BhG 18.62

tam eva śaraṇaṃ gaccha sarva-bhāvena bhārata
tat-prasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!),
sarva-bhāvena (with all [his] heart) tam eva (only to him) śaraṇam (being the shelter) gaccha (you must go),
tat-prasādāt (from his satisfaction) parām śāntim (the supreme tranquility) śāśvatam sthānam ca (and eternal abode) prāpsyasi (you will obtain).

 

grammar

tam tat sn. 2n.1 m.to him;
eva av.certainly, just, merely;
śaraṇam śaraṇa 2n.1 n.to shelter, to refuge, to protection (from: śri – to turn towards, to lean on, to rest on, to resort);
gaccha gam (to go) Imperat. P 2v.1you must go;
sarva-bhāvena sarva-bhāva 3n.1 m.; sarvena bhāvenetiwith all his nature, with all his emotions, with all his heart (from: sarva – all, whole; bhū – to be, bhāva – state, existence, nature, emotions);
bhārata bhārata 8n.1 m.O descendant of Bhārata;
tat-prasādāt tad-prasāda 5n.1 m.; TP: tasya prasādād itifrom his satisfaction (from: tat sn. – that; pra-sad – to settle down, to be pleased, to be successful, prasāda satisfaction, favour, calmness, clearness, success, kindness);
parām para 2n.1 f.beyond, ancient, final, the best, the supreme;
śāntim śānti 2n.1 f.tranquility, peace, satisfaction, end, death (from: śam – to calm, to put to an end, to destroy);
sthānam sthāna 2n.1 n.state, place, position (from: sthā – to stand);
prāpsyasi pra-āp (to obtain) Fut. P 2v.1you will obtain;
śāśvatam śāśvata 2n.1 n.eternal, permanent, constant;

 

textual variants


tam eva tām eva (only to that);
bhārata → pāṁḍava (O son of Pāṇḍu!);
tat-prasādāt mat-prasādāt (from my satisfaction);
śāntiṁ → siddhiṁ (perfection);
prāpsyasi → prāpsyati (he will obtain);
 
 



Śāṃkara


tam eva īśvaraṃ śaraṇam āśrayaṃ saṃsārārti-haraṇārthaṃ gacchāśraya sarva-bhāvena sarvātmanā he bhārata ! tatas tat-prasādād īśvarānugrahāt parāṃ prakṛṣṭāṃ śāntim uparatiṃ sthānaṃ ca mama viṣṇoḥ paramaṃ padaṃ prāpsyasi śāśvataṃ nityam
 

Rāmānuja


etan māyānivṛttihetum āha
yasmād evam, tasmāt tam eva sarvasya praśāsitāram, āśritavātsalyena tvatsārathye ‚vasthitam, „itthaṃ kuru ” iti ca śāsitāraṃ sarvabhāvena sarvātmanā śaraṇaṃ gaccha / sarvātmanānuvartasva / anyathāpi tanmāyāpreritenājñena tvayā yuddhādikaraṇam avarjanīyam / tathā sati naṣṭo bhaviṣyasi / atas taduktaprakāreṇa yuddhādikaṃ kurv ityarthaḥ / evaṃ kurvāṇas tatprasādāt parāṃ śāntiṃ sarvakarmabandhopaśamaṃ śāśvataṃ ca sthānam prāpsyasi / yad abhidhīyate śrutiśataiḥ, „tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ, „te ha nākaṃ mahimānaḥ sacante yatra pūrve sādhyāḥ santi devāḥ”, „yatra ṛṣayaḥ prathamajā ye purāṇāḥ”, „pareṇa nākaṃ nihitaṃ guhāyām”, „yo ‚syādhyakṣaḥ parame vyoman”, „atha yad ataḥ paro divo jyotir dīpyate”, „so ‚dhvanaḥ pāram āpnoti tadviṣṇoḥ paramaṃ padam” ityādibhiḥ
 

Śrīdhara


tam iti | yasmād evaṃ sarve jīvāḥ parameśvara-paratantrāḥ tasmād ahaṅkāraṃ parityajya sarva-bhāvena sarvātmanā tam īśvaram eva śaraṇaṃ gaccha | tataś ca tasyaiva prasādāt parāṃ uttamāṃ śāntiṃ sthānaṃ ca pārameśvaraṃ śāśvataṃ nityaṃ prāpsyasi
 

Viśvanātha


etaj-jñāpana-prayojanam āha tam eveti | parām avidyāvidyayor nivṛttim | tataś ca śāśvataṃ sthānaṃ vaikuṇṭham | iyam antaryāmi-śaraṇāpattiḥ antaryāmy-upāsakānām eva | bhagavad-upāsakānāṃ tu bhagavac-charaṇāpattiḥ | agre vakṣyata eveti kecid āhuḥ | anyas tu yo mad-iṣṭa-devaḥ śrī-kṛṣṇaḥ sa eva mad-gurur māṃ bhakti-yogam anukūlaṃ hitaṃ copadeśam upadiśati ca | tam ahaṃ śaraṇaṃ prapadye ity aniśaṃ bhāvayeti | yad uktam uddhavena –
naivopayanty apacitiṃ kavayas taveśa
brahmayusāpi kṛtam ṛddha-mudaḥ smarantaḥ |
yo ‚ntar-bahis tanu-bhṛtām aśubhaṃ vidhunvan
ācārya-caittya-vapuṣā sva-gatiṃ vyanakti || (BhP 11.29.6) iti
 

Baladeva


tarhi tam eveśvaraṃ sarva-bhāvena kāyādi-vyāpāreṇa śaraṇaṃ gaccha | tataḥ kim iti cet tatrāha tad iti | parāṃ śāntiṃ nikhila-kleśa-viśleṣa-lakṣaṇāṃ | śāśvataṃ nityaṃ sthānaṃ ca, tad viṣṇoḥ paramaṃ padam ity ādi śruti-gītaṃ tad dhāma prāpsyasi | sa ceśvaro ‚ham eva tvat-sakhaḥ sarvasya cāhaṃ hṛdi sanniviṣṭaḥ ity (Gītā 15.15) ādi mat-pūrvokter deva-rṣy-ādi-sammati-grāhiṇā tvayāpi paraṃ brahma paraṃ dhāma (Gītā 10.12) ity-ādinā svīkṛtatvāc ca | viśva-rūpa-darśane pratyakṣitatvāc ca | tasmān mad-upadeśe tiṣṭheti
 
 



Both comments and pings are currently closed.