BhG 16.4

dambho darpo ti-mānaś ca krodhaḥ pāruṣyam eva ca
ajñānaṃ cābhijātasya pārtha saṃpadam āsurīm

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!),
dambhaḥ (deceit) darpaḥ (pride) ati-mānaḥ (conceit) krodhaḥ (anger) pāruṣyam ca (and harshness) ajñānam eva ca (and indeed ignorance)
[etāni ṣaḍ-vidhāni] (these 6 parts) āsurīm sampadam (of demoniac perfection) abhijātasya (of one born to) [bhavanti] (they are).

 

grammar

dambhaḥ dambha 1n.1 m.deceit, feigning, hypocrisy (from: dabh – to deceive, to destroy);
darpaḥ darpa 1n.1 m.pride, arrogance (from: dṛp – to be extravagant, to be proud);
ati-mānaḥ ati-māna 1n.1 m.excessive pride, conceit (from: ati- – suffix: zbyt, excessively, beyond; man – to think, māna – respect, honour, pride);
ca av.and;
krodhaḥ krodha 1n.1 m.anger, wrath (from: krudh – to be angry);
pāruṣyam pāruṣya 1n.1 n.roughness, harshness (from: paruṣa – hard, rough, uneven);
eva av.certainly, just, merely;
ca av.and;
ajñānam a-jñāna 1n.1 n. ignorance (from: jñā – to know, to understand);
ca av.and;
abhijātasya abhi-jāta (abhi-jan – to be born) PP 6n.1 m.of one born to;
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
saṁpadam saṁpad 2n.1 f.success, accomplishment, perfection, excellence, glory (from: sam-pad – to attain);
āsurīm āsurī 2n.1 f.demoniac, hellish (from: asura – opponent of the heavenly, demon);

 

textual variants


‘ti-mānaś ‘bhi-mānaś (pride);
pāruṣyampāruṣya (harshness);
 
 



Śāṃkara


athedānīm āsurī saṃpad ucyate—
dambho dharma-dhvajitvam | darpo vidyā-dhana-svajanādi-nimitta utsekaḥ | atimānaḥ pūrvoktaḥ | krodhaś ca | pāruṣyam eva ca paruṣa-vacanam | yathā kāṇaṃ cakṣuṣmān, virūpaṃ rūpavān, hīnābhijanam uttamābhijana ity ādi | ajñānaṃ cāviveka-jñānaṃ kartavyākartavyādi-viṣaya-mithyā-pratyayaḥ | abhijātasya pārtha | kim-abhijātasyety āha—saṃpadam āsurīm asurāṇāṃ saṃpat āsurī tām abhijātasya ity arthaḥ
 

Rāmānuja


dambhaḥ dhārmikatvakhyāpanāya dharmānuṣṭhānam / darpaḥ kṛtyākṛtyāvivekakaro viṣayānubhavanimitto harṣaḥ / atimānaś ca svavidyābhijanān anuguṇo ‚bhimānaḥ / krodhaḥ parapiḍāphalacittavikāraḥ / pāruṣyam sādhūnām udvegakaraḥ svabhāvaḥ / ajñānam parāvaratattvakṛtyākṛtyāvivekaḥ / ete svabhāvāḥ āsurīṃ saṃpadam abhijātasya bhavanti / asurāḥ bhagavadājñātivṛttiśīlāḥ
 

Śrīdhara


āsurīṃ sampadam āha dambha iti | dambho dharma-dhvajitvam | darpo dhana-vidyādi-nimittaś cittasyotsekaḥ | abhimānaḥ pūrvoktaḥ | krodhaś ca | pāruṣyam eva ca paruṣa-vacanam | yathā kāṇaṃ cakṣuṣmān virūpaṃ rūpavān hīnābhijanam uttamābhijana ity ādi | ajñānaṃ ca aviveka-jñānaṃ mithyā-pratyayaḥ kartavyākartavyādi-viṣayaḥ | abhijātasya pārtha kim abhijātasyeti | āha āsurānāṃ sampad āsurī | tām abhijātasyety arthaḥ
 

Madhusūdana


ādeyatvena daivīṃ sampadam uktvedānīṃ heyatvenāsurīṃ saṃpadam ekena ślokena saṃkṣipyāha dambha iti | dambho dāarmikatayātmanaḥ khyāpanaṃ tad eva dharma-dhvajitvam | darpo dhana-svajanādi-nimitto mahad-avadhīraṇā-hetur garva-viśeṣaḥ | atimāna ātmany atyanta-pūjyatvātiśayādhyāropaḥ | devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire tato ‚surā atimānenaiva kasmin nu vayaṃ juhuyāmeti sveṣv evāsyeṣu juhvataś cerus te ‚timānenaiva parāvabhūvus tasmān nātimanyeta parābhavasya hy etan-mukhaṃ yad atimānaḥ iti śatapatha-śruty-uktaḥ | krodhaś ca sva-parāpakāra-vṛtti-hetur abhijvalanātmako ‚ntaḥkaraṇa-vṛtti-viśeṣaḥ | pāruṣyam pratyakṣa-rūkṣa-vadana-śīlatvam | ca-kāro ‚nuktānāṃ bhāva-bhūtānāṃ cāpalādi-doṣāṇāṃ samuccayārthaḥ | ajñānaṃ kartavyākartavyādi-viṣaya-vivekābhāvaḥ | ca-śabdo ‚nuktānām abhāva-bhūtānām adhṛty-ādi-doṣāṇāṃ samuccayārthaḥ | āsurīm asura-ramaṇa-hetu-bhūtāṃ rajas-tamo-mayīṃ sampadam aśubha-vāsanā-santatiṃ śarīrārambha-kāle pāpa-karmabhir abhivyaktām abhilakṣya jātasya kupuruṣasya dambhādyā ajñānāntā doṣā eva bhavanti na tv abhayādyā guṇā ity arthaḥ | he pārtheti sambodhayan viśuddha-mātṛkatvena tad-ayogyatvaṃ sūcayati
 

Viśvanātha


bandhakāni phalāny āha dambhaḥ svasyādharmikatve ‚pi dhārmikatva-prakhyāpanam | darpo dhana-vidyādi-hetuko garvo ‚bhimāno ‚nya-kṛta-sammānanākāṅkṣitatvaṃ kalatra-putrādiṣv āsaktir vā | krodhaḥ prasiddhaḥ | pāruṣyaṃ niṣṭhuratā | ajñānam avivekaḥ | āsurīm ity upalakṣaṇaṃ rākṣasīm api sampadam abhijātasya rājasyāstāmasasyaś ca sampadaḥ prāpti-sūcaka-kṣaṇe janma labdhavataḥ puṃsa etāni dambhādīni bhavantīty arthaḥ
 

Baladeva


atha naraka-hetum āsurīṃ sampadam āha dambha ity ekena | dambho dhārmikatva-khyātaye dharmānuṣṭhānam | darpo vidyābhijana-janyo garvaḥ | svasminn abhyarcatva-buddhiḥ | krodhaḥ prasiddhaḥ | pāruṣyam pratyakṣaṃ rukṣa-bhāṣitam | ca-kāraś cāpalādeḥ samuccāyakaḥ | ajñānaṃ kāryākārya-viveka-dhī-śūnyatvam | cakāro ‚dhṛtyādeḥ samuccāyakaḥ | ete dehārambha-kālonmukhair duṣkṛtair vyaktām āsurīm aśubha-vāsanām abhilakṣya jātasya puruṣasya bhavanti | pāpaḥ pāpena iti śrutiḥ
 
 



Both comments and pings are currently closed.