BhG 17.2

śrī-bhagavān uvāca
tri-vidhā bhavati śraddhā dehināṃ sā sva-bhāva-jā
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
dehinām (of the embodied ones) sāttvikī (sattvic) rājasī (rajasic) tāmasī ca iti (and tamasic)
tri-vidhā śraddhā (threefold faith) bhavati (it is).
(this) sva-bhāva-jā eva (indeed born from one’s one nature) [asti] (it is).
[tvam] (you) tām (to that) śṛṇu (you must listen).

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
tri-vidhā tri-vidha 1n.1 f.threefold, of three parts (from: tri – three; vi-dhā – to divide, vidhā – division, part);
bhavati bhū (to be) Praes. P 1v.1it  is;
śraddhā śraddhā 1n.1 f. faith (from: śrat – in compounds: faith; dhā – to put [faith]; śraddhā – faith, confidence);
dehinām dehin 6n.3 m. of the embodied ones (from: dih – to anoint, to smear, deha – a form, shape, body; dehin = dehavant = dehābhimānin – who possesses a body, thinking about oneself as a body);
tat sn. 1n.1 f.that;
sva-bhāva-jā sva-bhāva-ja 1n.1 f.born from one’s own nature (from: sva – own; bhāva – being, existence, nature, sva-bhāva – own nature, natural state; jan – to be born, ja – suffix: born);
sāttvikī sāttvikī 1n.1 f. pertaining to sattva, sattvic (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas);
rājasī rājaī 1n.1 f. pertaining to rajas, rajasic (from: rañj – to be dyed, be excited, be delighted, rajas coloured, dust, passion, one of the three guṇas);
ca av.and;
eva av.certainly, just, merely;
tāmasī tāmasī 1n.1 f. pertaining to tamas, tamasic (from: tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas);
ca av.and;
iti av.thus (used to close the quotation);
tām tat sn. 2n.1 f.that;
śṛṇu śru (to hear, to listen) Imperat. P 2v.1you must listen;

 

textual variants


tāṃ → tāḥ / tāñ  (them – f. / them – m. );
 
 



Śāṃkara


sāmānya-viṣayo’yaṃ praśno nāpravibhajrya prativacanam arhatīti śrībhagavānuvāca—
tri-vidhā tri-prakārā bhavati śraddhā | yasyāṃ niṣṭhāyāṃ tvaṃ pṛcchasi | dehināṃ śarīriṇāṃ sā svabhāva-jā | janmāntara-kṛto dharmādi-saṃskāro maraṇa-kāle’bhivyaktaḥ svabhāva ucyate, tato jātā svabhāva-jā | sāttvikī sattva-nirvṛttā deva-pūjādi-viṣayā | rājasī rajo-nirvṛttā yakṣa-rakṣaḥ-pūjādi-viṣayā | tāmasī tamo-nirvṛttā preta-piśācādi-pūjā-viṣayā | evaṃ tri-vidhāṃ tām ucyamānāṃ śraddhāṃ śṛṇv avadhāraya
 

Rāmānuja


evaṃ pṛṣṭo bhagavān aśāstravihitaśraddhāyās tatpūrvakasya ca yāgāder niṣphalatvaṃ hṛdi nidhāya śāstrīyasyaiva yāgāder guṇatas traividhyaṃ pratipādayituṃ śāstrīyaśraddhāyāḥ traividhyaṃ tāvad āha
sarveṣāṃ dehināṃ śraddhā trividhā bhavati / sā ca svabhāvajā svabhāvaḥ svāsādhāraṇo bhāvaḥ, prācīnavāsanānimittaḥ tattadruciviśeṣaḥ / yatra ruciḥ tatra śraddhā jāyate / śraddhā hi svābhimataṃ sādhayaty etad iti viśvāsapūrvikā sādhane tvarā / vāsanā ruciś ca śraddhā cātmadharmāḥ guṇasaṃsargajāḥ; teṣām ātmadharmāṇāṃ vāsanādīnāṃ janakāḥ dehendriyāntaḥkaraṇaviṣayagatā dharmāḥ kāryaikanirūpaṇīyāḥ sattvādayo guṇāḥ sattvādiguṇayuktadehādyanubhavajā ityarthaḥ / tataś ceyaṃ śraddhā sāttvikī rājasī tāmasī ceti trividhā / tām imāṃ śraddhāṃ śṛṇu; sā śraddhā yat svabhāvā, taṃ svabhāvaṃ śṛṇv ityarthaḥ
 

Śrīdhara


atrottaraṃ śrī-bhagavān uvāca trividheti | ayam arthaḥ śāstra-tattva-jñānataḥ pravartamānānāṃ parameśvara-pūjā-viṣayā sāttvikī ekavidhaiva bhavati śraddhā | lokācāra-mātreṇa tu pravartamānānāṃ dehināṃ yā śraddhā sā tu sāttvikī rājasī tāmasī ceti trividhā bhavati | tatra hetuḥ svabhāvajā | svabhāvaḥ pūrva-karma-saṃskāraḥ | tasmāj jātā | svabhāvam anyathā kartuṃ samarthaṃ śāstrotthaṃ viveka-jñānam | tat tu teṣāṃ nāsti | ataḥ kevalaṃ pūrva-svabhāvena bhavantī śraddhā trividhā bhavati | tām imāṃ trividhāṃ śraddhāṃ śṛṇv iti | tad uktaṃ vyavasāyātmikā buddhir ekeha kurunandana ity ādinā
 

Madhusūdana


ye śāstra-vidhim utsṛjya śraddhayā yajante te śraddhā-bhedād bhidyante | tatra ye sāttvikyā śraddhayānvitās te devāḥ śāstrokta-sādhane ‚dhikriyante tat-phalena cayujyante | ye tu rājasyā tāmasyā ca śraddhayānvitās te ‚surā na śāstrīya-sādhane ‚dhikriyante na vā tat-phalena yujyanta iti vivekenārjunasya sandeham apaninīṣuḥ śraddhā-bhedaṃ śrī-bhagavān uvāca tri-vidheti | yathā śraddhayānvitāḥ śāstra-vidhim utsṛjya yajante sā dehināṃ svabhāvajā, janmāntara-kṛto dharmādharmādi-śubhāśubha-saṃskāra idānīntana-janmārambhakaḥ svabhāvaḥ | sa tri-vidhaḥ sāttviko rājasas tāmasaś ceti | tena janitā śraddhā tri-vidhā bhavati sāttvikī rājasī tāmasī ca | kāraṇānurūpatvāt kāryasya | yā tv ārabdhe janmani śāstra-saṃskāra-mātrajā viduṣāṃ sā kāraṇaika-rūpatvād eka-rūpā sāttviky eva | na rājasī tāmasī ceti prathama-ca-kārārthaḥ | śāstra-nirapekṣā tu prāṇi-mātra-sādhāraṇī svabhāva-jā | saiva svabhāva-traividhyāt trividhety eva-kārārthaḥ | ukta-vidhā-traya-samuccayārthaś caramaś ca-kāraḥ | yataḥ prāg-bhavīya-vāsanākhya-svabhāvasyābhibhāvakaṃ śāstrīyaṃ viveka-vijñānam anādṛta-śāstrāṇāṃ dehināṃ nāsti atas teṣāṃ svabhāva-vaśāt tridhā bhavantīṃ tāṃ śraddhāṃ śṛṇu | śrutvā ca devāsura-bhāvaṃ svayam evāvadhārayety arthaḥ
 

Viśvanātha


bho arjuna prathamaṃ śāstra-vidhim utsṛjya yajatāṃ niṣṭhāṃ śṛṇu | paścāt śāstra-vidhi-tyāgināṃ niṣṭhāṃ te vakṣyāmīty āha trividheti | svabhāvaḥ prācīna-saṃskāra-viśeṣas tasmāj jātā śraddhā | sā ca trividhā
 

Baladeva


evaṃ pṛṣṭo bhagavān uvāca trividheti | ālasyāt kleśāc ca śāstra-vidhim utsṛjya ye śraddhayā devādīn yajante dehinaḥ | sā teṣāṃ svabhāvajā bodhyā prāktanaḥ śubhāśubha-saṃskāraḥ svabhāvas tasmāj jātety arthaḥ | anādi-triguṇa-prakṛti-saṃsṛṣṭānāṃ dehinām anādito ‚nāvṛttasya saṃsārasya sāttvikatvādinā traividhyāt taj-jāta-śraddhāpi trividhety āha sāttvikītyādi | svabhāvam anyathayituṃ samarthā khalu sad-upadiṣṭa-śāstra-janyā viveka-saṃvit sā teṣāṃ nāsty ataḥ svabhāvajā śraddhā trividhā bhavati | tādṛk-śāstra-janyā śraddhā tv anyaiva yathā tad-ukti-vidhinaiva tad-arthānuṣṭhānam
 
 



Both comments and pings are currently closed.