BhG 2.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi caturviṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation

Thus [ends] the twenty-fourth chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants

iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde sāṃkhya-yogo / indriya-saṃyama-yogo nāma dvitīyo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the second chapter entitled: The Yoga of Sāṁkhya / The Yoga of Restraining the Senses.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śāṃkara


iti śrīmat-paramahaṃsa-parivrājakācāryasya śrī-govinda-bhagavat-pūjya-pāda-śiṣyasya śrīmac-chaṃkara-bhagavataḥ kṛtau śrīmad-bhagavad-gītā-bhāṣye dvitīyo’dhyāyaḥ

 

Śrīdhara


śoka-paṅka-nimagnaṃ yaḥ sāṅkhya-yogopadeśataḥ |
ujjahārārjunaṃ bhaktaṃ sa kṛṣṇa-śaraṇaṃ mama ||

iti śrī-śrīdhara-svāmikṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
dvitīyo ‚dhyāyaḥ

 

Madhusūdana


iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām sarva-gītārtha-sūtraṇaṃ nāma
dvitīyo ‚dhyāyaḥ

 

Viśvanātha


jñānaṃ karma ca vispaṣṭam aspaṣṭaṃ bhaktim uktavān |
ataevāyam adhyāyaḥ śrī-gītā-sūtram ucyate ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
śrī-gītāsu dvitīyo ‚yaṃ saṅgataḥ saṅgataḥ satām

 

Baladeva


iti śrīmad-bhagavad-gītopaniṣad-bhāṣye dvitīyo ‚dhyāyaḥ |

 
 

Both comments and pings are currently closed.