atha prathamo ‘dhyāyaḥ – arjuna-viṣāda-yogaḥ

Now the first chapter: “The Yoga of Arjuna’s Despondency”


Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

INTRODUCTION

upodghāṭaḥ

Nārāyaṇa is beyond the Avyakta;
From the Avyakta the Mundane Egg is born;
Within the Mundane Egg, verily, are these worlds
And the Earth made up of the seven Dvipas.

oṃ
nārāyaṇaḥ paro ’vyaktād aṇḍam avyakta-sambhavam
|
aṇḍasyāntas tv ime lokāḥ sapta-dvīpā ca medinī ||

The- twofold Vedic Religion.
The Lord created the universe, and wishing to secure order therein. He first created the Prajapatis (Lords of creatures) such as Marichi and caused them to adopt the Pravṛtti-Dharma, the Religion of Works. He then created others such as Śanaka and Sanandana and caused them to adopt the Nivṛtti-Dharma, the Religion of Renunciation, characterized by knowledge and indifference to worldly objects.

sa bhagavān sṛṣṭvedaṃ jagat tasya ca sthitiṃ cikīrṣuḥ marīcyādīn agre sṛṣṭvā prajāpatīn pravṛtti-lakṣaṇaṃ dharmaṃ grāhayāmāsa vedoktam | tato ’nyān ca sanaka-sanandanādīn utpādya nivṛtti-lakṣaṇaṃ dharmaṃ jñāna-vairāgya-lakṣaṇaṃ grāhayāmāsa |

It is the twofold Vedic Religion of Works and Renunciation that maintains order in the universe. This Religion which directly leads to liberation and worldly prosperity has long been practiced by all castes and religious orders (varṇa-aśrama) – from the brāhmaṇas downwards, – who sought welfare.

dvividho hi vedokto dharmaḥ pravṛtti-lakṣaṇo nivṛtti-lakṣaṇaś ca | jagataḥ sthiti-kāraṇam | prāṇināṃ sākṣād abhy-udaya-niḥśreyasa-hetur yaḥ sa dharmo brāhmaṇādyair varṇibhir āśramibhiś ca śreyo ’rthibhir anuṣṭhīyamānaḥ |

The purpose of the Divine Incarnation.
When, owing to the ascendancy of lust in its votaries, religion was overpowered by irreligion caused by the vanishing faculty of discrimination, and irreligion was advancing, it was then that the original Creator (Adi-kartṛ), Viṣṇu, known as Nārāyaṇa, wishing to maintain order in the universe, incarnated Himself as Kṛṣṇa, begotten in Devaki by Vasudeva, for the preservation of the ‚earthly Brahman,’ of spiritual life (Brāhmaṇatva) on the earth. For it was by the preservation of spiritual life that the Vedic Religion could be preserved, since thereon depend all distinctions of caste and religious order.

dīrgheṇa kālena anuṣṭhātṝṇāṃ kāmodbhavād dhīyamāna-viveka-jñāna-hetukena adharmeṇa abhibhūyamāne dharme, pravardhamāne ca adharme, jagataḥ sthitiṃ paripipālayiṣuḥ, sa ādi-kartā nārāyaṇākhyo viṣṇur bhaumasya brahmaṇo brāhmaṇatvasya cābhirakṣaṇārthaṃ devakyāṃ vasudevād aṃśena kṛṣṇaḥ kila sambabhūva | brāhmaṇatvasya hi rakṣaṇena rakṣitaḥ syād vaidiko dharmaḥ tad-adhīnatvād varṇāśrama-bhedānām |

The Lord, always possessed as He is of (infinite) knowledge, supremacy, power, strength, might and vigour, controls the Maya, – belonging to Him as Viṣṇu, – the Mūlaprakṛti, the First Cause, composed of three Guṇas or energies, and He appears to the world as though He is born and embodied and helping the world at large; whereas really He is unborn and indestructible, is the Lord of creatures, and is by nature Eternal, Pure, Intelligent and Free.

sa ca bhagavān jñānaiśvarya-śakti-bala-vīrya-tejobhiḥ sadā sampannas triguṇātmikāṃ vaiṣṇavīṃ svāṃ māyāṃ mūla-prakṛtiṃ vaśīkṛtya, ajo ’vyayo bhūtānām īśvaro nitya-śuddha-buddha-mukta-svabhāvo ’pi san, sva-māyayā dehavān iva jāta iva ca lokānugrahaṃ kurvan lakṣyate |

Without any interest of His own, but with the sole intention of helping His creatures. He taught to Arjuna, who was deeply plunged in the ocean of grief and delusion, the twofold Vedic Religion, evidently thinking that the Religion would widely spread when accepted and practiced by men of high character.

sva-prayojanābhāve ’pi bhūtānujighṛkṣayā vaidikaṃ hi dharma-dvayam arjunāya śoka-moha-mahodadhau nimagnāya upadideśa guṇādhikair hi gṛhīto ’nuṣṭhīyamānaś ca dharmaḥ pracayaṃ gamiṣyatīti |

The Gita and the Commentary.
It is this Religion which was taught by the Lord that the omniscient and adorable Veda-Vyasa (the arranger of the Vedas) embodied in the seven hundred verses called Gitas.

taṃ dharmaṃ bhagavatā yathopadiṣṭaṃ veda-vyāsaḥ sarvajño bhagavān gītākhyaiḥ saptabhiḥ śloka-śatair upanibabandha |

This famous Gita-śastra is an epitome of the essentials of the whole Vedic teaching; and its meaning is very difficult to understand. Though, to afford a clear view of its teaching, it has been explained word by word and sentence by sentence, and its import critically examined by several commentators, still I have found that to the laity it appears to teach diverse and quite contradictory doctrines. I propose, therefore, to write a brief commentary with a view to determine its precise meaning.

tad idaṃ gītā-śāstraṃ samasta-vedārtha-sāra-saṅgraha-bhūtaṃ durvijñayārthaṃ tad-arthāviṣkaraṇāya anekair vivṛta-pada-padārtha-vākya-vākyārtha-nyāyam api atyanta-viruddhānekārthatvena laukikair gṛhyamāṇam upalabhyāhaṃ vivekato ’rtha-nirdhāraṇārthaṃ saṃkṣepato vivaraṇaṃ kariṣyāmi |

Jnana-Yoga is the means to the Supreme Bliss.
The aim of this famous Gita-Śāstra is, briefly, the Supreme Bliss, a complete cessation of samsāra or transmigratory life and of its cause. This accrues from that Religion (Dharma) which consists in a steady devotion to the knowledge of the Self, preceded by the renunciation of all -works.

tasya asya gītā-śāstrasya saṃkṣepataḥ prayojanaṃ paraṃ niḥśreyasaṃ sa-hetukasya saṃsārasya atyantoparama-lakṣaṇam | tac ca sarva-karma-sannyāsa-pūrvakād ātma-jñāna-niṣṭhā-rūpād dharmād bhavati |

So, with reference to this Religion, the doctrine of the Gita, the Lord says in the Anu-Gita as follows: „That religion, indeed, is quite sufficient for the realization of the state of Brahman, the Absolute” (MBh 14.16.12).
In the same place it is also said:
He is without merit and without sin, without weal and woe, – he who is absorbed in the one seat, silent and thinking nothing” (MBh 14.19.7; 14.19.1).
And He also says:
Knowledge is characterized by renunciation.” (MBh 14.43.26).
Here also at the end Arjuna is thus exhorted:
Abandoning all dharmas, come to Me alone for shelter” (BhG 18.66).

tathā imam eva gītārtha-dharmam uddiśya bhagavataivoktam –
sa hi dharmaḥ suparyāpto brahmaṇaḥ pada-vedane
(MBh 14.16.12) ity anugītāsu | tatraiva coktaṃ –
naiva dharmī na cādharmī na caiva hi śubhāśubhī
(MBh 14.19.7),
yaḥ syād ekāsane līnas tūṣṇīṃ kiṃcid acintayan(MBh 14.19.1),
jñānaṃ saṃnyāsa-lakṣaṇaṃ (MBh 14.43.26) iti ca |
ihāpi cānte uktam arjunāya –
sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja (BhG 18.66) iti |

How Karma-Yoga is a means to the Supreme Bliss.
Though the Religion of Works, – which, as a means of attaining worldly prosperity, is enjoined on the several castes and religious orders, – leads the devotee to the region of the Devas and the like, still, when practised in a spirit of complete devotion to the Lord and without regard to the (immediate) results, it conduces to the purity of the mind (sattva-śuddhi).

abhyudayārtho ’pi yaḥ pravṛtti-lakṣaṇo dharmo varṇān āśramāṃś coddiśya vihitaḥ sa devādi-sthāna-prāpti-hetur api san, īśvarārpaṇa-buddhyānuṣṭhīyamānaḥ sattva-śuddhaye bhavati phalābhisandhi-varjitaḥ

The man whose mind is pure is competent to tread the path of knowledge, and to him comes knowledge; and thus (indirectly) the Religion of Works forms also a means to the Supreme Bliss. Accordingly, with this very idea in mind, the Lord says:
He who does actions, placing them in Brahman” (BhG 5.10),
Yogins perform actions, without attachment, for the purification of the self” (BhG 5.11).

śuddha-sattvasya ca jñāna-niṣṭhā-yogyatā-prāpti-dvāreṇa jñānotpatti-hetutvena ca niḥśreyasa-hetutvam api pratipadyate | tathā cemam evārtham abhisandhāya vakṣyati brahmaṇy ādhāya karmāṇi (BhG 5.10),
yoginaḥ karma kurvanti saṅgaṃ tyaktvātma-śuddhaye (BhG 5.11) iti |

Tlie specific subject and object of the Gīta-śastra.
The Gītā-śāstra expounds this twofold Religion, whose aim is the Supreme Bliss. It expounds specially the nature of the Supreme Being and Reality known as Vāsudeva, the Parabrahman, who forms the subject of the discourse. Thus the Gītā-śāstra treats of a specific subject with a specific object and bears a specific relation (to the subject and object). A knowledge of its teaching leads to the realisation of all human aspirations. Hence my attempt to explain it.

imaṃ dvi-prakāraṃ dharmaṃ niḥśreyasa-prayojanam | paramārtha-tattvaṃ ca vāsudevākhyaṃ para-brahmābhidheya-bhūtaṃ viśeṣataḥ abhivyañjayad viśiṣṭa-prayojana-sambandhābhidheya-vad gītā-śāstram | yatas tad-artha-vijñānena samasta-puruṣārtha-siddhiḥ | ataḥ tad-vivaraṇe yatnaḥ kriyate mayā ||

 

Rāmānuja

yat-padāmbho-ruha-dhyāna-vidhvastāśeṣa-kalmaṣaḥ |
vastutām upayāto ’haṃ yāmuneyaṃ namāmi tam ||
oṃ | śriyaḥ patir nikhila-heya-pratyanīka-kalyāṇaika-tānaḥ
svetara-samasta-vastu-vilakṣaṇānanta-jñānānandaika-svarūpaḥ,
svābhāvikānavadhikātiśaya-jñāna-balaiśvarya-vīrya-śakti-tejaḥ-prabhṛty-asaṃkhyeya-kalyāṇa-guṇa-gaṇa-mahodadhiḥ,
svābhimatānu-rūpaika-rūpācintya-divyādbhuta-nitya-niravadya-niratiśayaujjvalya-saugandhya-saundarya-saukumārya-lāvaṇya-yauvanādy-ananta-guṇa-nidhir divya-rūpaḥ,
svocita-vividha-vicitrānantāścarya-nitya-niravadyāparimita-divya-bhūṣaṇaḥ,
svānurūpāsaṃkhyeyācintya-śakti-nitya-niravadya-niratiśaya-kalyāṇa-divyāyudhaḥ,
svābhimatānurūpa-nitya-niravadya-svarūpa-rūpa-guṇa-vibhavaiśvarya-śīlādy-anavadhikātiśayāsaṅkhyeya-kalyāṇa-guṇa-gaṇa-śrī-vallabhaḥ,
sva-saṅkalpānuvidhāyi-svarūpa-sthiti-pravṛtti-bhedāśeṣa-śeṣataika-rati-rūpa-nitya-niravadya-niratiśaya-jñāna-kriyaiśvaryādy-ananta-guṇa-gaṇāparimita-sūribhir anavaratābhiṣṭuta-caraṇa-yugalaḥ,
vāṅ-manasāparicchedya-svarūpa-svabhāvaḥ,
svocita-vividha-vicitrānanta-bhogya-bhogopakaraṇa-bhoga-sthāna-samṛddhānantāścaryānanta-mahā-vibhavānanta-parimāṇa-nitya-niravadyākṣara-parama-vyoma-nilayaḥ,
vividha-vicitrānanta-bhogya-bhoktṛ-varga-paripūrṇa-nikhila-jagad-udaya-vibhava-laya-līlaḥ,
paraṃ brahma puruṣottamo nārāyaṇo brahmādi-sthāvarāntaṃ nikhilaṃ jagat sṛṣṭvā svena rūpeṇāvasthitaḥ,
brahmādi-deva-manuṣyāṇāṃ dhyānārādhanādy-agocaro ’pāra-kāruṇya-sauśīlya-vātsalyaudārya-mahodadhiḥ,
svayam eva rūpaṃ tat-tat-sajātīya-saṃsthānaṃ sva-svabhāvam ajahad eva kurvaṃs teṣu teṣu lokeṣv avatīryāvatīrya tais tair ārādhitaḥ,
tat-tad-iṣṭānurūpaṃ dharmārtha-kāma-mokṣākhyaṃ phalaṃ prayacchan,
bhū-bhārāvatāraṇāpadeśenāsmad-ādīnām api saṃsāra-duḥkha-śamanāya samāśrayaṇīyatvāyāvatīryorvyāṃ sakala-manuja-nayana-viṣayatāṃ gataḥ, parāvara-nikhila-jana-mano-nayana-hāri-divya-ceṣṭitāni kurvan,
pūtanā-śakaṭa-yamalārjunāriṣṭa-pralamba-dhenuka-kāliya-keśi-kuvalayāpīḍa-cāṇūra-muṣṭika-tosala-kaṃsādīn nihatya anavadhika-dayā-sauhārdānurāga-garbhāvalokanālāpāmṛtair viśvam āpyāyayan,
niratiśaya-saundarya-sauśīlyādi-guṇāviṣkāreṇākrūra-mālā-kārādīn parama-bhāgavatān kṛtvā,
pāṇḍu-tanaya-yuddha-protsāhana-vyājena parama-puruṣārtha-lakṣaṇa-mokṣa-sādhanatayā vedāntoditaṃ sva-viṣayaṃ jñāna-karmānugṛhītaṃ bhakti-yogam avatārayāmāsa |
tatra pāṇḍavānāṃ karuṇāṃ ca yuddhe prārabdhe sa bhagavān puruṣottamaḥ sarveśvareśvaro jagad-upakṛti-martya āśrita-vātsalya-vivaśaḥ pārthaṃ rathinam ātmānaṃ ca sārathiṃ sarva-loka-sākṣikaṃ cakāra |
evam arjunasyotkarṣaṃ jñātvāpi sarvātmanāndho dhṛtarāṣṭraḥ suyodhana-vijaya-bubhutsayā saṃjayaṃ papraccha |

 

Madhva

devaṃ nārāyaṇaṃ natvā sarva-doṣa-vivarjitam |
paripūrṇaṃ gurūṃś ca tān gītārthaṃ vakṣyāmi leśataḥ ||
naṣṭa-dharma-jñāna-loka-kṛpālubhiḥ brahma-rudrendrādibhir arthito jñāna-pradarśanāya bhagavān vyāso ‘vatatāra |
tataś ceṣṭāniṣṭa-prāpti-parihāra-sādhanā-darśanāt vedārthā-jñānāc ca saṃsāre kliśyamānānāṃ strī-śūdrādīnāṃ ca dharma-jñāna-dvārā mokṣo bhaved iti kṛpāluḥ sarva-vedārthopabṛṃhitāṃ tad-anukta-kevaleśvara-jñāna-dṛṣṭārtha-yuktāṃ ca sarva-prāṇinām avagāhyānavagāhya-rūpāṃ kevala-bhagavat-svarūpa-parāṃ parokṣārthāṃ mahābhārata-saṃhitām acīkỊpat |
tac coktam—
lokeśā brahma-rudrādyāḥ saṃsāre kleśinaṃ janam |
vedārthājñam adhīkāra-varjitaṃ ca striyādikam ||
avekṣya prārthayāmāsuḥ deveśaṃ puruṣottamam |
tataḥ prasanno bhagavān vyāso bhūtvā ca tena ca ||
anyāvatāra-rūpaiś ca vedānuktārtha-bhūṣitam |
devalenātma-bodhena dṛṣṭaṃ vedārtha-saṃyutam ||
bhārataṃ pañca-rātraṃ ca mūla-rāmāyaṇaṃ tathā |
purāṇaṃ bhāgavataṃ ceti sambhinnaś śāstra-puṅgavaḥ ||
iti nārāyaṇāṣṭākṣara-kalpe|
brahṃāpi tan na jānāti iṣat sarvo ‘pi jānati |
bahv-artham ṛṣayas tat tu bhārataṃ pravadanti hi ||
ity upa-nāradīye |
brahmādyaiḥ prārthito viṣṇur bhārataṃ saṃcakāra ha |
yasmin daśārthāḥ sarvatra na jñeyās sarva-jantubhiḥ ||
iti nāradīye |
bhārataṃ cāpi kṛtavān pañcamaṃ vedam uttamam |
daśā-varārthaṃ sarvatra kevalaṃ viṣṇu-bodhakam |
parokṣārthaṃ tu sarvatra vedād apyuttamaṃ tu yat ||
iti skānde |
yadi vidyāt catur-vedān saṅgopaniṣadān dvijaḥ |
na cet purāṇam saṃvidyān naiva sa syād vicakṣaṇaḥ ||
itihāsa-purāṇābhyāṃ vedaṃ samupabṛṃhayet |
bibhety alpa-śrutād vedo mām ayaṃ pracaliṣyati ||
manv-ādi kecid bruvate hy āstīkādi yathāpare |
tathopari-carādy anye bhārataṃ paricakṣate ||
bhārataṃ sarva-vedāś ca tulām āropitāḥ purā |
devair brahmādibhis sarvaiḥ ṛṣibhiś ca samanvitaiḥ |
vyāsasyaivājñayā tatra tv atyaricyata bhāratam ||
mahattvād bhāravattvāc ca mahābhāratam ucyate |
niruktam asya yo veda sarva-pāpaiḥ pramucyate ||
yad ihāsti tad anyatra yan nehāsti na kutra-cit |
virāṭodyoga-pāravān |
ity ādi-tad-vākya-paryālocanayā ṛṣi-saṃpradāyāt
ko hy anyaḥ puṇḍarīkākṣāt mahābhārata-kṛt bhavet |
ity-ādi purāṇa-granthāntara-gata-vākyāny athānupapattyā nāradādhyayanādi-liṅgaiś cāvasīyate | katham anyathā bhārata-nirukti-jñāna-mātrena sarva-pāpa-kṣayaḥ prasiddhaś ca so ‘rthaḥ | kathaṃ cānyasya na kartuṃ śakyate | granthāntara-gatatvāc ca nāvidyamāna-stutiḥ | na ca kartur eva | itaratrāpi sāmyāt |
tatra ca sarva-bhāratārtha-saṃgrahāṃ vasudevārjuna-saṃvāda-rūpāṃ bhārata-pārijāta-madhu-bhūtāṃ gītām upanibabandha |
tac coktam—
bhārataṃ sarva-śāstreṣu bhārate gītikā varā |
viṣṇoḥ sahasra-nāmāpi jñeyaṃ pāṭhyaṃ ca tad dvayam ||
iti mahā-kaurme |
sa hi dharmas suparyāpto brahmaṇaḥ pada-vedane ||
ity ādi ca |

 

Śrīdhara

śeṣāśeṣa-mukha-vyākhyā-cāturyaṃ tv eka-vaktrataḥ |
dadhānam adbhutaṃ vande paramānanda-mādhavam ||
śrī-mādhavaṃ praṇamyomādhavaṃ viśveśam ādarāt |
tad-bhakti-yantritaḥ kurve gītā-vyākhyāṃ subodhinīm ||
bhāṣya-kāra-mataṃ samyak tad-vyākhyātur giras tathā |
yathāmati samālocya gītā-vyākhyāṃ samārabhe ||
gītā vyākhyāyate yasyāḥ pāṭha-mātra-prayatnataḥ |
seyaṃ subodhinī ṭīkā sadā dhyeyā manīṣibhiḥ ||
iha khalu sakala-loka-hitāvatāraḥ sakala-vandita-caraṇaḥ parama-kāruṇiko bhagavān devakī-nandanas tattvājñāna-vijṛmbhita-śoka-moha-bhraṃśita-vivekatayā nija-dharma-parityāga-pūrvaka-para-dharmābhisandhinam arjunaṃ dharma-jñāna-rahasyopadeśa-plavena tasmāc choka-moha-sāgarād uddadhāra |Tutaj zaiste ten, który zstąpił dla tam eva bhagavad-upadiṣṭam arthaṃ kṛṣṇa-dvaipāyanaḥ saptabhiḥ śloka-śatair upanibabandha | tatra ca prāyaśaḥ śrī-kṛṣṇa-mukhād viniḥsṛtān eva ślokān alikhat | kāṃścit tat-saṅgataye svayaṃ ca vyaracayat |
yathoktaṃ gītā-māhātmye –
gītā sugītā kartavyā kim anyaiḥ śāstra-vistaraiḥ |
yā svayaṃ padmanābhasya mukha-padmād viniḥsṛtā || iti |
tatra tāvad dharmakṣetre ity ādinā viṣīdann idam abravīd ity antena granthena śrī-kṛṣṇārjuna-saṃvāda-prastāvāya kathā nirūpyate | tataḥ param āsamāptes tayor dharma-jñānārthe saṃvādaḥ |

 

Viśvanātha

gaurāṃśukaḥ sat-kumuda-pramodī svābhikhyayā gos tamaso nihantā |
śrī-kṛṣṇa-caitanya-sudha-nidhir me mano ‚dhitiṣṭhan svaratiṃ karotu ||
prācīna-vācaḥ suvicārya so ‚ham ajño ‚pi gītāmṛta-leśa-lipsuḥ |
yateḥ prabhor eva mate tad atra santaḥ kṣamadhvaṃ śaraṇāgatasya ||
iha khalu sakala-śāstrābhimata-śrīmac-caraṇa-saroja-bhajanaḥ svayaṃ bhagavān narākṛti-para-brahma-śrī-vasudeva-sūnuḥ sākṣāc chrī-gopāla-puryām avatīryāpāra-paramātarkya-prāpañcika-sakala-locana-gocarīkṛto bhavābdhi-nimajjamānān jagaj-janān udhṛtya sva-saundarya-mādhuryāsvādanayā svīya-prema-mahāmbudhau nimajjayāmāsa |
śiṣṭa-rakṣā duṣṭa-nigraha-vrata-niṣṭhā-mahiṣṭha-pratiṣṭho ‚pi bhuvo-bhāra-duḥkhāpahāra-miṣeṇa duṣṭānām api sva-dveṣṭṝṇām api mahā-saṃsāra-grāsī-bhūtānām api mukti-dāna-lakṣaṇaṃ parama-rakṣaṇam eva kṛtvā
svāntar-dhānottara-kāla-janiṣyamāṇān anādy-avidyā-bandha-nibadnhana-śoka-mohādyākulān api jīvān uddhartuṃ śāstra-kṛn-muni-gaṇa-gīyamāna-yaśaś ca dhartuṃ sva-priya-sakhaṃ tādṛśa-svecchā-vaśād eva raṇa-mūrdhany udbhūta-śoka-mohaṃ śrīmad-arjunaṃ lakṣyī-kṛtya
kāṇḍa-tritayātmaka-sarva-veda-tātparya-paryavasitārtha-ratnālaṅkṛtaṃ śrī-gītā-śāstram aṣṭā-daśādhyāyam antar-bhūtāṣṭā-daśa-vidyaṃ sākṣād vidyamānīkṛtam iva parama-puruṣārtham āvirbhāvayām babhūva |
tatrādhyāyānāṃ ṣaṭkena prathamena niṣkāma-karma-yogaḥ | dvitīyena bhakti-yogaḥ | tṛtīyena jñāna-yogo darśitaḥ | tatrāpi bhakti-yogasyāti-rahasyatvād ubhaya-saṅjīvakatvenābhyarhitatvāt sarva-durlabhatvāc ca madhyavartīkṛtaḥ | karma-jñānayor bhakti-rāhityena vaiyarthyāt te dve bhakti-miśre eva sammatīkṛte |
bhaktis tu dvividhā kevalā pradhānī bhūtā ca | tatrādyā svata eva parama-prabalā | te dve karma-jñāne vinaiva viśuddha-prabhāvatī akiñcanā ananyādi-śabda-vācyā | dvitīyā tu karma-jñāna-miśrety akhilam agre vivṛtībhaviṣyati |

 

Baladeva

satyānantācintya-śakty-eka-pakṣe sarvtrādhyakṣe bhakta-rakṣāti-dakṣe |
śrī-govinde viśva-sargādi-kande pūrṇānande nityam āstāṃ matir me ||
ajñāna-nīradhir upaiti yayā viśoṣaṃ
bhaktiḥ parāpi bhajate paripoṣam uccaiḥ |
tattvaṃ paraṃ sphurati durgamam apy ajasraṃ
sād-guṇya-bhṛt-svaracitāṃ praṇamāmi gītām ||
atha sukha-cid-ghanaḥ svayaṃ bhagavān acintya-śaktiḥ puruṣottamaḥ sva-saṅkalpāyatta-vicitra-jagad-udayādi-viriñcy-ādi-sañcintya-caraṇaḥ sva-janmādi-līlayā sva-tulyān sahāvirbhūtān pārṣadān praharṣayaṃs tayaiva jīvān bahūn avidyā-śārdūlī-vadanād vimocya svāntar-dhānottara-bhāvino ‚nyān uddidhīrṣur āhava-mūrdhni svātma-bhūtam apy arjunam avitarkya-sva-śaktyā samoham iva kurvan tan-moha-vimārjanāpadeśena saparikara-svātma-yāthātmyaika-nirūpikāṃ sva-gītopaniṣadam upādiśat |
tasyāṃ khalv īśvara-jīva-prakṛti-kāla-karmāṇi pañcārthā varṇyante | teṣu vibhu-saṃvid īśvaraḥ | aṇu-saṃvij jīvaḥ | sattvādi-guṇa-trayāśrayo dravyaṃ prakṛtiḥ | traiguṇya-śūnyaṃ jaḍa-dravyaṃ kālaḥ | puṃ-prayatna-niṣpādyam adṛṣṭādi-śabda-vācyaṃ karmeti |
teṣāṃ lakṣaṇāni | eṣv īśvarādīni catvāri nityāni | jīvādīni tv īśvara-vaśyāni | karma tu prāg-abhāvavad anādi vināśi ca | tatra saṃvit-svarūpo ‚pīśvaro jīvaś ca saṃvettāsmad-arthaś ca – vijñānam ānandaṃ brahma – yaḥ sarvajñaḥ sarvavit – mantā boddhā kartā vijānātmā puruṣaḥ, ity ādi śruteḥ | so ‚kāmayata bahu syām – sukham aham asvāpsaṃ na kiñcid avediṣam ity ādi śruteś ca | na cobhayatra mahat-tattva-jāto ‚yam ahaṅkāraḥ tadā tasyānutpatter vilīnatvāc ca |
sa ca sa ca kartā bhoktā siddhaḥ – sarva-jñaḥ sarva-vit kartā boddhā iti padebhyaḥ | anubhavitṛtvaṃ khalu bhoktṛtvaṃ sarvābhyupagatam | so ‚śnute sarvān kāmān saha brahmaṇā vipaścitā iti śrutes tūbhayos tat pravyaktam |
yadyapi saṃvit-svarūpāt saṃvettṛtvādi nānyat prakāśa-svarūpād raver iva prakāśakatvādi, tathāpi viśeṣa-sāmarthyāt tad-anyatva-vyavahāraḥ | viśeṣaś ca bheda-pratinidhir na bhedaḥ | sa ca bhedābhāve ‚pi bheda-kāryasya dharma-dharmi-bhāvādi-vyavahārasya hetuḥ |sattā satī bhedo bhinnaḥ kālaḥ sarvadāstīty ādiṣu vidvadbhiḥ pratītaḥ | tat-pratīty-anyathānupapattyā – evaṃ dharmān pṛthak paśyaṃs tān evānuvidhāvati iti śrutyā ca siddhaḥ | iha hi brahma-dharmān abhidhāya tad-bhedaḥ pratiṣidhyate |
na khalu bheda-pratinidhes tasyāpy abhāve dharma-dharmi-bhāva-dharma-bahutve śakye vaktum ity anicchubhir api svīkāryāḥ syuḥ, ta ime ‚rthāḥ śāstre ‚smin yathā-sthānam anusandheyāḥ |
iha hi jīvātma-paramātma-tad-dhāma tat-prāpty-upāyānāṃ svarūpāṇi yathāvan nirūpyante | tatra jīvātma-yāthātmya-paramātma-yāthātmyopayogitayā paramātma-yāthātmyaṃ tu tad-upāsanopayogitayā prakṛtyādikaṃ tu paramātmanaḥ sraṣṭur upakaraṇatayopadiśyate |
tad-upāyāś ca karma-jñāna-bhakti-bhedāt tredha | tatra śruta-tat-tat-phalanair apekṣeṇa kartṛtvābhiniveśa-parityāgena cānuṣṭhitasya sva-vihitasya karmaṇaḥ, hṛd-viśuddhi-dvārā jñāna-bhaktyor upakāritvāt paramparayā tat-prāptāv upāyatvam |
tac ca śruti-vihita-karma hiṃsā-śūnyam atra mukhyam | mokṣa-dharme pitā-putrādi-saṃvādāt hiṃsāvat tu gauṇaṃ viprakṛṣṭatvāt tayos tu sākṣād eva tathātvam |
nanu, tathānuṣṭhitena karmaṇā hṛd-viśuddhyā jñānodayena muktau satyāṃ, bhaktyā ko viśeṣaḥ | ucyate, jñānam eva kiñcid viśeṣād bhaktir iti | nirṇimeṣa-vīkṣaṇa-kaṭākṣa-vīkṣaṇa-vadanayor antaraṃ cid-vigrahatayānusandhir jñānaṃ tena tat sālokyādiḥ | vicitra-līlā-rasāśrayatayānusandhis tu bhaktis tayā kroḍī-kṛta-sālokyādi-tad-varīvasyānanda-lābhaḥ pumarthaḥ | bhakter jñānatvaṃ tu – sac-cid-ānandaika-rase bhakti-yoge tiṣṭhati – iti śruteḥ siddham |
tad idaṃ śravaṇādi-bhāvādi-śabda-vyapadiṣṭaṃ dṛṣṭam | jñānasya śravaṇādyākāratvaṃ cit-sukhasya viṣṇoḥ kuntalādi-pratīkatvavat pratyetavyam iti vakṣyāmaḥ |
ṣaṭ-trike ‚smin śāstre prathamena ṣaṭkeneśvarāṃśasya jīvasyāṃśīśvara-bhakty-upayogi-svarūpa-darśanam | tac cāntar-gata-jñāna-niṣkāma-karma-sādhyaṃ nirūpyate |
madhyena parama-prāpyasyāṃśīśvarasya prāpaṇī bhaktis tan-mahima-dhī-pūrvikābhidhīyate |
antyena tu pūrvoditānām eveśvarādīnāṃ svarūpāṇi pariśodhyante | trayāṇāṃ ṣaṭkānāṃ karma-bhakti-jñāna-pūrvatā-vyapadeśas tu tat-tat-prādhānyenaiva | carame bhakteḥ pratipatteś coktis tu ratna-sampuṭordhva-likhita-tat-sūcaka-lipi-nyāyena |
asya śāstrasya śraddhāluḥ sad-dharma-niṣṭho vijitendriyo ‚dhikārī | sa ca sa-niṣṭha-pariniṣṭhita-nirapekṣa-bhedāt trividhaḥ | teṣu svargādi-lokān api didṛkṣur niṣṭhayā sva-dharmān hary-arcana-rūpān ācaran prathamaḥ | loka-saṃjighṛkṣayā tān ācaran hari-bhakti-nirato dvitīyaḥ | sa ca sa ca sāśramaḥ | satya-tapo-japādibhir viśuddha-citto hary-eka-niratas tṛtīyo nirāśramaḥ |
vācya-vācaka-bhāvaḥ sambandhaḥ | vācya ukta-lakṣaṇaḥ śrī-kṛṣṇaḥ | vācakas tad-gītā-śāstraṃ tādṛśaḥ so ‚tra viṣayaḥ | aśeṣa-kleśa-nivṛtti-pūrvakas tat-sākṣāt-kāras tu prayojanam ity anubandha-catuṣṭayam |
atreśvarādiṣu triṣu brahma-śabdo ‚kṣara-śabdaś ca baddha-jīveṣu tad-deheṣu ca kṣara-śabdaḥ |
īśvara-jīva-dehe manasi buddhau dhṛtau yatne cātma-śabdaḥ |
triguṇāyāṃ vāsanāyāṃ śīle svarūpe ca prakṛti-śabdaḥ |
sattābhiprāya-svabhāva-padārtha-janmasu kriyāsv ātmasu ca bhāva-śabdaḥ |
karmādiṣu triṣu citta-vṛtti-nirodhe ca yoga-śabdaḥ paṭhyate | etac chāstraṃ khalu svayaṃ bhagavataḥ sākṣād vacanaṃ sarvataḥ śreṣṭhaṃ.
gītā sugītā kartavyā kim anyaiḥ śāstra-vistaraiḥ |
yā svayaṃ padmanābhasya mukha-padmād viniḥsṛtā ||
iti pādmāt |
dhṛtarāṣṭrādi-vākyaṃ tu tat-saṅgati-lābhāya dvaipāyanena viracitam | tac ca lavaṇākara-nipāta-nyāyena tan-mayam ity upodghātaḥ |

 
 

Both comments and pings are currently closed.