakaṃ satva-rajas-tamo-guṇa-maya-jagad-vivaraṇa-pūrvakaṃ brahma-prāpti-yogo / paramārtha-nirguṇa-mokṣa-yogo / chinna-saṃśayo / saṃnyāsādi-tattva-nirṇaya-yogo / sarvopaniṣad-artha-pratipādana-mokṣa-yogo / saṃgrāma aṃgīkāro / sakala-veda-śāstra-purāṇa-saṃgraha-mokṣa-yogo / mokṣa-yogo / arjuna-subodho aṣṭādaśo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the eighteenth chapter entitled: The Yoga of Renunciation and Liberation / The Yoga of Opulence / The Yoga of Renunciation / The Yoga of the Final Renunciation / Considering the Supreme Benefit / The Yoga of Obtaining Brahman Preceded by Discussion on the World of Guṇas – Sattva, Rajas and Tamas and Preceded by the Proper Renunciation of Desired Activities and also Renunciation of the Fruit of All Activities / The Yoga of Liberation and Abscence of Qualities Being the Highest Benefit / Cutting of Doubts / The Yoga of Conclusion of the Truths Beginning with Renunciation / The Yoga of Renunciation Concluding the Meaning of All Upaniṣads / Agreement for Fight / The Yoga of Liberation Concluding All the Vedas, Precepts and Purāṇas / The Yoga of Liberation / The Proper Understanding of Arjuna.

ṣaṭ śatāni saviṃśāni ślokānāṃ prāha keśavaḥ
arjunaḥ sapta-pañcāśat sapta-ṣaṣtis tu saṃjayaḥ
dhṛtarāṣraḥ ślokam ekaṃ gītāyā mānam ucyate

Keśava spoke six hundred and twenty verses,
Arjuna fifty seven, Saṁjaya sixty seven,
and Dhṛtarāṣṭra one verse – that is the size of Gītā.

vaiśaṃpāyana uvāca
gītā sugītā kartavyā kim anyaiḥ śāstra-vistaraiḥ
yā ceyaṃ padma-nābhasya mukha-padmād viniḥsṛtā
sarva-śāstra-mayī gītā sarva-veda-mayo hariḥ
sarva-tīrtha-mayī gaṅgā sarva-veda-mayo manuḥ
gaṅgā gītā ca gāyatrī govindeti hṛdi sthite
catur-ga-kāra-saṃyukte punar-janma na vidyate

Vaiśaṁpāyana spoke:
Gītā is easy to be sung, what is the use of other extensive precepts?
It emanated from the lotus lips of the Lotus-naveled One.
Gītā is the essence of all precepts, Hari is the essence of all the Veda,
the Ganges is the essence of all the places of pilgrimage,
and Manu is the essence of all the Veda.
When the Ganges, Gītā, Gāyatrī and Govinda are situated in the heart,
then for a person endowed with these four syllables “Ga”, there is no rebirth.

bhāratāmṛta-sarvasva-gītāyā mathitasya ca
sāram uddhṛtya kṛṣṇena arjunasya mukhe hṛtam

The essence of churning [butter] – the Gītā – nectar of the whole Mahābhārata
is brought out by Kṛṣṇa and kept in the mouth of Arjuna.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


tenaiva dattayā matyā tad-gītā-vivṛtiḥ kṛtā |
sa eva paramānandas tayā prīṇātu mādhavaḥ ||
paramānanda-pādābja-rajaḥ-śrīdhāriṇādhunā |
Śrīdhara-svāmi-yatinā kṛtā gītā-subodhinī ||

sva-prāgalbhya-balād vilobhya bhagavad-gītāṃ tad-antar-gatam
tattvaṃ prepsur upaiti kiṃ guru-kṛpā-pīyūṣa-dṛṣṭiṃ vinā |
ambu svāñjalinā nirasya jaladher āditsur antarmaṇī
nāvarteṣu na kiṃ nimajjati janaḥ sat-karṇa-dhāraṃ vinā ||

 

Viśvanātha


sārārthavarṣiṇī viśva-janīnā bhakta-cātakān |
mādhurī dhinutād asyā mādhurī bhātu me hṛdi ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsv aṣṭādaśo ‚dhyāyaḥ saṅgataḥ saṅgataḥ satām ||
 

Baladeva


upāyā bahavas teṣu prapattir dāsya-pūrvikā |
kṣipraṃ prasādanī viṣṇor ity aṣṭādaśato matam ||
pītaṃ yena yaśodā-stanyaṃ nītaṃ pārtha-sārathyam |
sphītaṃ sad-guṇa-vṛndais tad atra gītaṃ paraṃ tattvam ||

yad icchā-tariṃ prāpya gītāpayodhau
nyamajjaṃ gṛhītāti-citrārtha-ratnam |
na cottātum asmi prabhur harṣa-yogāt
sa me kautukī nanda-sūnuḥ priyastāt ||

śrīmad-gītā-bhūṣaṇaṃ nāma bhāṣyaṃ
yatnād vidyā-bhūṣaṇenopacīrṇam |
śrī-govinda-prema-mādhurya-lubdhāḥ
kāruṇyārdrāḥ sādhavaḥ śodhayadhvam ||

 
 

Both comments and pings are currently closed.