BhG 18.74

saṃjaya uvāca
ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ
saṃvādam imam aśrauṣam adbhutaṃ roma-harṣaṇam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


saṁjaya (Saṁjaya) uvāca (he spoke):
iti aham (thus I) mahātmanaḥ vāsudevasya (of the great-souled Vāsudeva) pārthasya ca (and of the son of Pṛthā) imam roma-harṣaṇam (this causing bristling of the hair) adbhutam saṁvādam (wonderful converstion) aśrauṣam (I heard).

 

grammar

saṁjayaḥ sam-jaya 1n.1 m.conquest, complete victory, Saṁjaya  (from: sam-ji – to conquer completely, jaya – victory);
uvāca vac (to speak) Perf. P 1v.1he spoke;
iti av.thus (used to close the quotation);
aham asmat sn. 1n.1I;
vāsudevasya vāsudeva 6n.1 m.of Vāsudeva (from: vasu – wealth, one of eight Vasus; vāsu – soul, soul of the world; div – to shine, to play, deva – god, divinity);
pārthasya pārtha 6n.1 m.of the son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
ca av.and;
mahātmanaḥ mahā-ātman 6n.1 m.; BV: yasyātmā mahān asti tasyaof one whose self is great (from: mah – to magnify, mahant – great; ātman – self);
saṁvādam sam-vāda 2n.1 m.conversation (from: sam-vad – to speak together, to talk);
imam idam sn. 2n.1 m.this;
aśrauṣam śru (to hear, to listen) Aor. P 3v.1I heard;
adbhutam ad-bhuta 2n.1 m.supernatural, marvellous, wonderful;
roma-harṣaṇam roma-harṣaṇa 2n.1 m.; BV: yasmād romāṇāṁ harṣaṇam astīmam – due to which there is bristling of the hair (from: ruh – to ascend, to rise, roma / roman – the hair on the body; hṛṣ – to be excited, to become erect, harṣaṇa – bristling, erection, excitement);

 

textual variants


mahātmanaḥmahātmanā (by one whose self is great);
imamidam (this);
roma-harṣaṇam → loma-harṣaṇam (causing bristling of the hair);
 
 



Śāṃkara


parisamāptaḥ śāstrārthaḥ | athedānīṃ kathā-sambandha-pradarśanārthaṃ saṃjaya uvāca—
ity evam ahaṃ vāsudevasya pārthasya ca mahātmanaḥ saṃvādam imaṃ yathoktam aśrauṣaṃ śrutavān asmy adbhutam atyanta-vismaya-karaṃ romaharṣaṇaṃ romāñca-karam
 

Rāmānuja


dhṛtarāṣṭrāya svaputrāḥ pāṇḍavāś ca yuddhe kiṃ kariṣyantīti pṛcchate
iti evaṃ vāsudevasya vasudevasūnoḥ, pārthasya ca tatpitṛṣvasuḥ putrasya ca mahātmanaḥ mahābuddhes tatpadadvandvam āśritasyemaṃ romaharṣaṇam adbhutaṃ saṃvādam ahaṃ yathoktam aśrauṣam śrutavān aham
 

Śrīdhara


tad evaṃ dhṛtarāṣṭraṃ prati śrī-kṛṣṇārjuna-saṃvādaṃ kathayitvā prastutāṃ kathām anusandadhānaḥ sañjaya uvāca itīti | lomaharṣaṇaṃ lomāñca-karaṃ saṃvādam aśrauṣaṃ śrutavān ahaṃ | spaṣṭam anyat
 

Viśvanātha


ataḥ paraṃ pañca-śloka-vyākhyā sarva-gītārtha-tātparya-niṣkarṣe ‚ntima-ślokā yatra vartante tāṃ patra-dvayīṃ vināyakaḥ sva-vāhanenādhunā hṛtavān ity ataḥ punar nālikham | tāṃ tan-mātra-vādām | sa prasīdatu tasmai namaḥ | iti śrīmad-bhagavad-gītā-ṭīkā sārārtha-darśinī samāptī-bhūtā satāṃ prītaye ‚stād iti
 

Baladeva


samāptaḥ śāstrārthaḥ | atha kathā-sambandham anusandadhānaḥ sañjayo dhṛtarāṣṭram uvāca ity aham iti | adbhutaṃ cetaso vimaya-karaṃ lokeṣv asambhāvyamānatvāt | romaharṣaṇam dehe pulaka-janakam
 
 



Both comments and pings are currently closed.