BhG 18.27

rāgī karma-phala-prepsur lubdho hiṃsātmako śuciḥ
harṣa-śokānvitaḥ kartā rājasaḥ parikīrtitaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


rāgī (passionate) karma-phalepsuḥ (desiring to obtain the fruit of activity) lubdhaḥ (greedy) hiṁsātmakaḥ (whose nature is violence) aśuciḥ (impure) harṣa-śokānvitaḥ (endowed with elation and despair) kartā (a doer) rājasaḥ (as rajasic) parikīrtitaḥ (known).

 

grammar

rāgī rāgin 1n.1 m.colourful, passionate, loving, attached (from: rañj – to be dyed, be excited, be delighted, rāga – colour, passion, affection, love, beauty; -in, -min, -vin – sufixes meaning one who possesses);
karma-phala-prepsuḥ karma-phala-prepsu 1n.1 m.; TP: yaḥ karmaṇaḥ phalam āptum icchati saḥ desiring to obtain the fruit of activity (from: kṛ – to do, karman – activity and its result; phal – to ripen; phala – fruit, result; pra-āp – to obtain, to reach, des. pra-īpsu – desiring to obtain);
lubdhaḥ lubdha (lubh – to be greedy) PP 1n.1 m.greedy;
hiṁsātmakaḥ hiṁsā-ātmaka 1n.1 n.whose nature is violence (from: hiṁs – to injure, to harm, to kill; hiṁsā – przemoc, krzywdzenie; ātmaka – in compounds: being of this nature);
aśuciḥ aśuci 1n.1 m.impure (from: śuc – to shine, to be wet, śuci pure);
harṣa-śokānvitaḥ harṣa-śoka-anvita 1n.1 m.; DV / TP: harṣeṇa śokena cānvita itiendowed with elation and despair (from: hṛṣ – to be excited, to become erect, harṣa – bristling, erection, excitement; śuc – to grieve,  to burn, śoka – grief, despair, heat; anu-i – to go along, PP anv-ita – endowed: with what? – requires instrumental);
kartā kartṛ 1n.1 m.a doer (from: kṛ – to do);
rājasaḥ rājasa 2n.1 m. related to rajas, rajasic (from: rañj – to be dyed, be excited, be delighted, rajas coloured, dust, passion, one of the three guṇas);
parikīrtitaḥ pari-kīrtita (pari-kīrt – to praise, to glorify) PP 1n.1 m.praised, celebrated, proclaimed, known (from: kīrti – fame, glory);

 

textual variants


rāgī → rāge (in passion);
karma-phala-prepsur karma-phale prepsur (desiring gains in the fruit of activity);
lubdho → labdho (obtained);
hiṁsātmako hiṁsātmake (in the nature of violence);
parikīrtitaḥ → parikīrtityate (it is known);
 
 



Śāṃkara


rāgī rāgo’syāstīti rāgī | karma-phala-prepsuḥ karma-phalārthīty arthaḥ | lubdhaḥ para-dravyeṣu saṃjāta-tṛṣṇaḥ | tīrthādau sva-dravyāparityāgī vā | hiṃsātmakaḥ para-pīḍā-kara-svabhāvaḥ | aśucir bāhyābhyantara-śauca-varjitaḥ | harṣa-śokānvitaḥ iṣṭa-prāptau harṣa aniṣṭa-prāptāv iṣṭa-viyoge ca śokas tābhyāṃ harṣa-śokābhyām anvitaḥ saṃyuktas tasyaiva ca karmaṇaḥ sampatti-vipattibhyāṃ harṣa-śokau syātām, tābhyāṃ saṃyukto yaḥ kartā sa rājasaḥ parikīrtitaḥ
 

Rāmānuja


rāgī yaśo’rthī, karmaphalaprepsuḥ karmaphalārthī; lubdhaḥ karmāpekṣitadravyavyayasvabhāvarahitaḥ, hiṃsātmakaḥ parān pīḍayitvā taiḥ karma kurvāṇaḥ, aśuciḥ karmāpekṣitaśuddhirahitaḥ, harṣaśokānvitaḥ yuddhādau karmaṇi jayādisiddhyasiddhyor harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ
 

Śrīdhara


rājasaṃ kartāram āha rāgīti | rāgī putrādiṣu prītimān | karma-phala-prepsuḥ karma-phala-kāmī | lubdhaḥ parasvābhilāṣī | hiṃsātmako māraka-svabhāvaḥ | lābhālābhayor harṣa-śokābhyām anvitaḥ saṃyuktaḥ kartā rājasaḥ parikīrtitaḥ
 

Viśvanātha


rāgī karmaṇy āsaktaḥ | lubdho viṣayāsaktaḥ
 

Baladeva


rāgī strī-putrādiṣv āsaktaḥ | karma-phala-prepsuḥ paśu-putrānna-svargādiṣv atispṛhayāluḥ | lubdhaḥ karmāpekṣita-dravya-vyayākṣamaḥ | hiṃsātmakaḥ parān prapīḍya karma kurvāṇaḥ | aśuciḥ karmāpekṣita-vihita-śuddhi-śūnyaḥ karma-phala-siddhi-tad-asiddhyor harṣa-śokābhyām anvitaḥ | īdṛśaḥ kartā rājasaḥ
 
 



Both comments and pings are currently closed.