BhG 17.4

yajante sāttvikā devān yakṣa-rakṣāṃsi rājasāḥ
pretān bhūta-gaṇāṃś cānye yajante tāmasā janāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sāttvikāḥ (those sattvic) devān (divinities) yajante (they worship),
rājasāḥ (those rajasic) yakṣa-rakṣāṁsi (yakṣas and rakṣāsas) [yajante] (they worship),
anye ca tāmasāḥ janāḥ (and other tamasic people) pretān bhūta-gaṇān (departed and hosts of spirits) yajante (they worship).

 

grammar

yajante yaj (to consecrate, to sacrifice, to worship) Praes. Ā 1v.3they worship, they offer in sacrifice;
sāttvikāḥ sāttvika 1n.3 m. pertaining to sattva, sattvic (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas);
devān deva 2n.3 m.the gods, divinities (from: div – to shine, to play);
yakṣa-rakṣāṁsi yakṣa-rakṣas 2n.3 n.; DV: yakṣān ca rākṣasaś ceti yakṣas and rakṣāsas (from: yakṣ – to speed on, yakṣa – heavenly being, a servant of Kuvera; rakṣ – to protect, rakṣas – protector, evil being, forest demons eating humans);
rājasāḥ rājasa 1n.3 m. related to rajas, rajasic (from: rañj – to be dyed, be excited, be delighted, rajas coloured, dust, passion, one of the three guṇas);
pretān preta (pra-i – to go away, to die) PP 2n.3 n.who are gone, departed, dead;
bhūta-gaṇān bhūta-gaṇa 2n.3 n.; TP: bhūtānāṁ gaṇān itihosts of spirits (from: bhū – to be, PP bhūta – been, real, world; gaṇ – to count, to sum up, gaṇa – group, flock, troop, series, class);
ca av.and;
anye anya sn. 1n.3 m.others;
yajante yaj (to consecrate, to sacrifice, to worship) Praes. Ā 1v.3they worship, they offer in sacrifice;
tāmasāḥ tāmasa 1n.3 m. related to tamas, tamasic (from: tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas);
janāḥ jana 1n.3 m.people, men (from: jan – to be born, to produce);

 

textual variants


sāttvikā → sāttvikān ([they worship] the sattvic);
rājasāḥ → rākṣasāḥ (rakṣāsas);
pretān bhūta-gaṇāṁś cānye → bhūta-preta-piśācāṁś ca / tān pretān piśacāṁś ca / bhūtān preta-gaṇāṁś cānte (and spirits, departed and demons / those departed and demons / and other spiritsand hosts of departed);
 
 



Śāṃkara


tataś ca kāryeṇa liṅgena devādipūjayā sattvādiniṣṭhānumeyā ity āha—
yajante pūjayanti sāttvikāḥ sattva-niṣṭhā devān, yakṣa-rakṣāṃsi rājasāḥ, pretān bhūta-gaṇāṃś ca sapta-mātṛkādīṃś cānye yajante tāmasāḥ janāḥ
 

Rāmānuja


tad eva vivṛṇoti
sattvaguṇapracurāḥ sāttvikyā śraddhayā yuktāḥ devān yajante / duḥkhāsaṃbhinnotkṛṣṭasukhahetubhūtadevayāgaviṣayā śraddhā sāttvikītyuktaṃ bhavati / rājasā yakṣarakṣāṃsi yajante / anye tu tāmasā janāḥ pretān bhūtagaṇān yajante / duḥkhasaṃbhinnālpasukhajananī rājasī śraddhā; duḥkhaprāyātyalpasukhajananī tāmasītyarthaḥ
 

Śrīdhara


sāttvikādi-bhedam eva kārya-bhedena prapañcayati yajanta iti | sāttvikā janāḥ sattva-prakṛtīn devān eva yajante pūjayanti | rājasās tu rajaḥ-prakṛtīn yakṣān rakṣasāṃś ca yajante | etebhyo ‚nye vilakṣaṇās tāmasā janās tāmasān eva pretān bhūta-gaṇāṃś ca yajante | sattvādi-prakṛtīnāṃ tat-tad-devādīnāṃ pūjā-rucibhis tat-tat-pūjakānāṃ sāttvikāditvaṃ jñātavyam ity arthaḥ
 

Madhusūdana


śraddhā jñātā satī niṣṭhāṃ jñāpayiṣyati | kenopāyena sā jñāyatām ity apekṣite deva-pūjādikārya-liṅgenānumeyety āha yajanta iti | janāḥ śāstrīya-viveka-hīnā ye svābhāvikyā śraddhayā devān vasu-rudrādīn sāttvikān yajante te ‚nye sāttvikā jñeyāḥ | ye ca yakṣān kuverādīn rakṣāṃsi ca rākṣasān nirṛti-prabhṛtīn rājasān yajante te ‚nye rājasā jñeyāḥ | ye ca pretān viprādayaḥ svadharmāt pracyutā deha-pātād ūrdhvaṃ vāyavīyaṃ deham āpannā ulkāmukha-kaṭa-pūtanādi-saṃjñāḥ pretā bhavantīti manūktān piśāca-viśeṣān vā bhūta-gaṇāṃś ca sapta-mātṛkādīṃś ca tāmasān yajante te ‚nye tāmasā jñeyāḥ | anya iti padaṃ triṣv api vailakṣaṇya-dyotanāya sambadhyate
 

Viśvanātha


uktam arthaṃ spaṣṭayati sāttvikāntaḥ-karaṇāḥ sāttvikyā śraddhayā sāttvika-śāstra-vidhinā sāttvikān devān eva yajante | deveṣv eva śraddhāvattvād devā evocyante | evaṃ rājasā rājasāntaḥ-karaṇā ity ādi vivaritavyam
 

Baladeva


kārya-bhedena sāttvikādi-bhedaṃ prapañcayati yajanta iti | śāstrīya-viveka-saṃvid-vihīnā ye janāḥ svabhāva-jayā śraddhayā devān sāttvikān vasu-rudrādīn yajante te ‚nye rājasāḥ | ye pretān bhūta-gaṇāṃś ca tāmasā yajante te ‚nye tāmasāḥ | dvijāḥ svadharma-vibhraṣṭā deha-pātottara-labdha-vāyavīya-dehā ulkāmukha-kaṭa-pūtanādi-saṃjñāḥ pretā manūktāḥ piśāca-viśeṣā veti vyākhyātāraś cāt sapta-mātṛkādayaḥ | evam ālasyāt tyakta-veda-vidhīnāṃ svabhāvān sāttvikādyā nirūpitāḥ | ete ca balavad vaidika-sat-prasaṅgāt svabhāvān vijitya kadācid vede ‚py adhikṛto bhavantīti bodhyam
 
 



Both comments and pings are currently closed.