BhG 14.2

idaṃ jñānam upāśritya mama sādharmyam āgatāḥ
sarge ‘pi nopajāyante pralaye na vyathanti ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


idam jñānam (this knowledge) upāśritya (after taking shelter of)
mama (my) sādharmyam (the same nature) āgatāḥ (who have attained)
sarge api (even when there is creation) na upajāyante (they are not born),
pralaye ca (and when there is dissolution) na vyathanti (they are not perturbed).

 

grammar

idam idam 2n.1 n.this;
jñānam jñāna 2n.1 n. knowledge, wisdom (from: jñā – to know, to understand);
upāśritya upa-ā-śri (to  adhere, to lean on, to rest on, to depend on) absol.after taking shelter – of whom? – requires accusative);
mama asmat sn. 6n.1my;
sādharmyam sādharmya 2n.1 m.the same nature; lawful, pious (from: sa – together with, in common, short form of: saha or sama; dhṛ – to hold, dharma – the law; sa-dharma – the same nature, similar, equal);
āgatāḥ āgata (ā-gam – to come) PP 1n.3 m.who have come, who have attained;
sarge sarga 7n.1 m.when there is creation (from: sṛj – to let go, to emit);
api av.although, moreover, besides, even;
na av.not;
upajāyante upa-jan (to be born, to arise) Praes. Ā 1v.3they are born;
pralaye pralaya 7n.1 m.when there is anninhilation, dissolution (from: pra- – to dissolve, to vanish);
na av.not;
vyathanti vyath (to tremble, to waver, to be agitated, to be afraid) Praes. caus. P 1v.3they are perturbed;
ca av.and;

 

textual variants


upāśritya → apāśritya / āśritya (after taking refuge / after taking shelter);
āgatāḥāsthitāḥ (situated);
sargesvarge (in heaven);
nopajāyantenopi jāyante / na prajāyante / na jāyaṁte (even they are not born / they are not born / they are not born);
na → ca (and);
vyathanti ca → vyayaṁti ca / vyathaṁti te / viśaṁti ca / kathaṁti ca (and they vanish / they suffer / and they enter / and they speak);
 
 



Śāṃkara


asyāś ca siddhair aikāntikatvaṃ darśayati—
idaṃ jñānaṃ yathoktam upāśritya, jñāna-sādhanam anuṣṭhāya ity etat, mama parameśvarasya sādharmyaṃ mat-svarūpatām āgatāḥ prāptā ity arthaḥ | na tu samāna-dharmatā sādharmyam, kṣetrajñeśvarayor bhedānabhyupagamād gītā-śāstre | phala-vādaś cāyaṃ stuty-artham ucyate | sarge’pi sṛṣṭi-kāle’pi nopajāyante | notpadyante | pralaye brahmaṇo’pi vināśa-kāle na vyathanti ca vyathāṃ nāpadyante, na cyavantīty arthaḥ
 

Rāmānuja


punar api taj jñānaṃ phalena viśinaṣṭi
idam vakṣyamāṇaṃ jñānam upaśritya mama sādharmyam āgatāḥ matsāmyaṃ prāptāḥ, sarge ‚pi nopajāyante na sṛjikarmatāṃ bhajante; pralaye na vyathanti ca na ca saṃhṛtikarmatām
 

Śrīdhara


kiṃ ca idam iti | idaṃ vakṣyamāṇaṃ jñānam upāśrityedaṃ jñāna-sādhanam anuṣṭhāya mama sādharmyaṃ mad-rūpatvaṃ prāptāḥ santaḥ sarge ‚pi brahmādiṣu utpādyamāneṣv api notpadyante | tathā pralaye ‚pi na vyathanti | pralaye duḥkhaṃ nānubhavanti | punar nāvartanta ity arthaḥ
 

Madhusūdana


tasyāḥ siddhair aikāntikatvaṃ darśayati idaṃ iti | idaṃ yathoktam jñānaṃ jñāna-sādhanam upāśrityānuṣṭhāya mama parameśvarasya sādharmyaṃ mad-rūpatām atyantābhedenāgatāḥ prāptāḥ santaḥ sarge ‚pi hiraṇyagarbhādiṣūtpadyamāneṣv api nopajāyante | pralaye brahmaṇo ‚pi vināśa-kāle na vyathanti ca vyathante na ca līyanta ity arthaḥ
 

Viśvanātha


sādharmyaṃ sārūpya-lakṣaṇāṃ muktiṃ | na vyathanti na vyathante
 

Baladeva


idam iti | gurūpāsanayedaṃ vakṣyamāṇaṃ jñānam upāśritya prāpya janāḥ sarveśasya mama nityāvirbhūta-guṇāṣṭakasya sādharmyaṃ sādhanāvirbhāvitena tad-aṣṭakena sāmyam āgatāḥ santaḥ sarge nopajāyante sṛji-karmatāṃ nāpnuvanti pralaye na vyathante mṛti-karmatāṃ ca na yāntīti janma-mṛtyubhyāṃ rahitā muktā bhavantīti mokṣe jīva-bahutvam uktam | tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ity ādi-śrutibhyaś caitad avagatam
 
 



Both comments and pings are currently closed.