BhG 18.61

īśvaraḥ sarva-bhūtānāṃ hṛd-deśe rjuna tiṣṭhati
bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he arjuna (O Arjuna),
īśvaraḥ (lord) sarva-bhūtānām (of all beings) hṛd-deśe (in the heart) tiṣṭhati (he stands).
[saḥ] (he) māyayā (by illusion) yantrārūḍhāni [iva] (those which ascended as on a machine) sarva-bhūtāni (all beings) bhrāmayan [san] (he is driving).

 

grammar

īśvaraḥ īśvara 1n.1 m.ruler, lord (from: xīś – to own, to reign, īśa – ruler, lord);
sarva-bhūtānām sarva-bhūta 6n.3 m.; sarvāṇāṁ bhūtānām itiof all beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
hṛd-deśe hṛd-deśa 7n.1 n.; TP: hṛdo deśa itiin the place of the heart (from: hṛt – heart; diś – to show, deśa – place);
arjuna arjuna 8n.1 m.white, clear, Arjuna;
tiṣṭhati sthā (to stand) Praes P 1v.1he stands;
bhrāmayan bhrāmayant (bhram – to roam) PPr caus. 1n.1 m.while causing to move, while driving;
sarva-bhūtāni sarva-bhūta 2n.3 n.; KD: sarvāṇi bhūtānītiall beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
yantrārūḍhāni yantra-ārūḍha 2n.3 n.; TP: yantram āruḍhānītiwhich ascended on the machine, (from: yantr – to restrain, to bind, yantra – instrument, machine, amulet, mystical diagram; ā-ruh – to ascend, to rise, PP ārūḍha – who attained, who ascended);
māyayā māyā 3n.1 f.by magic, by illusion, by supernatural power;

 

textual variants


hṛd-deśe → hṛdy eṣa / hṛdaye (he in the heart / in the heart);
‘rjuna tiṣṭhativasate ‘rjuna (he dwells, O Arjuna);
yantrārūḍhāniyantrārūḍheva (as if ascended on a machine);
māyayā mānava (people);
 
 



Śāṃkara


yasmāt—
īśvaraḥ īśana-śīlo nārāyaṇaḥ sarva-bhūtānāṃ sarva-prāṇināṃ hṛd-deśe hṛdaya-deśe’rjuna śuklāntarātma-svabhāvo viśuddhāntaḥ-karaṇaḥ | ahaś ca kṛṣṇam ahar arjunaṃ ca [rādhāk 4.5.10.1] iti darśanāt | tiṣṭhati sthitiṃ labhate | teṣu sa kathaṃ tiṣṭhati ? ity āha—bhrāmayan bhramaṇaṃ kārayan sarva-bhūtāni yantrārūḍhāni yantrāṇy ārūḍhāny adhiṣṭhitānīva itīva-śabdo’tra draṣṭavyaḥ | yathā dāru-kṛta-puruṣādīni yantrārūḍhāni | māyayā cchadmanā bhrāmayan tiṣṭhatīti sambandhaḥ
 

Rāmānuja


sarvaṃ hi bhūtajātaṃ sarveśvareṇa mayā pūrvakarmānuguṇyena prakṛtyanuvartane niyamitam; tac chṛṇu /
īśvaraḥ sarvaniyamanaśīlo vāsudevaḥ sarvabhūtānāṃ hṛddeśe sakalapravṛttimūlajñānodayapradeśe tiṣṭhati / kathaṃ kiṃ kurvaṃs tiṣṭhati ? yantrārūḍhāni sarvabhūtāni māyayā bhrāmayan / svenaiva nirmitaṃ dehendriyāvasthaṃ prakṛtyākhyaṃ yantram ārūḍhāni sarvabhūtāni svakīyayā sattvādiguṇamayyā māyayā guṇānuguṇaṃ pravartayaṃs tiṣṭhatītyarthaḥ / pūrvam apy etad uktam, „sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca” iti; „mattas sarvaṃ pravartate” iti ca / „ya ātmani tiṣṭhan” ityādikā śrutiś ca
 

Śrīdhara


tad evaṃ śloka-dvayena sāṅkhyādi-mate prakṛti-pāratantryaṃ svabhāva-pāratantryaṃ coktam | idānīṃ svamatam āha īśvara iti dvābhyām | sarva-bhūtānāṃ hṛn-madhye īśvaro ‚ntaryāmī tiṣṭhati | kiṃ kurvan, sarvāṇi bhūtāni māyayā nija-śaktyā bhrāmayaṃs tat-tat-karmasu pravartayan, yathā dāru-yantram ārūḍhāni kṛtrimāni bhūtāni sūtradhāro loke bhrāmayati tadvad ity arthaḥ | yad vā yantrāṇi śarīrāṇi ārūḍhāni bhūtāni dehābhimānino jīvān bhramayann ity arthaḥ | tathā ca śvetāśvatārāṇāṃ mantraḥ —
eko devaḥ sarvabhūteṣu gūḍhaḥ
sarvavyāpī sarvabhūtāntarātmā |
karmādhyakṣaḥ sarvabhūtādhivāsaḥ
sākṣī cetā kevalo nirguṇaś ca || iti || (ŚvetU 6.11)

antaryāmi-brāhmaṇaṃ ca — ya ātmani tiṣṭhan ātmānam antaro yamayati yam ātmā na veda yasya ātmā śarīram eva te ātmāntaryāmy amṛtaḥ || ity ādi

 

Viśvanātha


śloka-dvayena svabhāva-vādināṃ matam uktvā sva-matam āha īśvaro nārāyaṇaḥ sarvāntaryāmī | yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro, yaṃ pṛthivī na veda, yasya pṛthivī śarīraṃ, yaḥ pṛthivīm antaro yamayati (BAU 3.6.3) iti |
yac ca kiñcij jagaty asmin
dṛśyate śrūyate ‚pi vā |
antar-bahiś ca tat sarvaṃ
vyāpya nārāyaṇaḥ sthitaḥ || (Mahānārāyaṇa Upaniṣad 13.5)
ity ādi śruti-pratipādita īśvaro ‚ntaryāmī hṛdi tiṣṭhati | kiṃ kurvan? sarvāṇi
bhūtāni māyayā nija-śaktyā bhrāmayan bhramayan tat-tat-karmāṇi pravartayan, yathā sūtra-sañcārādi-yantram ārūḍhāni kṛtrimāṇi pāñcālikā-rūpāṇi sarva-bhūtāni māyā vibhramayati tadvad ity arthaḥ | yad vā yantrārūḍhāni śarīrārūḍhān sarva-jīvān ity arthaḥ
 

Baladeva


vijñātṛtvābhimānam ivālakṣyārjunam atyājyatvād vidhānterṇopadiśati īśvara iti dvābhyām | he arjuna tvaṃ cet svaṃ vijṇaṃ manyase, tarhy antaryāmi-brāhmaṇāt tvayā jñāto ya īśvaraḥ sarva-bhūtānāṃ brahmādi-sthāvarāntānāṃ hṛddeśe tiṣṭhati māyayā sva-śaktyā tāni bhrāmayan san | sarva-bhūtāni viśinaṣṭi yantreti | yat karmānuguṇaṃ māyā-nirmitaṃ dehendriya-prāṇa-lakṣaṇaṃ yantraṃ tad-ārūḍhāni | rūpakeṇopamātra vyajyate – yathā sūtra-dhāro dāru-yantrārūḍhāni kṛtrimāṇi bhūtāni bhrāmayati tadvat
 
 



Both comments and pings are currently closed.