BhG 18.75

vyāsa-prasādāc chrutavān etad guhyam ahaṃ param
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aham (I) vyāsa-prasādāt (from the mercy of Vyāsa) etat param guhyam (this supreme secret) yogam (yoga) kathayataḥ (from one who is telling) sākṣāt (directly) yogeśvarāt kṛṣṇāt (from Kṛṣṇa, master of yoga) svayam (personally) śrutavān [āsam] (I was one who heard).

 

grammar

vyāsa-prasādāt vyāsa-prasāda 5n.1 m.; TP: vyāsasya prasādād itifrom satisfaction of Vyāsa (from: vi-as – to divide, to dispose, to arrange, vyāsa – Vyāsa, arranging; pra-sad – to settle down, to be pleased, to be successful, prasāda satisfaction, favour, calmness, clearness, success, kindness);
śrutavān śruta (śru – to hear, to listen) PP pas.x 1n.1 m.one who heard;
etat etat sn. 2n.1 n.this;
guhyam guhya (xguh – to cover, to hide) PF 2n.1 n. to be hidden, secret ;
aham asmat sn. 1n.1I;
param para 2n.1 n.beyond, ancient, final, the best, the supreme;
yogam yoga 2n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
yogeśvarāt yoga-īśvara 5n.1 m.; TP: yogasyeśvarād itifrom the lord of yoga (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; xīś – to own, to reign, īśa / īśvara – ruler, lord);
kṛṣṇāt kṛṣṇa 5n.1 m.from the dark one, from Kṛṣṇa;
sākṣāt av.before one’s eyes, directly, openly, in person (from: sa-akṣa – with the eyes);
kathayataḥ kathayant (kath – to tell, to narrate) PPr 5n.1from one who is telling;
svayam av.personally, on one’s own;

 

textual variants


etad → imaṁ / etaṁ (this);
guhyam ahaṁ guhyatamaṁ / guhyataraṁ (more secret / the most secret);
param → mahat (great);
etad guhyam ahaṁ param → etaṁ guhyam anuttamam (this secret and incomparable);
yogeśvarātyogīśvarāt (from the lord of the yogīs);
kathayataḥ → kathayatā / tu kathitaḥ (by one who is telling / just told);
 
 



Śāṃkara


taṃ cemaṃ—
vyāsa-prasādāt tato divya-cakṣur-lābhāt, śrutavān imaṃ saṃvādaṃ guhyatamaṃ paraṃ yogam, yogārthatvād grantho’pi yogaḥ, saṃvādam imaṃ yogam eva vā yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam, na paramparayā
 

Rāmānuja


vyāsaprasādād vyāsānugraheṇa divyacakṣuśśrotralābhād etat paraṃ yogākhyaṃ guhyaṃ yogeśvarāj jñānabalāiśvaryavīryaśaktitejasāṃ nidher bhagavataḥ kṛṣṇāt svayam eva kathayataḥ sākṣāc śrutavān aham
 

Śrīdhara


ātmanas tac-chravaṇe sambhāvanām āha vyāsa-prasādād iti | bhagavatā vyāsena divyaṃ cakṣuḥ śrotrādi machyaṃ dattam ato vyāsasya prasādāt etat ahaṃ śrutavān asmi | kiṃ tad ity apekṣāyām āha paraṃ yogaṃ | paratvaṃ āviṣkaroti yogeśvarāt śrī-kṛṣṇāt svayam eva sākṣāt kathayataḥ śrutavān iti
 

Viśvanātha


commentary under the verse BhG 18.74
 

Baladeva


vyavahita-tat-saṃvāda-śravaṇe sva-yogyatām āha vyāseti | vyāsa-prasādāt tad-datta-divya-cakṣuḥ-śrotrādi-lābha-rūpād etad guhyaṃ śrutavān | kim etad ity āha param yogam iti | karma-yogaṃ jñāna-yogaṃ bhakti-yogaṃ cety arthaḥ | paratvaṃ sampādayati yogeśvarād iti | deva-mānavādi-nikhila-prāṇināṃ svabhāvya-sambandho yogaḥ | teṣām adhīśān niyantuḥ svayaṃ-rūpāt kṛṣṇāt sva-mukhenaiva, na tu paramparayā kathayataḥ | śrutavān asmīti sva-bhāgyaṃ ślāghyate
 
 



Both comments and pings are currently closed.