BhG 16.6

dvau bhūta-sargau loke smin daiva āsura eva ca
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!)
asmin loke (in this world) daivaḥ āsuraḥ ca (divine and demoniac) [etau] dvau bhūta-sargau (these two emanations of beings).
daivaḥ [sargaḥ] (divine emanation) vistaraśaḥ (extensively) proktaḥ (spoken),
[tvam] (you) āsuram [sargam] (demoniac emanation) me (from me) śṛṇu (you must listen).

 

grammar

dvau dvi 1n.2 m.two;
bhūta-sargau bhūta-sarga 1n.2 m.; TP: bhūtānāṁ sargav iti emanations of beings (from: bhū – to be, PP bhūta – been, real, world; sṛj – to let go, to emit, sarga – emanation, creation);
loke loka 7n.1 m.in the world;
asmin idam sn. 7n.1 m.in this;
daivaḥ daiva 1n.1 m.divine, pertaining to divinities (from: div – to shine, to play, deva – god, divinity);
āsuraḥ āsura 1n.1 m.demoniac, hellish, pertaining to the opponents of divinites (from: asura – opponent of the heavenly, demon);
eva av.certainly, just, merely;
ca av.and;
daivaḥ daiva 1n.1 m.divine, pertaining to divinities (from: div – to shine, to play, deva – god, divinity);
vistaraśaḥ av.extensively, fully (from: vi-stṛ – to spread out, to expand, vistara – extensive);
proktaḥ prokta (pra-vac – to declare, to speak) PP 1n.1 m.spoken;
āsuram āsura 2n.1 m.demoniac, hellish, pertaining to the opponents of divinites (from: asura – opponent of the heavenly, demon);
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
me asmat sn. 6n.1my [words] (shortened form of: mama);
śṛṇu śru (to hear, to listen) Imperat. P 2v.1you must listen;

 

textual variants


bhūta-sargau → bhūta-saṁghau (in hosts of beings);
loke ‘smin bhūte ‘smin (in this being);
daivadaivī (divine);
vistaraśaḥvistarataḥ (extensively);
 
 



Śāṃkara


dvau dvi-saṃkhyākau bhūta-sargau bhūtānāṃ manuṣyāṇāṃ sargau sṛṣṭī bhūta-sargau sṛjyeteti sargau bhūtāny eva sṛjyamānāni daivāsura-saṃpad-dvaya-yuktānīti dvau bhūta-sargāv ity ucyate | dvayā ha vai prājāpatyā devāś cāsurā ca [bhāvātmauttaṃ 1.3.1] iti śruteḥ | loke’smin, saṃsāra ity arthaḥ | sarveṣāṃ dvaividhyopapatteḥ | kau tau bhūta-sargau ? ity ucyate—prakṛtāv eva daiva āsura eva ca | uktayor eva punar anuvāde prayojanam āha—daivo bhūta-sargo’bhayaṃ sattva-saṃśuddhir ity ādinā vistaraśo vistara-prakāraiḥ proktaḥ kathitaḥ, na tu āsuro vistaraśaḥ | atas tat-parivarjanārtham āsuraṃ pārtha me mama vacanād ucyamānaṃ vistaraśaḥ sṛṇu avadhāraya
 

Rāmānuja


asmin karmaloke karmakarāṇāṃ bhūtānāṃ sargo dvividhau daivaś cāsuraś ceti / sargaḥ utpattiḥ, prācīnapuṇyapāparūpakarmavaśād bhagavadājñānuvṛttitadviparītakaraṇāyotpattikāla eva vibhāgena bhūtāny utpadyanta ityarthaḥ / tatra daivaḥ sargo vistaraśaḥ proktaḥ devānāṃ madājñānuvṛttiśīlānām utpattir yadācārakaraṇārthā, sa ācāraḥ karmayogajñānayogabhaktiyogarūpo vistaraśaḥ proktaḥ / asurāṇāṃ sargaś ca yadācārārthaḥ, tam ācāraṃ me śṛṇu mama sakāśāc chṛṇu
 

Śrīdhara


āsurī sampat sarvātmanā varjayitavyety etad artham āsurīṃ sampadaṃ prapañcayitum āha dvāv iti | dvau dvi-prakārau bhūtānāṃ sargau me sad-vacanāt śṛṇu | āsura rākṣasa-prakṛtyor ekī-karaṇena dvāv ity uktam | ato rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritā ity ādinā navādhyāyokta-prakṛti-traividhyenāvirodhaḥ | spaṣṭam anyat
 

Madhusūdana


nanu bhavatu rākṣasī prakṛtir āsuryām antar-bhūtā śāstra-niṣiddha-kriyonmukhatvena sāmānyāt kāmopabhoga-prādhānya-prāṇi-hiṃsā-prādhānyābhyāṃ kvacid bhedena vyapadeśopapatteḥ, mānuṣī tu prakṛtis tṛtīyā pṛthag asti trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣur devā manuṣyā asurāḥ [BAU 5.2.1] iti śruteḥ | ataḥ sāpi heya-koṭāv upādeya-koṭau vā vaktavyety atrāha dvāv iti |
asmin loke sarvasminn api saṃsāra-mārge dvau dvi-prakārāv eva bhūta-sargau manuṣya-sargau bhavataḥ | kau tau daiva āsuraś ca, na tu rākṣaso mānuṣo vādhikaḥ sargo ‚stīty arthaḥ | yo yadā manuṣyaḥ śāstra-saṃskāra-prābalyena svabhāva-siddhau rāga-dveṣāv abhibhūya dharma-parāyaṇo bhavati sa tadā devaḥ | yadā tu svabhāva-siddha-rāga-dveṣa-prābalyena śāstra-saṃskāram abhibhūyādharma-parāyaṇo bhavati sa tadāsura iti dvaividhyopapatteḥ | na hi dharmādharmābhyāṃ tṛtīyā koṭir asti | tathā ca śrūyate — dvayā ha prājāpatyā devāś cāsurāś ca | tataḥ kānīyasā eva devā jyāyasā asurās ta eṣu lokeṣv aspardhanta | te ha devā ūcur hantāsurān yajña udgīthenātyayām eti [BAU 1.3.1] iti | dama-dāna-dayā-vidhi-pare tu vākye trayāḥ prājāpatyā ity ādau dama-dāna-dayā-rahitā manuṣyā asurā eva santaḥ kenacit sādharmyeṇa devā manuṣyā asurā ity upacaryanta iti nādhikyāvakāśaḥ | ekenaiva da ity akṣareṇa prajāpatinā dama-rahitān manuṣyān prati damopadeśaḥ kṛtaḥ | dāna-rahitān prati dānopadeśaḥ, dayā-rahitān prati dayopadeśaḥ, na tu vijātīyā eva devāsura-manuṣyā iha vivakṣitā mauṣyādhikāratvāc chāstrasya | tathā cānta upasaṃharati — tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti dāmyata datta dayadhvamiti | tad etat trayaṃ śikṣed damaṃ dānaṃ dayām [BAU 5.2.3] iti | tasmād rākṣasī mānuṣī ca prakṛtir āsuryām evāntarbhavatīti yuktam uktaṃ dvau bhūta-sargāv iti |
tatra daivo bhūta-sargo mayā tvāṃ prati visataraśo vistara-prakāraiḥ proktaḥ sthita-prajña-lakṣaṇe dvitīye bhakta-lakṣaṇe dvādaśe jñāna-lakṣaṇe trayodaśe guṇātīta-lakṣaṇe caturdaśa iha cābhayam ity ādinā | idānīm āsuraṃ bhūta-sargaṃ me mad-vacanair vistaraśaḥ pratipādyamānaṃ tvaṃ śṛṇu hānārtham avadhāraya samyaktayā jñātasya hi parivarjanaṃ śakyate kartum iti | he pārtheti sambandha-sūcanenānupekṣaṇīyatāṃ darśayati
 

Viśvanātha


tad api viṣaṇṇam arjunaṃ praty āsurīṃ sampadaṃ prapañcayitum āha dvāv iti | vistaraśaḥ prokta ity abhayaḥ sattva-saṃśuddhir ity ādi
 

Baladeva


tathāpy anivṛtta-śokaṃ tam ālakṣya āsurīṃ sampadaṃ prapañcayati dvāv iti | asmin karmādhikāriṇi manuṣya-loke dvivdhau bhūta-sargau manuṣya-sṛṣṭī bhavataḥ | yadāyaṃ manuṣya-loke śāstrāt svābhāvikau rāga-dveṣau vinirdhūya śāstrīyārthānuṣṭhāyī tadā daivaḥ | yadā śāstram utsṛjya svābhāvika-rāga-dveṣādhīno ‚śāstrīyān dharmān ācarati, tadā tv āsuraḥ | na hi dharmādharmābhyām anyā koṭi-sṛtīyāsti | śrutiś caivam āha – dvayā ha prājapatyā devāś cāsurāś ca ity [BAU 1.3.1] ādinā | tatra daivo vistaraśaḥ proktaḥ abhayam ity ādinā | athāsuraṃ śṛṇu vistaraśo vakṣyāmi
 
 



Both comments and pings are currently closed.