BhG 14.15

rajasi pralayaṃ gatvā karma-saṅgiṣu jāyate
tathā pralīnas tamasi mūḍha-yoniṣu jāyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


rajasi [pravṛddhe] (when rajas is grown) pralayam (to death) gatvā (after going)
karma-saṅgiṣu (among those attached to activity) jāyate (he is born).
tathā (similarly) tamasi [pravṛddhe] (when tamas is grown) pralīnaḥ (who is dying) mūḍha-yoniṣu (among bewildered spiecies) jāyate (he is born).

 

grammar

rajasi rajas 7n.1 n. loc.abs.when rajas, coloured, dust, passion (from: rañj – to be dyed, be excited, be delighted);
pralayam pralaya 2n.1 m.annihilation, dissolution, end, death (from: pra- – to dissolve, to vanish);
gatvā gam (to go) absol.after going;
karma-saṅgiṣu karma-saṅgin 7n.3 m.; TP: karmaṇi saṅgiṣv itiamong those attached to activity (from: kṛ – to do, karman – activity and its result; sam-gam – come together or sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment, saṅgin – attached);
jāyate jan (to be born, to produce) Praes. Ā 1v.1he is born;
tathā av.in that manner, so, in like manner;
pralīnaḥ pralīna (pra- – to dissolve, to vanish) PP 1n.1 m.who has died, dissolved;
tamasi tamas 7n.1 n. loc.abs.when darkness, gloom, dullness, passivity (from: tam – to choke, to faint, to perish, to stop);
mūḍha-yoniṣu mūḍha-yoni 7n.3 f.; TP: mūḍhānāṁ yoniṣv itiamong bewildered spiecies (from: vi-muh – to become confused, bewildered, stupefied, PP vimūḍha – bewildered; yoni – womb, source, origin, family, race);
jāyate jan (to be born, to produce) Praes. Ā 1v.1he is born;

 

textual variants


karma-saṅgiṣu jāyatejāyate karma-saṁgiṣu / karma-saṁgīṣu jāyate / karma-saṁgeṣu jāyate / karma-saṁdhiṣu jāyate (he is born among those attached to activity / he is born in groups of those attached to activity / he is born in connection to activity);
tathā pralīnas tamasi tadā tamasi līne tu / tathā tamasi līnas tu / tathā pralīne tamasi (but then when he dies in tamas / similarly he dies in tamas / similarly when he dies in tamas);
mūḍha-yoniṣu → mūḍhā yoniṣu;
 
 



Śāṃkara


rajasi guṇe vivṛddhe pralayaṃ maraṇaṃ gatvā prāpya karma-saṅgiṣu karmāsakti-yukteṣu manuṣyeṣu jāyate | tathā tadvad eva pralīno mṛtas tamasi vivṛddhe mūḍha-yoniṣu paśv-ādi-yoniṣu jāyate
 

Rāmānuja


rajasi pravṛddhe maraṇaṃ prāpya phalārthaṃ karma kurvatāṃ kuleṣu jāyate; tatra janitvā svargādiphalasādhanakarmasv adhikarotītyarthaḥ /
tathā tamasi pravṛddhe mṛtā mūḍhayoniṣu śvasūkarādiyoniṣu jāyate / sakalapuruṣārthārambhānarho jāyata ityarthaḥ
 

Śrīdhara


kiṃ ca rajasīti | rajasi pravṛddhe sati mṛtyuṃ prāpya karmāsakteṣu manuṣyeṣu jāyate | tathā tamasi pravṛddhe sati pralīno mṛto mūḍha-yoniṣu jāyate
 

Madhusūdana


rajasi pravṛddhe sati pralayaṃ mṛtyuṃ gatvā prāpya karma-saṅgiṣu śruti-smṛti-vihita-pratiṣiddha-karma-phalādhikāriṣu manuṣyeṣu jāyate | tathā tadvad eva tamasi pravṛddhe pralīno mṛto mūḍha-yoniṣu paśv-ādiṣu jāyate
 

Viśvanātha


karma-saṅgiṣu karmāsakta-manuṣyeṣu
 

Baladeva


rajasi pravṛddhe pralayṃ maraṇaṃ gatvā janaḥ karma-saṅgiṣu kāmya-karmāsakteṣu nṛṣu madhye jāyate | tathā tamasi pravṛddhe pralīno mṛto jano mūḍha-yoniṣu paśv-ādiṣu
 
 



Both comments and pings are currently closed.