BhG 18.76

rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he rājan (O king!),
keśavārjunayoḥ (of Keśava and Arjuna) imam adbhutam puṇyam saṁvādam (this wonderful noble conversation) saṁsmṛtya saṁsmṛtya (after repeatedly remembering) muhuḥ muhuḥ (every moment) aham (I) hṛṣyāmi (I rejoice).

 

grammar

rājan rājan 8n.1 m.O king! (from: raj – to reign);
saṁsmṛtya saṁsmṛtya sam-smṛ (to remember fully, to remind) absol.after remembering (repetition meaning continuity);
saṁvādam sam-vāda 2n.1 m.conversation (from: sam-vad – to speak together, to talk);
imam idam sn. 2n.1 m.this;
adbhutam ad-bhuta 2n.1 m.supernatural, marvellous, wonderful;
keśavārjunayoḥ keśava-arjuna 6n.2 m.; DV: keśavasya ca arjunasya cetiof Keśava and Arjuna (from: keśa – hair; -va = -vant – owner);
or ka – Brahmā; īśa – ruler, lord, Śiva; -va = -vant – owner, ka-īśa-va – the lord of Brahmā and Śiva; arjuna – white, clear, Arjuna);
puṇyam puṇya 2n.1 m.good, meritorious, pious, pure (from: – to purify, or puṇ – to act piously);
hṛṣyāmi hṛṣ (to be excited) Praes. P 3v.1I rejoice;
ca av.and;
muhuḥ muhuḥ av.every moment (from: muhur – suddenly, at every moment, constantly; repetition meaning continuity);

 

textual variants


imam → idam (this);
adbhutam → uttamam (the highest);
hṛṣyāmi ca hṛṣyāmīva (as if I rejoice);
muhuḥ muhuḥ → punaḥ punaḥ (again and again);
 
 



Śāṃkara


he rājan dhṛtarāṣṭra, saṃsmṛtya saṃsmṛtya pratikṣaṇaṃ saṃvādam imam adbhutaṃ keśavārjunayoḥ puṇyam imaṃ śravaṇenāpi pāpa-haraṃ śrutvā hṛṣyāmi ca muhur muhuḥ pratikṣaṇam
 

Rāmānuja


keśavārjunayor imaṃ puṇyam adbhutaṃ saṃvādaṃ sākṣāc chrutaṃ smṛtvā muhur muhur hṛṣyāmi
 

Śrīdhara


kiṃ ca rājann iti | hṛṣyāmi romāñcito bhavāmi harṣaṃ prāpnomīti vā | spaṣṭam anyat
 

Viśvanātha


commentary under the verse BhG 18.74
 

Baladeva


rājan dhṛtarāṣṭra puṇyaṃ śrotur avidyā-paryanta-sarva-doṣa-haram | muhur muhuḥ prati-kṣaṇaṃ hṛṣyāmi romāñcito ‚smi
 
 



Both comments and pings are currently closed.