BhG 18.77

tac ca saṃsmṛtya saṃsmṛtya rūpam aty-adbhutaṃ hareḥ
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


hareḥ ca (and of Hari) tat aty-adbhutam rūpam (that very wonderful form) saṁsmṛtya saṁsmṛtya (after remembering)
me (my) mahān vismayaḥ [asti] (it is great amazement),
punaḥ punaḥ (again and again) [aham] (I) hṛṣyāmi (I rejoice).

 

grammar

tat tat sn. 2n.1 n.that;
ca av.and;
saṁsmṛtya saṁsmṛtya sam-smṛ (to remember fully, to remind) absol.after remembering (repetition meaning continuity);
rūpam rūpa 2n.1 n. shape, figure, beauty (from: rūp – to form);
aty-adbhutam ati-adbhuta 1n.2 n.very wonderful (from: ati – prefix: excessive; adbhuta – supernatural, marvellous, wonderful);
hareḥ hari 6n.1 m.of one who takes; of yellow, of reddish brown, of fire of sun, of lion, of monkey; of Hari (from: hṛ to carry away; Raghu-vaṁśa 3.49: harir yathaikaḥ puruṣottamaḥ smṛtaḥ – as Hari the best of men is known);
vismayaḥ vismaya 1n.1 m. wonder, surprise, perplexity (from: vi-√smi – to wonder, to be proud);
me asmat sn. 6n.1my (shortened form of: mama);
mahān mahant 1n.1 m.great (mah – to magnify);
rājan rājan 8n.1 m.O king! (from: raj – to reign);
hṛṣyāmi hṛṣ (to be excited) Praes. P 3v.1I rejoice;
ca av.and;
punaḥ punaḥ av.again and again (repetition meaning continuity);

 

textual variants


saṁsmṛtya saṁsmṛtya → saṁsmṛtya paramaṁ (after remembering the supreme [form]);
mahān rājan mahā-rāja (great king);
hṛṣyāmi → prahṛṣye (I rejoice);
 
 



Śāṃkara


tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ viśva-rūpaṃ vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ
 

Rāmānuja


tac cārjunāya prakāśitam aiśvaraṃ harer atyadbhutaṃ rūpaṃ mayā sākṣātkṛtaṃ saṃsmṛtya saṃsmṛtya hṛṣyato me mahān vismayo jāyate; punaḥ punaś ca hṛṣyāmi
 

Śrīdhara


kiṃ ca tac ceti | viśva-rūpaṃ niridiśati | spaṣṭam anyat
 

Viśvanātha


commentary under the verse BhG 18.74
 

Baladeva


tac ca viśva-rūpaṃ yad arjunāyopadiṣṭam
 
 



Both comments and pings are currently closed.