BhG 2.72

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati
sthitvāsyām anta-kāle pi brahma-nirvāṇam ṛcchati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!),
eṣā (this) brāhmī (related to brahman) sthitiḥ (state) [asti] (it is).
enāṁ (this) prāpya (after obtaining) [naraḥ] (a person) na vimuhyati (he s not bewildered).
anta-kāle api (even at the time of death) asyām (in this) sthitvā (after standing),
brahma-nirvāṇam (final liberation in brahman) ṛcchati (he reaches).

 

grammar

eṣā etat sn. 1n.1 f.this;
brāhmī brāhmī 1n.1 f.related to brahman (from: bṛh – to increase, brahman – spirit, the Vedas);
sthitiḥ sthiti 1n.1 f.staying, state, condition, existence (from: sthā – to stand);
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
na av.not;
enām etat sn. 2n.1 f.this;
prāpya pra-āp (to obtain) absol.after obtaining;
vimuhyati vi-muh (to become confused, bewildered, stupefied) Praes. P 1v.1he is bewildered, confused, stupefied;
sthitvā sthā (to stand) absol.after standing;
asyām idam sn. 7n.1 f.in this;
anta-kāle anta-kāla 7n.1 m.; TP: antasya kālaitiat the end of time, at the time of death (from: anta – the end, limit, boundary, death; kal – to count, kāla – time);
api av.although, moreover, besides, even;
brahma-nirvāṇam brahma-nirvāṇa 2n.1 n.; TP: brahmaṇi nirvāṇam itifinal liberation in brahman (from: bṛh – to increase, brahman – spirit, the Vedas; nir- – to blow out, to extinguish, to soothe, nirvāṇa – extinction, perfect calm, death, final liberation);
ṛcchati (to go, to reach) or ṛcch (to become stiff, to go) Praes. P 1v.1he goes, he reaches;

 

textual variants


brāhmī → brahmī (sacred);
vimuhyati → vimuhyasi / vimucyati / na muhyati (you get bewildered / it liberates / he is not bewildered);
anta-kāle pi → anta-kāle tu (but at the time of death);
brahma-nirvāṇam → brahma-niryāṇam (going away into brahman);
ṛcchati → ṛcchasi / icchati / ṛcchatu (you reach / he wants / he should reach);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

Knowledge leads to Divine Felicity.
This devotion to knowledge is extolled as follows:
saiṣā jñāna-niṣṭhā stūyate

This is the Brāhmic state, O son of Pritha.
Attaining to this, none is deluded.
Remaining in this state even at the last period of life,
one attains to the felicity of Brahman.

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati ||2.72||

This foregoing state – to renounce all and to dwell in Brahman – is the Divine state, the state of Brahman. It pertains to and has its being in Brahman.

eṣā yathoktā brāhmī brahmaṇi bhavā iyaṃ sthitiḥ sarvaṃ karma saṃnyasya brahma-rūpeṇaiva avasthānam ity etat |

On reaching this state, one is no longer deluded. Remaining in this state even at the last period of life, one attains moksha, the felicity of Brahman.

he pārtha, naināṃ sthitiṃ prāpya labdhvā na vimuhyati na mohaṃ prāpnoti | sthitvāsyāṃ sthitau brāhmyāṃ yathoktāyām anta-kāle ’pi antye vayasy api brahma-nirvāṇaṃ brahma-nirvṛtiṃ mokṣam ṛcchati gacchati |

And it needs no saying that he who renounces while yet a student and dwells in Brahman throughout life attains the Felicity of Brahman, the Brahma-Nirvāṇa.

kim u vaktavyaṃ brahmacaryād eva saṃnyasya yāvaj jīvaṃ yo brahmaṇy eva avatiṣṭhate sa brahma-nirvāṇam ṛcchati iti ||2.72||

 

Rāmānuja

eṣā nityātma-jñāna-pūrvikā asaṅga-karmaṇi sthitiḥ sthita-dhī-lakṣaṇā brāhmī brahma-prāpikā, īdṛśīṃ karmaṇi sthitiṃ prāpya na vimuhyati na punaḥ saṃsāram āpnoti | asyāṃ sthityām antime’pi vayasi sthitvā brahma-nirvāṇam ṛcchati nirvāṇam ayaṃ brahma gacchati, sukhaikatānam ātmānam āpnoti ity arthaḥ |
evam ātma-yāthātmyaṃ yuddhākhyasya ca karmaṇas tat-prāpti-sādhanatām ajānataḥ śarīrātma-jñānena mohitasya tena ca mohena yuddhāt nivṛttasya tan-moha-śāntaye nityātma-viṣayā yā sāṃkhya-buddhiḥ, tat-pūrvikā cāsaṅga-karmānuṣṭhāna-rūpa-karma-yoga-viṣayā buddhiḥ sthita-prajñatā-yoga-sādhana-bhūtā dvitīye’dhyāye proktā | tad uktam—
nityātmā-saṅgaka-mohāgocara sāṃkhya-yoga-dhīḥ |
dvitīye sthita-dhīlakṣyā proktā tan-moha-śāntaye || [gītārtha-saṃgrahe 6] iti

 

Śrīdhara

uktāṃ jñāna-niṣṭhāṃ stuvann upasaṃharati eṣeti | brāhmī sthitir brahma-jñāna-niṣṭhā | eṣaivaṃvidhā | enāṃ parameśvarārādhanena viśuddhāntaḥkaraṇaḥ pumān prāpya na vimuhyati | punaḥ saṃsāra-mohaṃ na prāpnoti | yato ‚nta-kāle mṛtyu-samaye ‚py asyāṃ lakṣa-mātram api sthitvā brahma-nirvāṇam brahmaṇi nirvāṇaṃ layam ṛcchati prāpnoti | kiṃ punar vaktavyaṃ bālyam ārabhya sthitvā prāpnotīti

 

Madhusūdana

tad evaṃ caturṇāṃ praśnānām uttara-vyājena sarvāṇi sthita-prajña-lakṣaṇāni mumukṣu-kartavyatayā kathitāni | samprati karma-yoga-phala-bhūtāṃ sāṅkhya-niṣṭhāṃ stuvann upasaṃharati eṣeti | eṣā sthita-prajña-lakṣaṇa-vyājena kathitā | eṣā te ‚bhihitā sāṅkhye buddhir iti ca prāg uktā sthitir niṣṭhā sarva-karma-saṃnyāsa-pūrvaka-paramātma-jñāna-lakṣaṇā brāhmī brahma-viṣayā | he pārtha ! enāṃ sthitiṃ prāpya yaḥ kaścid api pnar na vimuhyati | na hi jñāna-bādhitasyājñānasya punaḥ sambhavo ‚sti anāditvenotpatty-asambhavāt | asyāṃ sthitāv anta-kāle ‚pi antye ‚pi vaayasi sthitvā brahma-nirvāṇaṃ brahmaṇi nirvāṇaṃ nirvṛttiṃ brahma-rūpaṃ nirvāṇam iti vā | ṛcchati gacchaty abhedena | kim u vaktavyaṃ yo bramacaryād eva saṃnyasya yāvaj-jīvam asyāṃ brāhmyāṃ sthitāv avatiṣṭhate sa brahma-nirvāṇam ṛcchatīty api-śabdārthaḥ

 

Viśvanātha

upasaṃharati eṣeti | brāhmī brahma-prāpikā | anta-kāle mṛtyu-samaye ‚pi | kiṃ punar ābālyam

 

Baladeva

sthita-prajñatāṃ stauti eṣeti | brāhmī brahma-prāpikā | anta-kāle carame vayasi | kiṃ punar ākaumāraṃ brahma ṛcchati labhate | nirvāṇam amṛta-rūpaṃ tat pradam ity arthaḥ | nanu tasyāṃ sthitaḥ kathaṃ brahma prāpnoti | tat-prāptes tad-bhakti-hetukatvād iti ced ucyate | tasyās tad-bhakti-hetukatvāt tad-bhakti-hetutvāc ca tat-prāpakateti

 
 



Both comments and pings are currently closed.