sattvānurūpā sarvasya śraddhā bhavati bhārata
śraddhā-mayo ‘yaṃ puruṣo yo yac-chraddhaḥ sa eva saḥ
        
                
            
            
                Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.             
         
        
		
he bhārata (O descendant of Bhārata!),
sarvasya (of all) śraddhā (faith) sattvānurūpā (according to being) bhavati (it is). 
ayam puruṣaḥ (that person) śraddhā-mayaḥ (made of faith) [
asti] 
(it is), 
yaḥ (he who) yac-chraddhaḥ (who has such faith), 
saḥ (he) saḥ eva (just he).
 
 
| sattvānurūpā | – | sattva-anurūpā 1n.1 f.; sattvasya anurūpeti – according to being (from: √as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas; √rūp – to form, anu-rūpa – following the form, suitable, like); | 
| sarvasya | – | sarva sn. 6n.1 m. – of all; | 
| śraddhā | – | śraddhā 1n.1 f. – faith, confidence (from: śrat – in compounds: faith; √dhā – to put [faith]); | 
| bhavati | – | √bhū (to be) Praes. P 1v.1 – it  is; | 
| bhārata | – | bhārata 8n.1 m. – O descendant of Bhārata; | 
| śraddhā-mayaḥ | – | śraddhā-maya 1n.1 m. – made of faith (from: śrat – in compounds: faith; √dhā – to put [faith]; śraddhā – faith, confidence; –maya – in compounds: made of, of the nature of); | 
| ayam | – | idam sn. 1n.1 m. – he; | 
| puruṣaḥ | – | puruṣa 1n.1 m. – a person (from: √pur – to precede, to lead or √pṝ – to fill, to nourish, puru – abundance, pūru – people); | 
| yaḥ | – | yat sn. 1n.1 m. – he who; | 
| yac-chraddhaḥ | – | yac-chraddha 1n.1 m.; BV: yasya yā śraddhāsti saḥ – who has such faith (from: śrat – in compounds: faith; √dhā – to put [faith]; śraddhā – faith, confidence); | 
| saḥ | – | tat sn. 1n.1 m. – he; | 
| eva | – | av. – certainly, just, merely; | 
| saḥ | – | tat sn. 1n.1 m. – he; | 
 
 
sarvasya → sattvasya (of being);
bhārata → dehinām (of the embodied one);
yac-chraddhaḥ → yaḥ śraddhaḥ (who has faith);
 
  
 
		
sā iyaṃ trividhā bhavati—
sattvānurūpā viśiṣṭa-saṃskāropetāntaḥ-karaṇānurūpā sarvasya prāṇi-jātasya śraddhā bhavati bhārata | yady evaṃ tataḥ kiṃ syāt ? ity ucyate—śraddhā-mayo’yaṃ śraddhā-prāyaḥ puruṣaḥ saṃsārī jīvaḥ | kathaṃ ? yo yac-chraddho yā śraddhā yasya jīvasya sa yac-chraddhaḥ sa eva tac-chraddhānurūpa eva sa jīvaḥ
 
sattvam antaḥkaraṇam / sarvasya puruṣasyāntaḥkaraṇānurūpā śraddhā bhavati / antaḥkaraṇaṃ yādṛśaguṇayuktam, tadviṣayā śraddhā jāyata ityarthaḥ / sattvaśabdaḥ pūrvoktānāṃ dehendriyādīnāṃ pradarśanārthaḥ / śraddhāmayo ‚yaṃ puruṣaḥ / śraddhāmayaḥ śraddhāpariṇāmaḥ / yo yacchraddhaḥ yaḥ puruṣo yādṛśyā śraddhayā yuktaḥ, sa eva saḥ sa tādṛśaśraddhāpariṇāmaḥ / puṇyakarmaviṣaye śraddhāyuktaś cet, puṇyakarmaphalasaṃyukto bhavatīti śraddhāpradhānaḥ phalasaṃyoga ityuktaṃ bhavati
 
nanu ca śraddhā sāttviky eva sattva-kāryatvena tvayaiva śrī-bhāgavate uddhavaṃ prati nirdiṣṭatvāt | yathoktaṃ –
śamo damas titikṣejyā tapaḥ satyaṃ dayā smṛtiḥ |
tuṣṭis tyāgo ‚spṛhā śraddhā hrīr dayā nirvṛttir dhṛtiḥ ||[BhP 11.25.2]
ity etāḥ sattvasya vṛttayaḥ | iti |
atha kathaṃ tasyās traividhyam ucyate | satyam | tathāpi rajas-tamo-yukta-puruṣāśrayatvena rajas-tamo-miśritatvena sattvasya traividhyāc chraddhāyāpi traividhyaṃ ghaṭate ity āhasattvānurūpeti | sattvānurūpā sattva-tāratamyānusāriṇī sarvasya vivekino ‚vivekino lokasya śraddhā vikriata ity arthaḥ | tad evāha yo yac chraddhaḥ yādṛśī śraddhā yasya | sa eva saḥ | tādṛśa-śraddhā-yukta eva saḥ | yaḥ pūrvaṃ sattvotkarṣeṇa sāttvika-śraddhayā yuktaḥ puruṣaḥ sa punas tādṛśa-sva-saṃskāreṇa sāttvika-śraddhayāyukta eva bhavati | yas tu rajasa utkarṣeṇa rājasa-śraddhayā yuktaḥ sa punas tādṛśa eva bhavati | yas tu tamasa utkarṣeṇa tāmasa-śraddhayā yuktaḥ sa punas tādṛśa eva bhavati | lokācāra-mātreṇa pravartamāneṣv evaṃ sāttvika-rājasa-tāmasa-śraddhā-vyavasthā | śāstra-janita-viveka-jñāna-yuktānāṃ tu svabhāva-vijayena sāttvikī ekaiva śraddheti prakaraṇārthaḥ
 
prāg-bhavīyāntaḥ-karaṇa-gata-vāsanā-rūpa-nimitta-kāraṇa-vaicitryeṇa śraddhā-vaicitryam uktvā tad-upādāna-kāraṇāntaḥ-karaṇa-vaicitryeṇāpi tad-vaicitryam āha sattveti | sattvaṃ prakāśa-śīlatvāt sattva-pradhāna-triguṇāpañcīkṛta-pañca-mahā-bhūtārabdham antaḥ-karaṇam | tac ca kvacid udrikta-sattvam eva yathā devānām | kvacid rajasābhibhūta-sattvaṃ yathā yakṣādīnām | kvacit tamasābhibhūta-sattvaṃ yathā preta-bhūtādīnām | manuṣyāṇāṃ tu prāyeṇa vyāmiśram eva | tac ca śāstrīya-viveka-jñānenodbhūta-sattvaṃ rajas-tamasī abhibhūya kriyate | śāstrīya-viveka-vijñāna-śūnyasya tu sarvasya prāṇi-jātasya sattvānurūpā śraddhā sattva-vaicitryād vicitrā bhavati, sattva-pradhāne ‚ntaḥ-karaṇe sāttvikī | rajaḥ-pradhāne tasmin rājasī tamaḥ-pradhāne tu tasmiṃs tāmasīti | he bhārata mahā-kula-prasūta jñāna-nirateti vā śuddha-sāttvikatvaṃ dyotayati | yat tvayā pṛṣṭaṃ teṣāṃ niṣṭā keti tatrottaraṃ śṛṇu | ayaṃ śāstrīya-jñāna-śūnyaḥ karmādhikṛtaḥ puruṣas triguṇāntaḥ-karaṇa-sampiṇḍitaḥ śraddhā-mayaḥ prācuryeṇāsmin śraddhā prakṛteti tat-prastuta-vacane mayaṭ | ananya-mayo yajña itivat | ato yo yac-chradho yā sāttvikī rājasī tāmasī vā śraddhā yasya sa eva śraddhānurūpa eva sa sāttviko rājasas tāmaso vā | śraddhayaiva niṣṭhā vyākhyātety abhiprāyaḥ
 
sattvam antaḥkaraṇaṃ trividhaṃ sāttvikaṃ rājasaṃ tāmasaṃ ca | tad-anurūpā sāttvikāntaḥkaraṇānāṃ sāttviky eva śraddhā | rājasāntaḥkaraṇānāṃ rājasy eva | tāmasāntaḥkaraṇānāṃ tāmasy evety arthaḥ | yac-chraddho yasmin yajanīye deve ‚sure rākṣase vā śraddhāvān yo bhavati | sa sa eva bhavati tat tac chabdenaiva vyapadiśyata ity arthaḥ
 
yadyapi śraddhā sattva-guṇa-vṛttis tathāpy antaḥ-karaṇa-dharmasya svabhāvasyāntaḥ-karaṇasya ca dharmiṇas traividhyāt tad-uditāyās tasyās traividhyaṃ siddhyed iti bhāvenāha sattvānurūpeti | sattvam antaḥkaraṇaṃ triguṇātmakaṃ tad-anurūpā sarvasya prāṇijātasya śraddhā bhavati | sattva-pradhānāntaḥkaraṇasya śraddhā sāttvikī | rajaḥ-pradhānāntaḥkaraṇasya tu rājasī | tamaḥpradhānāntaḥkaraṇasya tu śraddhā tāmasīti | ato ‚yaṃ pūjya-pūjaka-rūpo laukikaḥ puruṣaḥ śraddhāmayas trividha-śraddhā-pracuro yaḥ puruṣo yac-chraddho yasmin pūjye devādau yakṣādau pretādau ca śraddhāvān bhavati | sa pūjako ‚pi sa eva tat-tac-chabdena vyapadeśya pūjya-guṇavān pūjaka ity arthaḥ