BhG 14.4

sarva-yoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ
tāsāṃ brahma mahad yonir ahaṃ bīja-pradaḥ pitā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kaunteya (O son of Kuntī),
sarva-yoniṣu (in all wombs) yāḥ mūrtayaḥ (which forms) sambhavanti (they take birth),
mahat brahma (great Brahman) tāsām [mūrtīnāṁ] (of those forms) yoniḥ (womb) [asti] (it is),
aham (I) bīja-pradaḥ pitā [asmi] (I am the seed-giving father).

 

grammar

sarva-yoniṣu sarva-yoni 7n.3 f.; sarvāsu yoniṣv iti in all wombs (from: sarva – all, whole; yoni – womb, source, origin, family, race);
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
mūrtayaḥ mūrti 1n.3 f.forms, shapes;
saṁbhavanti sam-bhū (to come into being, to be together) Praes. P 1v.3they take birth;
yāḥ yat sn. 1n.3 f.those which;
tāsām tat sn. 6n.3 f.of those;
brahma brahman 1n.1 n.spirit, the Vedas (from: bṛh – to increase);
mahat mahant 1n.1 n.great (mah – to magnify);
yoniḥ yoni 1n.1 f.womb, source, origin;
aham asmat sn. 1n.1I;
bīja-pradaḥ bīja-prada 1n.1 m.; yo bījaṁ pradadāti saḥwho gives the semen (from: bīja – seed, semen, source; pra- – to give, pra-da – suffix meaning giver);
pitā pitṛ 1n.1 m.father;

 

textual variants

tāsāṃ brahma mahad yonir → tāsāṃ yonir mahad brahma (their womb is the great Brahman);
 
 



Śāṃkara


deva-pitṛ-manuṣya-paśu-mṛgādi-sarva-yoniṣu kaunteya, mūrtayo deha-saṃsthāna-lakṣaṇā mūrcchitāṅgāvayavā mūrtayaḥ saṃbhavanti yāḥ, tāsāṃ mūrtīnāṃ brahma mahat sarvāvasthaṃ yoniḥ kāraṇam aham īśvaro bīja-prado garbhādhānasya kartā pitā
 

Rāmānuja


kāryāvastho ‚pi cidacitprakṛtisaṃsargo mayaiva kṛta ity āha
sarvāsu devagandharvayakṣarākṣasamanuṣyapaśumṛgapakṣisarīsṛpādiṣu yoniṣu tattanmūrtayo yāḥ saṃbhavanti jāyante, tāsāṃ brahma mahad yoniḥ kāraṇam; mayā saṃyojitacetanavargā mahadādiviśeṣāntāvasthā prakṛtiḥ kāraṇam ityarthaḥ / ahaṃ bījapradaḥ pitā tatra tatra ca tattatkarmānuguṇyena cetanavargasya saṃyojakaś cāham ityarthaḥ
 

Śrīdhara


na kevalaṃ sṛṣṭy-upakrama eva mad-adhiṣṭhānenābhyāṃ prakṛti-puruṣābhyām ayaṃ bhūtotpatti-prakāraḥ | api tu sarvadaivety āha sarveti | sarvāsu yoniṣu manuṣyādyāsu yā mūrtayaḥ sthāvara-jaṅgamātmikā utpadyante tāsāṃ mūrtīnāṃ mahad brahma prakṛtir yonir mātṛ-sthānīyā | ahaṃ ca bīja-pradaḥ pitā garbhādhāna-kartā pitā
 

Madhusūdana


nanu kathaṃ sarva-bhūtānāṃ tataḥ sambhavo devādi-deha-viśeṣāṇāṃ kāraṇāntara-sambhavād ity āśaṅkyāha sarva-yoniṣv iti | deva-pitṛ-manuṣya-paśu-mṛgādi-sarva-yoniṣu yā mūrtayo jarāyujāṇḍodbhijjādi-bhedena vilakṣaṇā vividha-saṃsthānās tanavaḥ saṃbhavanti he kaunteya! tāsāṃ mūrtīnāṃ tat-tat-kāraṇa-bhāvāpannaṃ mahad brahmaiva yonir mātṛ-sthānīyā | ahaṃ parameśvaro bīja-prado garbhādhānasya kartā pitā | tena mahato brahmaṇa evāvasthā-viśeṣāḥ kāraṇāntarāṇīti yuktam uktaṃ sambhavaḥ sarva-bhūtānāṃ tato bhavati [Gītā 14.3] iti
 

Viśvanātha


na kevalaṃ sṛṣṭy-utpatti-samaya eva sarva-bhūtānāṃ prakṛtir mātā ahaṃ pitā api tu sarvadaivety āha sarvāsu yoniṣu devādyāsu stamba-paryantāsu yā mūrtayo jaṅgama-sthāvarātmikā utpadyante tāsāṃ mūrtīnāṃ mahad brahma prakṛtiḥ | yonir utpatti-sthānaṃ mātā | ahaṃ bīja-pradaḥ garbhādhāna-kartā pitā
 

Baladeva


sarveti | he kaunteya sarva-yoniṣu devādi-sthāvarāntāsu yoniṣu yā mūrtayas tanavaḥ sambhavanti tāsāṃ mahad brahma pradhānaṃ yonir utpatti-hetur mātety arthaḥ | jīva-pradas tat-karmānuguṇyena paramāṇu-caitanya-rāśi-saṃyojakaḥ pareśo ‚haṃ pitā bhavāmi
 
 



Both comments and pings are currently closed.