BhG 18.20

sarva-bhūteṣu yenaikaṃ bhāvam avyayam īkṣate
avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yena [jñānena] (that knowledge by which) [saḥ] (he) vibhakteṣu sarva-bhūteṣu (in all divided beings) avibhaktam (undivided) ekam avyayam bhāvam (one unchangeable state) īkṣate (he sees),
[tvam] (you) tat jñānam (that knowledge) sāttvikam (as sattvic) viddhi (you must know).

 

grammar

sarva-bhūteṣu sarva-bhūta 7n.3 m.; sarveṣu bhūteṣu itiin all beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
yena yat sn. 3n.1 n.that by which, wherefore;
ekam eka sn. 2n.1 m.one;
bhāvam bhāva 2n.1 m.being, existence, nature (from: bhū – to be);
avyayam a-vyaya 2n.1 m.unchangeable (from: vi-i – to go away, to disappear, vyaya – going away, changeable, expense);
īkṣate īkṣ (to see) Praes. Ā 1v.1he sees;
avibhaktam a-vi-bhakta (vi-bhāj – to divide, to separate) PP 2n.1 n.being undivided;
vibhakteṣu vi-bhakta (vi-bhāj – to divide, to separate) PP 7n.3 n.in those divided;
tat tat sn. 2n.1 n.that;
jñānam jñāna 2n.1 n.knowledge, wisdom (from: jñā – to know, to understand);
viddhi vid (to know, to understand) Imperat. P 2v.1you must know;
sāttvikam sāttvika 2n.1 n. related to sattva (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas);

 

textual variants


avyayam → avyaktam (unmanifested);
īkṣateīkṣyate (it is seen);
taj jñānaṁ → yaj jñānaṁ (which knowledge);
 
 



Śāṃkara


jñānasya tu tāvat tri-vidhatvam ucyate—
sarva-bhūteṣu avyaktādi-sthāvarānteṣu bhūteṣu yena jñānena ekaṃ bhāvaṃ vastu—bhāva-śabdo vastu-vācī, ekam ātma-vastv ity arthaḥ | avyayaṃ na vyeti svātmanā sva-dharmeṇa vā, kūṭastham ity arthaḥ | īkṣate paśyati yena jñānena, taṃ ca bhāvam avibhaktaṃ pratidehaṃ vibhakteṣu deha-bhedeṣu na vibhaktaṃ tad ātma-vastu, vyomavat nirantaram ity arthaḥ | taj jñānaṃ sākṣāt samyag darśanam advaitātma-viṣayaṃ sāttvikaṃ viddhīti
 

Rāmānuja


brāhmaṇakṣatriyabrahmacārigṛhasthādirūpeṇa vibhakteṣu sarveṣu bhūteṣu karmādhikāriṣu yena jñānenaikam ātmākhyaṃ bhāvaṃ, tatrāpy avibhaktam brāhmaṇatvādyanekākāreṣv api bhūteṣu sitadīrghādivibhāgavatsu jñānākāre ātmani vibhāgarahitam, avyayaṃ vyayasvabhāveṣv api brāhmaṇādiśarīreṣu avyayam avikṛtaṃ phalādisaṅgānarhaṃ ca karmādhikāravelāyām īkṣate, taj jñānaṃ sāttvikaṃ viddhi
 

Śrīdhara


tatra jñānasya sāttvikādi-traividhyam āha sarva-bhūteṣv iti tribhiḥ | sarveṣu bhūteṣu brahmādi-sthāvarās teṣu vibhakteṣu parasparaṃ vyavṛtteṣv avibhaktam anusyutam ekam avyayaṃ nirvikāraṃ bhāvaṃ paramātma-tattvaṃ yena jñānenekṣata ālocayati taj jñānaṃ sāttvikaṃ viddhi
 

Viśvanātha


sāttvikaṃ jñānam āha — sarva-bhūteṣv iti | ekaṃ bhāvam ekam eva jīvātmānaṃ nānā-vidha-phala-bhogārthaṃ krameṇa sarva-bhūteṣu manuṣya-deva-tiryag-ādiṣu vartamānam avyayaṃ naśvareṣv api teṣv anaśvaraṃ vibhakteṣu parasparaṃ vibhinneṣv apy avibhaktam eka-rūpaṃ yena karma-sambandhinā jñānenekṣate tat sāttvikaṃ jñānam
 

Baladeva


sāttvika-jñānam āha — sarveti | sarva-bhūteṣu deva-manuṣyādiṣu deheṣu nānā-karma-phala-bhogāt krameṇa vartamāna-bhāvaṃ jīvātmānaṃ yenaikaṃ vīkṣyate | avyayaṃ naśvareṣu teṣv anaśvaraṃ vibhakteṣu mitho-bhinneṣu teṣv avibhaktam eka-rūpaṃ ca yena taṃ vīkṣyate taj jñānaṃ sāttvikam aupaniṣad-aviviktātma-jñānaṃ tad ity arthaḥ
 
 



Both comments and pings are currently closed.