BhG 14.3

mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham
saṃbhavaḥ sarva-bhūtānāṃ tato bhavati bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!),
mahat brahma (great Brahman) mama yoniḥ (my womb) [asti] (it is),
tasmin [brahmaṇi] (in this Brahman) aham (I) garbham (embryo) dadhāmi (I place),
tataḥ [garbhāt] (from that embryo) sarva-bhūtānām (of all beings) sambhavaḥ (production) bhavati (there is).

 

grammar

mama asmat sn. 6n.1my;
yoniḥ yoni 1n.1 f.womb, source, origin;
mahat mahant 1n.1 n.great (mah – to magnify);
brahma brahman 1n.1 n.spirit, the Vedas (from: bṛh – to increase);
tasmin tat sn. 7n.1 n.in this;
garbham garbha 1n.1 n.embryo, womb, interior (from: grah – to take or gṝ – to invoke, to emit);
dadhāmi dhā (to hold, to put) Praes. P 3v.1I place;
aham asmat sn. 1n.1I;
saṁbhavaḥ saṁbhava 1n.1 m.production (from: sam-bhū – to come into being, to be together);
sarva-bhūtānām sarva-bhūta 6n.3 m.; sarvāṇāṁ bhūtānām itiof all beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
bhavati bhū (to be) Praes. P 1v.1there is;
bhārata bhārata 8n.1 m.O descendant of Bhārata;

 

textual variants


dadhāmi → dadāmi (I give);
 
 



Śāṃkara


kṣetra-kṣetrajña-saṃyoga īdṛśo bhūta-kāraṇam ity āha—
mama sva-bhūtā madīyā māyā triguṇātmikā prakṛtir yoniḥ sarva-bhūtānāṃ kāraṇam | sarva-kāryebhyo mahattvāt kāraṇatvād bṛṃhaṇāc ca [bharaṇāc ca] sva-vikārāṇāṃ mahad brahma iti yonir eva viśiṣyate | tasmin mahati brahmaṇi yonau garbhaṃ hiraṇyagarbhasya janmano bījaṃ sarva-bhūta-janma-kāraṇaṃ bījaṃ dadhāmi nikṣipāmi kṣetra-kṣetrajña-prakṛti-dvaya-śaktimān īśvaro’ham, avidyā-kāma-karmopādhi-svarūpānuvidhāyinaṃ kṣetrajñaṃ kṣetreṇa saṃyojayāmīty arthaḥ | saṃbhava utpattiḥ sarva-bhūtānāṃ hiraṇyagarbhotpatti-dvāreṇa tatas tasmād gabrhādhānād bhavati | he bhārata
 

Rāmānuja


atha prākṛtānāṃ guṇānāṃ bandhahetutāprakāraṃ vaktuṃ sarvasya bhūtajātasya prakṛtipuruṣasaṃsargajatvaṃ „yāvat saṃjāyate kiñcit” ity anenoktaṃ bhagavatā svenaiva kṛtam ity āha
kṛtsnasya jagato yonibhūtaṃ mama mahadbrahma yat, tasmin garbhaṃ dadhāmy aham; „bhūmir āpo ‚nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // apareyam” iti nirdiṣṭā acetanaprakṛtiḥ mahadahaṅkārādivikārāṇāṃ kāraṇatayā mahadbrahmety ucyate / śrutāv api kvacit prakṛtir api brahmeti nirdiśyate, „yas sarvajñas sarvavid yasya jñānamayaṃ tapaḥ / tasmād etad brahma nāma rūpam annaṃ ca jāyate” iti; „itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtām” iti cetanapuñjarūpā yā parā prakṛtir nirdiṣṭā, seha sakalaprāṇibījatayā garbhaśabdenocyate / tasmin acetane yonibhūte mahati brahmaṇi cetanapuñjarūpaṃ garbhaṃ dadhāmi; acetanaprakṛtyā bhogakṣetrabhūtayā bhoktṛvargapuñjabhūtāṃ cetanaprakṛtiṃ saṃyojayāmītyarthaḥ / tataḥ tasmāt prakṛtidvayasaṃyogān matsaṃkalpakṛtāt sarvabhūtānāṃ brahmādistambaparyantānāṃ saṃbhavo bhavati
 

Śrīdhara


tad evaṃ praśaṃsayā śrotāram abhimukhīkṛtyedaṃ parameśvarādhīnayoḥ prakṛti-puruṣayoḥ sarva-bhūtotpattiṃ prati hetutvaṃ na tu svatantrayor itīmaṃ vivakṣitam arthaṃ kathayati mameti | deśataḥ kālataś cāparicchinnatvān mahat | bṛṃhitatvāt svakāryāṇāṃ vṛddhi-hetutvād vā brahma | prakṛtir ity arthaḥ | tan mahad brahma mama parameśvarasya yonir garbhādhāna-sthānam | tasminn ahaṃ garbhaṃ jagad-vistāra-hetuṃ cid-ābhāsaṃ dadhāmi nikṣipāmi | pralaye mayi līnaṃ santam avidyā-kāma-karmānuśaya-vantaṃ kṣetrajñaṃ sṛṣṭi-samaye bhoga-yogyena kṣetreṇa saṃyojayāmīty arthaḥ | tato garbhādhānāt sarva-bhūtānāṃ brahmādīnāṃ sambhava utpattir bhavati
 

Madhusūdana


tad evaṃ praśaṃśayā śrotāram abhimukhīkṛtya parameśvarādhīnayoḥ prakṛti-puruṣayoḥ sarva-bhūtotpattiṃ prati hetutvaṃ na tu sāṅkhya-siddhāntavat svatantrayor itīmaṃ vivakṣitam artham āha mama yonir iti dvābhyām |
sarva-kāryāpekṣayādhikatvāt kāraṇaṃ mahat | sarva-kāryāṇāṃ vṛddhi-hetutva-rūpād bṛṃhaṇatvād brahma | avyākṛtaṃ prakṛtis triguṇātmkikā māyā mahad brahma | tac ca mameśvarasya yonir garbhādhāna-sthānaṃ tasmin mahati brahmaṇi yonau garbhaṃ sarva-bhūta-janma-kāraṇam ahaṃ bahu syāṃ prajāyeya itīkṣaṇa-rūpaṃ saṃkalpaṃ dadhāmi dhārayāmi tat-saṅkalpa-viṣayīkaromīty arthaḥ | yathā hi | kaścit pitā putram anuśayinaṃ vrīhy-ādy-āhāra-rūpeṇa svasmin līnaṃ śarīreṇa yojayituṃ yonau retaḥ-seka-pūrvakaṃ garbham ādhatte | tasmāc ca garbhādhānāt sa putraḥ śarīreṇa yujyate | tad arthaṃ ca madhye kalalādy-avasthā bhavanti | tathā pralaye mayi līnam avidiyā-kāma-karmānuśayavantaṃ kṣetrajñaṃ sṛṣṭi-samaye bhogyena kṣetreṇa kārya-kāraī̀ea-saṃghātena yojayituṃ cid-ābhāsaākhya-retaḥ-seka-pūrvakaṃ māyā-vṛtti-rūpaṃ garbham aham ādadhāmi | tad-arthaṃ hiraṇyagarbhādīnāṃ bhavati he bhārata na tv īśvara-kṛta-garbhādhānaṃ vinety arthaḥ
 

Viśvanātha


atha anādy-avidyā-kṛtasya guṇa-saṅgasya bandha-hetutā-prakāraṃ vaktuṃ kṣetra-kṣetrajñayoḥ sambhava-prakāram āha mama parameśvarasya yonir garbhādhāna-sthānaṃ mahad brahma deśa-kālānavacchinnatvāt mahat, bṛṃhaṇāt kārya-rūpeṇa vṛddher hetor brahma prakṛtir ity arthaḥ | śrutāv api kvacit prakṛtir brahmeti nirdiśyate | tasminn ahaṃ garbhaṃ dadhāmy ādadhāmi | itas tv anyāṃ prakṛtiṃ viddhi me parāṃ jīva-bhūtām ity anena cetana-puñja-rūpā yā jīva-prakṛtis taṭastha-śakti-rūpā nirdiṣṭā sā sakala-prāṇi-jīvatayā garbha-śabdenocyate | tato mat-kṛtāt garbhādhānāt sarva-bhūtānāṃ brahmādīnāṃ sambhava utpattiḥ
 

Baladeva


tad evaṃ vaktavyārtha-stutyā tasmin ruciṃ śrotur utpādya bhūmir āpaḥ ity ādi-dvayārthānusārāt yāvat sañjāyate kiñcit ity ādau prakṛti-jīva-saṃyogaṃ pareśa-hetukam abhimatam iha sphuṭayati mameti | mahat sarvasya prapañcasya kāraṇaṃ brahmābhivyakta-sattvādi-guṇakaṃ pradhānaṃ mama sarveśvarsyāṇḍa-koṭi-sraṣṭur yonir garbha-dhāraṇa-sthānaṃ bhavati | pradhāne brahma-śabdaś ca tasmād etad brahma nāma-rūpam annaṃ ca jāyate | iti śruteḥ | tasmin mahati brahmaṇi yoni-bhūte garbhaṃ paramāṇu-caitanya-rāśim ahaṃ dadhāmy arpayāmi bhūmir āpaḥ ity ādinā yā jaḍā prakṛtir uktā | seha mahad brahmety ucyate | itas tv anyām ity ādinā yā cetanā prakṛtir uktā seha sarva-prāṇi-bījatvād garbha-śabdeneti bhoga-kṣetra-bhūtayā jaḍayā prakṛtyā saha cetana-bhoktṛ-vargaṃ saṃyojayāmīty arthaḥ | tato mahad-dhetukāt prakṛti-dvaya-saṃyogād garbhādhānād vā sarva-bhūtānāṃ brahmādi-stambāntānāṃ sambhavo janir bhavati
 
 



Both comments and pings are currently closed.