BhG 16.5

daivī saṃpad vimokṣāya nibandhāyāsurī matā
śucaḥ saṃpadaṃ daivīm abhijāto si pāṇḍava

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pāṇḍava (O son of Pāṇḍu!),
daivī sampad (divine perfection) vimokṣāya (for liberation),
āsurī (demoniac) nibandhāya (for bondage) matā (considered),
[tvam] (you) daivīm sampadam (divine perfection) abhijātaḥ (born to) asi (you are)
[ataḥ eva] (therefore) mā śucaḥ (do not grieve!).

 

grammar

daivī daivī 1n.1 f.divine, pertaining to divinities (from: div – to shine, to play, deva – god, divinity);
saṁpat saṁpad 1n.1 f.success, accomplishment, perfection, excellence, glory (from: sam-pad – to attain, to prosper);
vimokṣāya vimokṣa 4n.1 m. for liberation, for leaving (from: vi-muc – to liberate);
nibandhāya ni-bandha 4n.1 m.for bondage (from: ni-bandh – to bind, to fetter);
āsurī āsurī 1n.1 f.demoniac, hellish (from: asura – opponent of the heavenly, demon);
matā matā (from: man – to think, to believe) PP 1n.1 f.thought, considered;
av.not! (very strong negation mostly used with aorist deprived of  prefix ‘a-’);
śucaḥ śuc (to grieve,  to burn) Aor. P 2v.1 aśucaḥ – you grieved; used with particle loses prefix ‘a-’ and makes the imperative: do not grieve!
saṁpadam saṁpad 2n.1 f.success, accomplishment, perfection, excellence, glory (from: sam-pad – to attain, to prosper);
daivīm daivī 2n.1 f.divine, pertaining to divinities (from: div – to shine, to play, deva – god, divinity);
abhijātaḥ abhi-jāta (abhi-jan – to be born) PP 1n.1 m.born to;
asi as (to be) Praes. P 2v.1you are;
pāṇḍava pāṇḍava 8n.1 m.O son of Pāṇḍu (from: pāṇḍu – white, pale);

 

textual variants


pāṇḍava → bhārata (O descendant of Bhārata!);
 
 



Śāṃkara


anayoḥ saṃpadoḥ kāryam ucyate—
daivī saṃpat yā sā vimokṣāya saṃsāra-bandhanāt | nibandhāya niyato bandho nibandhas tad-artham āsurī saṃpat matā abhipretā | tathā rākṣasī ca | tatraivam ukte saty ar junasyāntar-gataṃ bhāvaṃ kim aham āsura-saṃpad-yuktaḥ ? kiṃ vā daiva-saṃpad-yuktaḥ ? ity evam ālocanā-rūpam ālakṣya āha bhagavān—mā śucaḥ śokaṃ mā kārṣīḥ | saṃpadaṃ daivīm abhijāto’sy abhilakṣya jāto’si | bhāvi-kalyāṇas tvam asīty arthaḥ | he pāṇḍāva
 

Rāmānuja


daivī madājñānuvṛttirūpā saṃpad vimokṣāya bandhān muktaye bhavati / krameṇa matprāptaye bhavatītyarthaḥ / āsurī madājñātivṛttirūpā saṃpan nibandhāya bhavati adhogatiprāptaye bhavatītyarthaḥ //
etac chrutvā svaprakṛtyanirdhāraṇād atibhītāyārjunāyaivam āha
śokaṃ mā kṛthāḥ; tvaṃ tu daivīṃ saṃpadam abhijāto ‚si / pāṇḍava / dhārmikāgresarasya hi pāṇḍos tanayas tvam ityabhiprāyaḥ
 

Śrīdhara


etayoḥ sampadoḥ kāryaṃ darśayann āha daivīti | daivī vā sampat tayā yukto mayopadiṣṭe tattva-jñāne ‚dhikārī | āsuryā sampadā yuktas tu nityaṃ saṃsārīty arthaḥ | etac chrutvā kim aham atrādhikārī na veti sandeh-vvyākula-cittam arjunam āśvāsayati he pāṇḍava mā śucaḥ śokaṃ mā kārṣīḥ | yatas tvaṃ daivīṃ sampad abhijāto ‚si
 

Madhusūdana


anayoḥ sampadoḥ phala-vibhāgo ‚bhidhīyate daivīti | yasya varṇasya yasyāśramasya ca yā vihitā sāttvikī phalābhisandhi-rahitā kriyā sā tasya daivī sampat sā sattva-śuddhi-bhagavad-bhakti-jñāna-yoga-sthiti-paryantā satī saṃsāra-bandhanād vimokṣāya kaivalyāya bhavati | ataḥ saivopādeyā śreyo ‚rthibhiḥ | yā tu yasya śāstra-niṣiddhā phalābhisandhi-pūrvā sāhaṅkārā ca rājasī tāmasī kriyā tasya sā sarvāpy āsurī sampat | ato rākṣasī api tad-antar-bhūtaiva | sā nibandhāya niyatāya saṃsāra-bandhāya matā saṃmatā śāstrāṇāṃ tad-anusāriṇāṃ ca | ataḥ sā heyaiva śreyo ‚rthibhir ity arthaḥ | tatraivaṃ saty ahaṃ kayā sampadā yukta iti sandihānam arjunam āśvāsayati bhagavān | mā śucaḥ | aham āsuryāṃ sampadā yukta iti śaṅkayā śokam anutāpaṃ mā kārṣīḥ | daivīṃ sampadam abhilakṣya jāto ‚si prāg-arjita-kalyāṇo bhāvi-kalyāṇaś ca tvam asi he pāṇḍava pāṇḍu-putreṣv anyeṣv api daivī sampat prasiddhā kiṃ punas tvayīti bhāvaḥ
 

Viśvanātha


etayoḥ sampadoḥ kāryaṃ darśayati daivīti | hanta hanta śar-prahārair bandhūn jighaṃsoḥ pāruṣya-krodhādi-mato mamaiveyam āsurī-sampat saṃsāra-bandha-prāpikā dṛśyata iti khidyantam arjunam āśvāsayati mā śucaḥ iti | pāṇḍaveti tava kṣatriya-kulotpannasya saṅgrāme pāruṣya-krodhādyā dharma-śāstre vihitā eva | tad-anyatraiva te hiṃsādyā āsurī sampad iti bhāvaḥ
 

Baladeva


etayoḥ sampadoḥ phala-bhedam āha daivīty ardhakena sphuṭam | bāṇa-vṛṣṭyā pūjyā droṇādīn jighaṃsoḥ krodha- pāruṣyavato mameyam āsurī sampat narakaṃ janayed iti śocayantaṃ pārtham ālakṣāha mā śuca iti | he pāṇḍaveti kṣatriyasya te yuddhe bāṇa-nikṣepa-pāruṣyādikaṃ vihitatvāt diavy eva sampat tato ‚nyatra tv āsurīti mā śucaḥ śokaṃ mā kuru
 
 



Both comments and pings are currently closed.