BhG 18.26

mukta-saṅgo nahaṃ-vādī dhṛty-utsāha-samanvitaḥ
siddhy-asiddhyor nirvikāraḥ kartā sāttvika ucyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


mukta-saṅgaḥ (whose attachment is gone) anahaṁ-vādī (declaring „not I”) dhṛty-utsāha-samanvitaḥ (endowed with energy and firmness) siddhy-asiddhyoḥ (in success and failure) nirvikāraḥ (without a change) kartā (a doer) sāttvikaḥ (sattvic) ucyate (he is called).

 

grammar

mukta-saṅgaḥ mukta-saṅga 1n.1 m.; BV: yena saṅgo mukto ‘sti saḥwhose attachment is gone (from: muc – to liberate, to release, PP mukta – liberated, gone; sam-gam – come together or sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment);
anahaṁ-vādī an-ahaṁ-vādin 1n.1 m.; TP: an-aham iti vādīti declaring „not I” (from: aham – I; vad – to speak, vāda – speech, dispute, doctrine; -in, -min, -vin – sufixes meaning one who possesses; vādin – who speaks, who explains, who discusses);
dhṛty-utsāha-samanvitaḥ dhṛty-utsāha-samanvita 1n.1 m.; DV / TP: dhṛtyotsāhena ca samanvita itiendowed with energy and firmness (from: dhṛ – to hold dhṛti – firmness, determination; ut-sāha –energy, strength; anu-i – to go along, PP anv-ita – endowed: with what? – requires instrumental);
siddhy-asiddhyoḥ siddhy-asiddhi 7n.2 f.; DV: siddhyāṁ ca asiddhyāṁ ca itiin success and failure (from: sidh – to succeed, to become perfect, siddhi – success, perfection);
nirvikāraḥ nir-vikāra 1n.1 m.; BV: yasya vikāro nāsti saḥwithout a change (from: niḥ – out of, away from, without; vi-kṛ to transform, vikāra – change, transformation);
kartā kartṛ 1n.1 m.a doer (from: kṛ – to do);
sāttvikaḥ sāttvika 1n.1 m. related to sattva (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas);
ucyate vac (to speak) Praes. pass. 1v.1it is said;

 

textual variants

nirvikāraḥ → nirākāraṃ (without a form);
 
 



Śāṃkara


idānīṃ kartṛ-bheda ucyate—
mukta-saṅgaḥ muktaḥ parityaktaḥ saṅgo yena sa mukta-saṅgaḥ | anahaṃvādī nāhaṃ-vadana-śīlaḥ | dhṛty-utsāha-samanvito dhṛtir dhāraṇam utsāha udyamas tābhyāṃ samanvitaḥ saṃyukto dhṛty-utsāha-samanvitaḥ | siddhy-asiddhyoḥ kriyamāṇasya karmaṇaḥ phala-siddhāv asiddhau ca siddhy-asiddhyor nirvikāraḥ, kevalaṃ śāstra-pramāṇena prayukto na phala-rāgādinā yaḥ sa nirvikāra ucyate | evaṃ-bhūtaḥ kartā yaḥ sa sāttvika ucyate
 

Rāmānuja


muktasaṅgaḥ phalasaṅgarahitaḥ anahaṃvādī kartṛtvābhimānarahitaḥ, dhṛtyutsāhasamanvitaḥ ārabdhe karmaṇi yāvatkarmasamāptyavarjanīyaduḥkhadhāraṇaṃ dhṛtiḥ; utsāhaḥ udyuktacetastvam; tābhyāṃ samanvitaḥ, siddhyasiddhyor nirvikāraḥ yuddhādau karmaṇi tadupakaraṇabhūtadravyārjanādiṣu ca siddhyasiddhyor avikṛtacittaḥ kartā sāttvika ucyate
 

Śrīdhara


kartāraṃ trividham āha mukta-saṅga iti tribhiḥ | mukta-saṅgas tyaktābhiniveśaḥ | anahaṃvādī garvokti-rahitaḥ | dhṛtir dhairyam | utsāha udyamaḥ | tābhyāṃ samanvitaḥ saṃyuktaḥ | ārabdhasya karmaṇaḥ siddhāv asiddhau ca nirvikāro harṣa-viṣāda-śūnyaḥ | evambhūtaḥ kartā sāttvika ucyate
 

Viśvanātha


trividhaṃ karmoktam | trividhaṃ kartāram āha mukta-saṅga iti
 

Baladeva


atha kartṛ-traividhyam āha mukteti tribhiḥ | mukta-saṅgaḥ kartṛtvābhiniveśa-phalecchā-śūnyaḥ | anahaṃvādī garvokti- śūnyaḥ | dhṛtir ārabdha-karma-pūrti-paryantāvarjanīya-duḥkha-sahiṣṇutā | utsāhas tad-anuṣṭhānodyata-cittatā tābhyāṃ samanvitaḥ | ānuṣaṅgika-phalasya siddhāv asiddhau ca nirvikāro sukhena duḥkhena ca rahitaḥ | īdṛśaḥ kartā sāttvikaḥ
 
 



Both comments and pings are currently closed.